Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyāraṇyaka
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Avadānaśataka
Lalitavistara
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Laṅkāvatārasūtra
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Narmamālā
Rasaratnasamuccaya
Ānandakanda
Āryāsaptaśatī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 11, 3, 33.2 badhiro bhaviṣyasīty enam āha /
AVŚ, 11, 9, 22.1 ye ca dhīrā ye cādhīrāḥ parāñco badhirāś ca ye /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 1, 10.3 te hocuḥ yathā badhirā aśṛṇvantaḥ śrotreṇa prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
Chāndogyopaniṣad
ChU, 5, 1, 10.3 yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā dhyāyanto manasaivam iti /
Gopathabrāhmaṇa
GB, 1, 4, 20, 11.0 eṣa ha vai pramāyuko yo 'ndho vā badhiro vā //
Jaiminīyabrāhmaṇa
JB, 1, 103, 11.0 yadi jagatīṃ na śaknoti vigātuṃ badhira ātmanā bhavati badhirā garbhā jāyante //
JB, 1, 103, 11.0 yadi jagatīṃ na śaknoti vigātuṃ badhira ātmanā bhavati badhirā garbhā jāyante //
JB, 1, 255, 6.0 yady enaṃ jagatyām anuvyāhared yajñasya śrotram acīkᄆpaṃ yajñamāro badhiro bhaviṣyasīty enaṃ brūyāt //
JB, 1, 260, 25.0 yad anadhīyan gāyed badhirā garbhā jāyeran //
JB, 1, 260, 26.0 badhirā ha vai durudgātur vartanyāṃ garbhā jāyante //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 5.1 abadhiro bhavati /
TB, 1, 2, 1, 3.2 śrotraṃ ta urvy abadhirā bhavāmaḥ /
TB, 3, 1, 5, 13.2 śrotrasvināv abadhirau syāveti /
TB, 3, 1, 5, 13.4 tato vai tau śrotrasvināv abadhirāv abhavatām /
TB, 3, 1, 5, 13.5 śrotrasvī ha vā abadhiro bhavati /
Taittirīyāraṇyaka
TĀ, 5, 2, 9.7 abadhiro bhavati /
Āpastambadharmasūtra
ĀpDhS, 2, 26, 16.0 andhamūkabadhirarogaviṣṭāś ca //
Āpastambaśrautasūtra
ĀpŚS, 16, 8, 14.3 badhiro ha bhavatīti vijñāyate //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 3, 14.2 tam pratibrūyācchrotraṃ vā etadātmano 'gnāvādhāḥ śrotreṇātmana ārttimāriṣyasi badhiro bhaviṣyasīti tathā haiva syāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 3, 6.0 badhirān hi paśyāmaḥ //
ŚāṅkhĀ, 9, 5, 2.0 yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaḥ cakṣuṣā dhyāyanto manasaivam iti //
Ṛgveda
ṚV, 4, 23, 8.2 ṛtasya śloko badhirā tatarda karṇā budhānaḥ śucamāna āyoḥ //
ṚV, 8, 45, 17.1 uta tvābadhiraṃ vayaṃ śrutkarṇaṃ santam ūtaye /
ṚV, 9, 73, 6.2 apānakṣāso badhirā ahāsata ṛtasya panthāṃ na taranti duṣkṛtaḥ //
Arthaśāstra
ArthaŚ, 1, 12, 9.1 sūdārālikasnāpakasaṃvāhakāstarakakalpakaprasādhakodakaparicārakā rasadāḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmāno naṭanartakagāyanavādakavāgjīvanakuśīlavāḥ striyaścābhyantaraṃ cāraṃ vidyuḥ //
ArthaŚ, 4, 4, 3.1 samāhartā janapade siddhatāpasapravrajitacakracaracāraṇakuhakapracchandakakārtāntikanaimittikamauhūrtikacikitsakonmattamūkabadhirajaḍāndhavaidehakakāruśilpikuśīlavaveśaśauṇḍikāpūpikapākvamāṃsikaudanikavyañjanān praṇidadhyāt //
