Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 3, 94.2 yogapaṭṭaṃ yogadaṇḍaṃ tathaivoḍyāṇabandhanam //
ĀK, 1, 5, 59.2 aṣṭalohe 'ṣṭaguṇite jīrṇe syādrasabandhanam //
ĀK, 1, 5, 86.1 jāraṇādbandhanaṃ samyagekatvaṃ drāvaṇadvayāt /
ĀK, 1, 7, 150.1 caturvidhaṃ tadālokya rasabandhanakāraṇam /
ĀK, 1, 7, 187.2 abhrakaṃ dīpanaṃ grāhi śreṣṭhaṃ pāradabandhanam //
ĀK, 1, 10, 6.1 prathamaṃ jāraṇaṃ kāryaṃ paścātpāradabandhanam /
ĀK, 1, 15, 74.4 sādhakasya śikhābandhanamantraḥ /
ĀK, 1, 15, 357.3 ayaṃ tantubandhanamantraḥ /
ĀK, 1, 16, 113.2 sarveṣāṃ siddhamūlānāṃ rakṣābandhanakarmaṇi //
ĀK, 1, 16, 116.1 maunī gandhākṣatopeto rakṣābandhanasūtritām /
ĀK, 1, 20, 43.1 ākāśaṃ cetasā dhyāyan pracchindyād bhavabandhanam /
ĀK, 1, 20, 84.1 jālandharaṃ kaṇṭhasirāsamūhānāṃ ca bandhanam /
ĀK, 1, 20, 112.1 dhyāyejjapedabhyasecca sa mukto bhavabandhanāt /
ĀK, 1, 22, 73.1 pakṣiṇāṃ mūṣikānāṃ ca jāyate tuṇḍabandhanam /
ĀK, 1, 23, 242.3 kena vā bhasma sūtaśca kena vā khoṭabandhanam //
ĀK, 1, 23, 243.2 śṛṇu bhairavi tattvena rahasyaṃ rasabandhanam /
ĀK, 1, 23, 314.1 punaranyaṃ pravakṣyāmi rasabandhanamīśvari /
ĀK, 1, 23, 326.2 nāmnā vartulapattrāṇi śasyate rasabandhane //
ĀK, 1, 23, 328.2 mūṣāyāṃ pūrvayogena kurute sūtabandhanam //
ĀK, 1, 23, 388.2 bandhanaṃ rasarājasya sarvasatvavaśaṃkaram //
ĀK, 1, 23, 408.1 athātaḥ sampravakṣyāmi kartarīrasabandhanam /
ĀK, 1, 23, 416.2 atha candrodakeneśi vakṣyāmi rasabandhanam //
ĀK, 1, 23, 427.6 athātaḥ sampravakṣyāmi viṣodarasabandhanam //
ĀK, 1, 23, 564.1 adhamaḥ pākabandhastu evaṃ trividhabandhanam /
ĀK, 1, 23, 588.2 adhamaḥ pākabandhastu evaṃ trividhabandhanam //
ĀK, 1, 23, 590.1 syāccatuḥ ṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam /
ĀK, 1, 23, 591.2 pīṭhikādrutisaṃkocais trividhaṃ bandhanaṃ bhavet //
ĀK, 1, 23, 592.1 divyābhirauṣadhībhiḥ prāguktaṃ saṃkocabandhanam /
ĀK, 1, 23, 600.1 tadrajo rasarājasya bandhane jāraṇe hitam /
ĀK, 1, 23, 748.2 sabījaṃ sāraṇaṃ proktaṃ khoṭabandhanameva ca //
ĀK, 1, 24, 1.3 ājñāpaya samastaṃ taṃ rasarājasya bandhanam //
ĀK, 1, 24, 32.1 sattvaṃ sūtaṃ ca saṃmiśraṃ dhametsyādrasabandhanam /
ĀK, 1, 24, 37.2 pūrvavadbandhanaṃ devi koṭivedhī bhavedrasaḥ //
ĀK, 1, 24, 156.2 piṣṭikābandhanaṃ kṛtvā kalkenānena sundari //
ĀK, 1, 26, 61.2 sūtendrabandhanārthaṃ hi rasavidbhirudīritam //
ĀK, 2, 1, 256.1 tridoṣaśamanaṃ bhedi rasabandhanakārakam /
ĀK, 2, 8, 198.1 sarveṣāṃ calarāgāṇāṃ rāgabandhanakṛnmataḥ /
ĀK, 2, 9, 1.3 kena vā bhasma sūtaśca kena vā khoṭabandhanam //
ĀK, 2, 9, 67.2 triśūlīti samākhyātā vikhyātā rasabandhane //
ĀK, 2, 9, 70.2 bhṛṅgavallīti sā proktā prayuktā rasabandhane //
ĀK, 2, 9, 84.1 latā kṣīrānvitā sūtabandhanaṃ kurute dhruvam /
ĀK, 2, 9, 91.1 tasyāḥ kando rasaṃ śīghraṃ bandhanaṃ nayati dhruvam /