Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vṛddhayamasmṛti
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 4, 13, 4.0 te ubhe na samavasṛjye ya ubhe samavasṛjeyur yathaiva chinnā naur bandhanāt tīraṃ tīram ṛcchantī plavetaivam eva te satriṇas tīraṃ tīram ṛcchantaḥ plaveran ya ubhe samavasṛjeyuḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 6, 7.1 te 'dharāñcaḥ pra plavantāṃ chinnā naur iva bandhanāt /
AVŚ, 5, 4, 4.1 hiraṇyayī naur acaraddhiraṇyabandhanā divi /
AVŚ, 6, 14, 2.2 chinadmy asya bandhanaṃ mūlam urvārvā iva //
AVŚ, 6, 95, 2.1 hiraṇyayī naur acaraddhiraṇyabandhanā divi /
AVŚ, 9, 2, 12.1 te 'dharāñcaḥ pra plavantāṃ chinnā naur iva bandhanāt /
AVŚ, 14, 1, 17.2 urvārukam iva bandhanāt preto muñcāmi nāmutaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 22, 11.2 parāñcaṃ tvā nārvāñcaṃ tvaṣṭā badhnātu bandhanaiḥ /
BhārGS, 2, 22, 2.1 etad eva maṇikuṇḍalabandhane vidyāt //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 36.2 tad yathāmraṃ vodumbaraṃ vā pippalaṃ vā bandhanāt pramucyate /
Chāndogyopaniṣad
ChU, 6, 8, 2.1 sa yathā śakuniḥ sūtreṇa prabaddho diśaṃ diśaṃ patitvānyatrāyatanam alabdhvā bandhanam evopaśrayate /
ChU, 6, 8, 2.3 prāṇabandhanaṃ hi somya mana iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 3, 3.2 urvārukam iva bandhanānmṛtyor mukṣīya māmṛtāt iti /
DrāhŚS, 13, 3, 3.5 urvārukam iva bandhanād ito mukṣīya /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 2, 7.2 parāñcaṃ tvā nārvāñcaṃ tvaṣṭā badhnātu bandhane /
HirGS, 2, 7, 2.3 kurkuraḥ sukurkuraḥ kurkuro nīlabandhanaḥ /
Kauśikasūtra
KauśS, 4, 3, 29.0 hariṇasya iti bandhanapāyanācamanaśaṅkudhānajvālenāvanakṣatre 'vasiñcati //
KauśS, 4, 7, 26.0 devā adur iti valmīkena bandhanapāyanācamanapradehanam uṣṇeṇa //
KauśS, 11, 10, 10.2 annaṃ prāṇasya bandhanaṃ tena badhnāmi tvā mayīti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 37.3 urvārukam iva bandhanān mṛtyor mukṣīya māmuṣya gṛhebhyaḥ svāhā //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 4, 8.0 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt //
Taittirīyasaṃhitā
TS, 1, 8, 6, 17.2 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 10, 2.0 poṣāya tvety apo barhirbandhane saṃsrāvya svadhā pitṛbhya iti sāpasavyaṃ dakṣiṇataḥ prokṣyāpāṃ śeṣaṃ paścimasyām uttarāntam ūrg bhaveti srāvayet //
Vaitānasūtra
VaitS, 2, 5, 19.3 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtād iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 60.2 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt /
VSM, 3, 60.4 urvārukam iva bandhanād ito mukṣīya māmutaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 7, 4, 72.2 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt /
