Occurrences

Mahābhārata
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kūrmapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Hitopadeśa
Ānandakanda
Kokilasaṃdeśa

Mahābhārata
MBh, 3, 267, 38.2 uvāca vyathito vākyam iti baddhāñjaliḥ sthitaḥ //
MBh, 12, 264, 12.1 sā tu baddhāñjaliṃ satyam ayācaddhariṇaṃ punaḥ /
Rāmāyaṇa
Rām, Bā, 67, 3.1 baddhāñjalipuṭāḥ sarve dūtā vigatasādhvasāḥ /
Rām, Yu, 12, 14.1 baddhāñjalipuṭaṃ dīnaṃ yācantaṃ śaraṇāgatam /
Rām, Yu, 48, 74.2 ūcur baddhāñjalipuṭāḥ sarva eva niśācarāḥ //
Rām, Yu, 110, 2.1 sa tu baddhāñjaliḥ prahvo vinīto rākṣaseśvaraḥ /
Amaruśataka
AmaruŚ, 1, 81.1 dṛṣṭaḥ kātaranetrayā cirataraṃ baddhāñjaliṃ yācitaḥ paścādaṃśukapallavena vidhṛto nirvyājamāliṅgitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 79.1 baddhāñjalir athovāca kiṃcin namitakaṃdharaḥ /
BKŚS, 5, 168.1 baddhāñjalir narapatir bravīti sma ca tān ṛṣīn /
BKŚS, 10, 27.1 atha baddhāñjaliḥ prahvo māvocan marubhūtikaḥ /
Daśakumāracarita
DKCar, 2, 2, 52.1 tatra kācidutthāya baddhāñjaliruttamāṅganā deva jitānayāham asyai dāsyamadyaprabhṛtyabhyupetaṃ mayā iti prabhuṃ prāṇaṃsīt //
DKCar, 2, 2, 180.0 sa eṣa kalpaḥ iti baddhāñjalaye mahyam enāṃ dattvā kimapi grāvacchidraṃ prāviśat //
DKCar, 2, 3, 218.1 so 'pi baddhāñjalirabhidadhe //
DKCar, 2, 6, 206.1 sa tathokto niyatamunmukhībhūya tāmeva priyasakhīṃ manyamāno māṃ baddhāñjali yācamānāyai mahyaṃ bhūyastvatprārthitaḥ sābhilāṣamarpayiṣyati //
Harṣacarita
Harṣacarita, 1, 33.1 tato marṣaya bhagavan abhūmir eṣā śāpasyety anunāthyamāno 'pi vibudhaiḥ upādhyāya skhalitamekaṃ kṣamasveti baddhāñjalipuṭaiḥ prasādyamāno 'pi svaśiṣyaiḥ putra mā kṛthāstapasaḥ pratyūham iti nivāryamāṇo 'pyatriṇā roṣāveśavivaśo durvāsāḥ durvinīte vyapanayāmi te vidyājanitām unnatim imām adhastādgaccha martyalokam ityuktvā tacchāpodakaṃ visasarja //
Kūrmapurāṇa
KūPur, 1, 23, 18.1 tuṣṭāva vāgbhir iṣṭābhir baddhāñjalir amitrajit /
KūPur, 1, 24, 60.1 tuṣṭāva mantrairamarapradhānaṃ baddhāñjalirviṣṇurudārabuddhiḥ /
Matsyapurāṇa
MPur, 167, 46.2 mūrdhni baddhāñjalipuṭo mārkaṇḍeyo mahātapāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 31.2 na te guḍākeśayaśodharāṇāṃ baddhāñjalervai bhayam asti kiṃcit /
BhāgPur, 3, 13, 34.2 prajñāya baddhāñjalayo 'nuvākair viriñcimukhyā upatasthur īśam //
BhāgPur, 4, 5, 4.1 taṃ kiṃ karomīti gṛṇantam āha baddhāñjaliṃ bhagavān bhūtanāthaḥ /
BhāgPur, 4, 12, 22.1 taṃ kṛṣṇapādābhiniviṣṭacetasaṃ baddhāñjaliṃ praśrayanamrakandharam /
BhāgPur, 4, 24, 32.3 baddhāñjalīnrājaputrānnārāyaṇaparo vacaḥ //
BhāgPur, 8, 6, 16.3 jagāda jīmūtagabhīrayā girā baddhāñjalīn saṃvṛtasarvakārakān //
Hitopadeśa
Hitop, 3, 122.2 atha rājā baddhāñjalir āha tāta asty ayaṃ mamāparādhaḥ idānīṃ yathāham avaśiṣṭabalasahitaḥ pratyāvṛttya vindhyācalaṃ gacchāmi tathopadiśa /
Ānandakanda
ĀK, 1, 3, 70.2 śiṣyo baddhāñjalir namrastavājñām ācarāmyaham //
Kokilasaṃdeśa
KokSam, 2, 39.2 itthaṃ baddhāñjali kṛtaruṣaṃ bhāvitāmagratastāṃ sāhaṃbhūtā priyacaṭuśatairudyatā vānunetum //