ArthaŚ, 14, 1, 2.1 kālakūṭādir viṣavargaḥ śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśaiḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmabhir mlecchajātīyair abhipretaiḥ strībhiḥ puṃbhiśca paraśarīropabhogeṣvavadhātavyaḥ //
ArthaŚ, 14, 1, 25.1 bhāsanakulajihvāgranthikāyogaḥ kharīkṣīrapiṣṭo mūkabadhirakaro māsārdhamāsikaḥ //
Avadānaśataka
AvŚat, 19, 3.3 tadyathā saṃkṣiptāni viśālībhavanti hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante madyamadākṣiptā vimadībhavanti viṣapītā nirviṣībhavanti anyonyavairiṇo maitrīṃ pratilabhante gurviṇyaḥ svastinā prajāyante bandhanabaddhā vimucyante adhanā dhanāni pratilabhante āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti //
Lalitavistara
LalVis, 8, 2.5 apanīyantāmamaṅgalyāḥ kāṇakubjabadhirāndhamūkavisaṃsthitavirūparūpā aparipūrṇendriyāḥ /
Mahābhārata
MBh, 1, 1, 63.40 jaḍāndhabadhironmattaṃ tamobhūtaṃ jagad bhavet /
MBh, 1, 80, 18.11 mūko 'ndhabadhiraḥ śvitrī svadharmaṃ nānutiṣṭhati /
MBh, 3, 133, 1.2 andhasya panthā badhirasya panthāḥ striyaḥ panthā vaivadhikasya panthāḥ /
MBh, 3, 198, 35.2 klībāścāndhāśca jāyante badhirā lambacūcukāḥ /
MBh, 3, 222, 15.2 apumāṃsaḥ kṛtāḥ strībhir jaḍāndhabadhirās tathā //
MBh, 5, 90, 12.2 na tatra pralapet prājño badhireṣviva gāyanaḥ //
MBh, 5, 193, 58.2 jaḍāndhabadhirākārā ye yuktā drupade mayā //
MBh, 12, 9, 15.1 ātmārāmaḥ prasannātmā jaḍāndhabadhirākṛtiḥ /
MBh, 12, 69, 8.1 praṇidhīṃśca tataḥ kuryājjaḍāndhabadhirākṛtīn /
MBh, 12, 151, 31.1 tasmāt kṣameta bālāya jaḍāya badhirāya ca /
MBh, 12, 254, 14.1 yathāndhabadhironmattā ucchvāsaparamāḥ sadā /
MBh, 14, 36, 24.2 unmattā badhirā mūkā ye cānye pāparogiṇaḥ //
Manusmṛti
ManuS, 7, 149.1 jaḍamūkāndhabadhirāṃs tairyagyonān vayo'tigān /
ManuS, 9, 197.1 anaṃśau klībapatitau jātyandhabadhirau tathā /
ManuS, 11, 52.2 jaḍamūkāndhabadhirā vikṛtākṛtayas tathā //
Amarakośa
AKośa, 2, 312.1 syādeḍe badhiraḥ kubje gaḍulaḥ kukare kuṇiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 17, 10.2 uccaiḥ kṛcchrācchrutiṃ kuryād badhiratvaṃ krameṇa ca //
AHS, Utt., 17, 15.2 teṣu ruk pūtikarṇatvaṃ badhiratvaṃ ca bādhate //
AHS, Utt., 38, 9.2 lālāvān andhabadhiraḥ sarvataḥ so 'bhidhāvati //
Bodhicaryāvatāra
BoCA, 10, 19.1 andhāḥ paśyantu rūpāṇi śṛṇvantu badhirāḥ sadā /
Divyāvadāna
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Laṅkāvatārasūtra
LAS, 2, 170.32 kiṃ punarmahāmate sacetanā mūkāndhabadhirā api mahāmate svadoṣebhyo vimucyante /
Saṃvitsiddhi
SaṃSi, 1, 93.1 tataś ca badhirāndhādeḥ śabdādigrahaṇaṃ bhavet /
Suśrutasaṃhitā
Su, Sū., 24, 5.2 janmabalapravṛttā ye māturapacārāt paṅgujātyandhabadhiramūkaminminavāmanaprabhṛtayo jāyante te 'pi dvividhā rasakṛtāḥ dauhṛdāpacārakṛtāś ca /
Su, Śār., 2, 25.2 kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet /
Su, Śār., 10, 9.1 athāsyā viśikhāntaram anulomam anusukham abhyajyānubrūyāccaitām ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṃ tato garbhanirgame pragāḍhaṃ tato garbhe yonimukhaṃ prapanne gāḍhataram ā viśalyabhāvāt akālapravāhaṇādbadhiraṃ mūkaṃ kubjaṃ vyastahanum ūrdhvābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ vikaṭaṃ vā janayati //
Su, Ka., 7, 44.2 atyarthabadhiro 'ndhaśca so 'nyonyamabhidhāvati //
Su, Utt., 48, 15.2 kṣīṇaṃ vicittaṃ badhiraṃ tṛṣārtaṃ vivarjayennirgatajihvamāśu //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 7.2, 1.6 yathā badhirāndhayoḥ śabdarūpānupalabdhiḥ /
SKBh zu SāṃKār, 18.2, 1.2 yadyeka evātmā syāt tata ekasya janmani sarva eva jāyerann ekasya maraṇe sarve 'pi mriyerann ekasya karaṇavaikalye bādhiryāndhatvamūkatvakuṇitvakhañjatvalakṣaṇe sarve 'pi badhirāndhakuṇikhañjāḥ syuḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.4 indriyaghāto 'ndhabadhiratvādi /
Viṣṇusmṛti
ViSmṛ, 45, 33.1 vāmanā badhirā mūkā durbalāś ca tathāpare /
Yogasūtrabhāṣya
YSBhā zu YS, 3, 41.1, 5.1 śabdagrahaṇānumitaṃ śrotraṃ badhirābadhirayor ekaḥ śabdaṃ gṛhṇāty aparo na gṛhṇātīti //
Śatakatraya
ŚTr, 3, 77.1 gātraṃ saṃkucitaṃ gatir vigalitā bhraṣṭā ca dantāvalirdṛṣṭir nakṣyati vardhate badhiratā vaktraṃ ca lālāyate /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 15.2 mattonmattajaḍīkṛtāndhabadhirakṣutkṣāmatakrārayo muṇḍābhyaktavimuktakeśapatitāḥ kāṣāyinaś cāśubhāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 44.1 anavekṣamāṇo niragādaśṛṇvan badhiro yathā /
BhāgPur, 4, 13, 10.1 jaḍāndhabadhironmattamūkākṛtiratanmatiḥ /
Bhāratamañjarī
BhāMañj, 13, 577.1 prasupto badhiro 'ndho vā kāle syātsvārthasiddhaye /
Garuḍapurāṇa
GarPur, 1, 107, 29.1 jātyandhabadhire mūke na doṣaḥ parivedane /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 3.2, 1.0 kārakāṇām antaḥkaraṇabahiṣkaraṇānām apāye vināśe sati vidyamāne 'pyarthe aprabhavaṇaśīlatvam aśaktir andhabadhirāder iva rūpaśabdādau //
Narmamālā
KṣNarm, 2, 140.1 paśyannandho vadanmūkaḥ śṛṇvaṃśca badhiro 'dhamaḥ /
Rasaratnasamuccaya
RRS, 12, 93.2 kāsaṃ śvāsamarocakaṃ pralapanaṃ kampaṃ ca hikkāturaṃ mūkatvaṃ badhiratvam unmadam apasmāraṃ jayet tatkṣaṇāt //
Ānandakanda
ĀK, 1, 2, 249.2 jambūkā ṛṣabhāḥ śvānaḥ klībāndhabadhirā jaḍāḥ //
Āryāsaptaśatī
Āsapt, 2, 8.1 andhatvam andhasamaye badhiratvaṃ badhirakāla ālambya /
Āsapt, 2, 8.1 andhatvam andhasamaye badhiratvaṃ badhirakāla ālambya /
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 27.2 jātyandhe badhire mūke na doṣaḥ parivedane //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 18.2 jaḍāndhabadhiraṃ sarvaṃ jagatsthāvarajaṅgamam //
SkPur (Rkh), Revākhaṇḍa, 34, 12.1 kubjāndhabadhirā mūkā ye kecidvikalendriyāḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 39.1 daridro vyādhito mūko badhiro jaḍa eva ca /
SkPur (Rkh), Revākhaṇḍa, 153, 3.1 nāndho na mūko badhiraḥ kule bhavati kaścana /
SkPur (Rkh), Revākhaṇḍa, 155, 83.1 iha mānuṣyatāṃ prāpya paṅgvandhabadhirā narāḥ /