Śatapathabrāhmaṇa
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 6, 4.2 puṣpam iva chinnaṃ saha bandhanena /
Ṛgveda
ṚV, 1, 163, 3.2 asi somena samayā vipṛkta āhus te trīṇi divi bandhanāni //
ṚV, 1, 163, 4.1 trīṇi ta āhur divi bandhanāni trīṇy apsu trīṇy antaḥ samudre /
ṚV, 7, 59, 12.2 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt //
Ṛgvedakhilāni
ṚVKh, 1, 12, 6.2 yuvam āyuṣā tārayataṃ pra bandhanam attrim amuktaṃ yuvam aṁhaso vi //
Arthaśāstra
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
ArthaŚ, 2, 14, 25.1 paścād bandhane ācitakapattraparīkṣāyāṃ vā rūpyarūpeṇa parivartanaṃ visrāvaṇam piṇḍavālukānāṃ lohapiṇḍavālukābhir vā //
ArthaŚ, 4, 9, 21.1 dharmasthīye cārake bandhanāgāre vā śayyāsanabhojanoccārasaṃcārarodhabandhaneṣu tripaṇottarā daṇḍāḥ kartuḥ kārayituśca //
ArthaŚ, 14, 3, 67.1 udakāhibhastrām ucchvāsamṛttikayā striyāḥ puruṣasya vā pūrayennāsikābandhanaṃ mukhagrahaśca //
Avadānaśataka
AvŚat, 19, 3.3 tadyathā saṃkṣiptāni viśālībhavanti hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante madyamadākṣiptā vimadībhavanti viṣapītā nirviṣībhavanti anyonyavairiṇo maitrīṃ pratilabhante gurviṇyaḥ svastinā prajāyante bandhanabaddhā vimucyante adhanā dhanāni pratilabhante āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 78.0 prādhvaṃ bandhane //
Aṣṭādhyāyī, 4, 4, 96.0 bandhane carṣau //
Aṣṭādhyāyī, 5, 2, 79.0 śṛṅkhalam asya bandhanaṃ karabhe //
Buddhacarita
BCar, 1, 75.2 lokasya saṃbudhya ca dharmarājaḥ kariṣyate bandhanamokṣameṣaḥ //
BCar, 1, 82.1 narapatirapi putrajanmatuṣṭo viṣayagatāni vimucya bandhanāni /
BCar, 4, 68.1 saṃnatiścānuvṛttiśca strīṇāṃ hṛdayabandhanam /
BCar, 7, 21.2 te viprayuktāḥ khalu gantukāmā mahattaraṃ bandhanameva bhūyaḥ //
BCar, 11, 34.1 kāmārthamajñaḥ kṛpaṇaṃ karoti prāpnoti duḥkhaṃ vadhabandhanādi /
BCar, 13, 66.2 tasmin jighāṃsā tava nopapannā śrānte jagadbandhanamokṣahetoḥ //
Carakasaṃhitā
Ca, Sū., 18, 4.1 tatrāgantavaś chedanabhedanakṣaṇanabhañjanapicchanotpeṣaṇaprahāravadhabandhanaveṣṭanavyadhanapīḍanādibhir vā bhallātakapuṣpaphalarasātmaguptāśūkakrimiśūkāhitapatralatāgulmasaṃsparśanair vā svedanaparisarpaṇāvamūtraṇairvā viṣiṇāṃ saviṣaprāṇidaṃṣṭrādantaviṣāṇanakhanipātair vā sāgaraviṣavātahimadahanasaṃsparśanairvā śothāḥ samupajāyante //
Ca, Sū., 20, 4.0 mukhāni tu khalvāgantor nakhadaśanapatanābhicārābhiśāpābhiṣaṅgābhighātavyadhabandhanaveṣṭanapīḍanarajjudahanaśastrāśanibhūtopasargādīni nijasya tu mukhaṃ vātapittaśleṣmaṇāṃ vaiṣamyam //
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 8, 36.0 tasyāstu khalvimāni liṅgāni prajananakālamabhito bhavanti tadyathā klamo gātrāṇāṃ glānir ānanasya akṣṇoḥ śaithilyaṃ vimuktabandhanatvamiva vakṣasaḥ kukṣer avasraṃsanam adhogurutvaṃ vaṅkṣaṇavastikaṭīkukṣipārśvapṛṣṭhanistodaḥ yoneḥ prasravaṇam anannābhilāṣaśceti tato'nantaramāvīnāṃ prādurbhāvaḥ prasekaśca garbhodakasya //
Ca, Śār., 8, 44.2 atastasyāḥ kalpanavidhim upadekṣyāmaḥ nābhibandhanāt prabhṛtyaṣṭāṅgulam abhijñānaṃ kṛtvā chedanāvakāśasya dvayorantarayoḥ śanairgṛhītvā tīkṣṇena raukmarājatāyasānāṃ chedanānām anyatamenārdhadhāreṇa chedayet /
Ca, Indr., 3, 6.6 tasya ceccakṣuṣī prakṛtihīne vikṛtiyukte 'tyutpiṇḍite 'tipraviṣṭe 'tijihme 'tiviṣame 'timuktabandhane 'tiprasrute satatonmiṣite satatanimiṣite nimiṣonmeṣātipravṛtte vibhrāntadṛṣṭike viparītadṛṣṭike hīnadṛṣṭike vyastadṛṣṭike nakulāndhe kapotāndhe 'lātavarṇe kṛṣṇapītanīlaśyāvatāmraharitahāridraśuklavaikārikāṇāṃ varṇānām anyatamenātiplute vā syātāṃ tadā parāsuriti vidyāt /
Ca, Indr., 8, 26.2 lalāṭaprasrutasvedo mumūrṣuścyutabandhanaḥ //
Lalitavistara
LalVis, 7, 33.20 bandhanabaddhāśca bandhanebhyo vimuktāḥ /
LalVis, 7, 33.20 bandhanabaddhāśca bandhanebhyo vimuktāḥ /
LalVis, 7, 96.12 saṃsārapañjaracārakāvaruddhānāṃ kleśabandhanabaddhānāṃ bandhananirmokṣaṃ kariṣyati /
LalVis, 7, 96.12 saṃsārapañjaracārakāvaruddhānāṃ kleśabandhanabaddhānāṃ bandhananirmokṣaṃ kariṣyati /
LalVis, 10, 15.36 bakāre bandhanamokṣaśabdaḥ /
LalVis, 11, 17.1 kleśabandhanabaddhānāṃ prādurbhūtaḥ pramocakaḥ /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 19, 6.1 pātālajvalanāvāsam asurāṇāṃ ca bandhanam /
MBh, 1, 55, 11.1 yadā prabuddhaḥ kaunteyastadā saṃchidya bandhanam /
MBh, 1, 119, 27.2 prasahya bandhane baddhvā praśāsiṣye vasuṃdharām //
MBh, 1, 119, 35.1 tataḥ prabuddhaḥ kaunteyaḥ sarvaṃ saṃchidya bandhanam /
MBh, 1, 119, 38.10 sasaṃjñaścāpi saṃvṛttaśchittvā bandhanam āśu naḥ /
MBh, 1, 119, 43.68 tataḥ prabuddhaḥ kaunteyaḥ sa tat saṃchidya bandhanam /
MBh, 1, 119, 43.75 sasaṃjñaścāpi saṃvṛttaśchittvā bandhanam āśu naḥ /
MBh, 1, 122, 4.2 sauhṛdaṃ me tvayā hyāsīt pūrvaṃ sāmarthyabandhanam //
MBh, 1, 122, 35.4 sauhṛdaṃ me tvayā hyāsīt pūrvaṃ sāmarthyabandhanam /
MBh, 1, 122, 36.7 ādatsvainaṃ dvijaśreṣṭha sauhārdaṃ hyarthabandhanam //
MBh, 2, 22, 30.1 bandhanād vipramuktāśca rājāno madhusūdanam /
MBh, 2, 22, 45.2 rājāno mokṣitāśceme bandhanānnṛpasattama //
MBh, 3, 13, 75.1 yadā vibuddhaḥ kaunteyas tadā saṃchidya bandhanam /
MBh, 3, 36, 2.1 pratyakṣaṃ manyase kālaṃ martyaḥ san kālabandhanaḥ /
MBh, 3, 237, 4.1 parājayaṃ ca prāptāḥ sma raṇe bandhanam eva ca /
MBh, 3, 273, 29.2 hataivaiṣā yadā strī ca bandhanasthā ca te gṛhe //
MBh, 4, 4, 42.2 prāpnoti hi haran dravyaṃ bandhanaṃ yadi vā vadham //
MBh, 5, 37, 34.1 sahāyabandhanā hyarthāḥ sahāyāścārthabandhanāḥ /
MBh, 5, 37, 34.1 sahāyabandhanā hyarthāḥ sahāyāścārthabandhanāḥ /
MBh, 5, 37, 34.2 anyonyabandhanāvetau vinānyonyaṃ na sidhyataḥ //
MBh, 5, 45, 19.2 satyānṛte satyasamānabandhane sataśca yonir asataścaika eva /
MBh, 5, 86, 18.2 apāpaḥ kauraveyeṣu kathaṃ bandhanam arhati //
MBh, 5, 139, 11.2 tāsu me hṛdayaṃ kṛṣṇa saṃjātaṃ kāmabandhanam //
MBh, 6, BhaGī 3, 9.1 yajñārthātkarmaṇo 'nyatra loko 'yaṃ karmabandhanaḥ /
MBh, 6, BhaGī 9, 28.1 śubhāśubhaphalairevaṃ mokṣyase karmabandhanaiḥ /
MBh, 7, 68, 65.2 indradhvaja ivotsṛṣṭo yantranirmuktabandhanaḥ //
MBh, 8, 57, 60.2 subandhanaṃ kārmukam anyad ādade yathā mahāhipravaraṃ gires tathā //
MBh, 9, 36, 59.1 sarasvatītīraruhair bandhanaiḥ syandanaistathā /
MBh, 9, 56, 60.1 sa bhīmasenābhihatastavātmajaḥ papāta saṃkampitadehabandhanaḥ /
MBh, 10, 8, 85.1 bandhanāni ca rājendra saṃchidya turagā dvipāḥ /
MBh, 12, 17, 16.1 āmiṣaṃ bandhanaṃ loke karmehoktaṃ tathāmiṣam /
MBh, 12, 18, 30.1 asaktaḥ saktavad gacchanniḥsaṅgo muktabandhanaḥ /
MBh, 12, 86, 19.2 udvejayed dhanair ṛddhān daridrān vadhabandhanaiḥ //
MBh, 12, 150, 34.2 vetasair bandhanaiścāpi ye cānye balavattarāḥ //
MBh, 12, 207, 15.1 kuṇapāmedhyasaṃyuktaṃ yadvad acchidrabandhanam /
MBh, 12, 207, 15.2 tadvad dehagataṃ vidyād ātmānaṃ dehabandhanam //
MBh, 12, 215, 29.1 nirmamo nirahaṃkāro nirīho muktabandhanaḥ /
MBh, 12, 220, 109.1 nāham etādṛśaṃ buddhaṃ hantum icchāmi bandhane /
MBh, 12, 228, 8.2 apānākṣaḥ prāṇayugaḥ prajñāyur jīvabandhanaḥ //
MBh, 12, 243, 7.1 kāmabandhanam evaikaṃ nānyad astīha bandhanam /
MBh, 12, 243, 7.1 kāmabandhanam evaikaṃ nānyad astīha bandhanam /
MBh, 12, 243, 7.2 kāmabandhanamukto hi brahmabhūyāya kalpate //
MBh, 12, 258, 22.1 mucyate bandhanāt puṣpaṃ phalaṃ vṛntāt pramucyate /
MBh, 12, 259, 7.2 sarva eva trayo varṇāḥ kāryā brāhmaṇabandhanāḥ /
MBh, 12, 270, 19.2 nirgacchantyavaśā jīvāḥ kālabandhanabandhanāḥ //
MBh, 12, 270, 19.2 nirgacchantyavaśā jīvāḥ kālabandhanabandhanāḥ //
MBh, 12, 271, 40.1 sa tatra saṃhāravisargam eva svakarmajair bandhanaiḥ kliśyamānaḥ /
MBh, 12, 289, 13.2 prāpnuyur vimalaṃ mārgaṃ vimuktāḥ sarvabandhanaiḥ //
MBh, 12, 289, 14.1 lobhajāni tathā rājan bandhanāni balānvitāḥ /
MBh, 12, 289, 18.1 karmajair bandhanair baddhāstadvad yogāḥ paraṃtapa /
MBh, 12, 289, 28.1 balasthasya hi yogasya bandhaneśasya pārthiva /
MBh, 12, 308, 50.1 ākiṃcanye na mokṣo 'sti kaiṃcanye nāsti bandhanam /
MBh, 12, 308, 51.2 bandhanāyataneṣveṣu viddhyabandhe pade sthitam //
MBh, 12, 308, 52.1 rājyaiśvaryamayaḥ pāśaḥ snehāyatanabandhanaḥ /
MBh, 12, 314, 19.2 ādityabandhanaṃ nāma durdharṣam akṛtātmabhiḥ //
MBh, 12, 318, 63.1 nirapekṣaḥ śuko bhūtvā niḥsneho muktabandhanaḥ /
MBh, 12, 327, 103.2 āturo mucyate rogād baddho mucyeta bandhanāt //
MBh, 12, 335, 52.1 tatastāvasurau kṛtvā vedān samayabandhanān /
MBh, 13, 16, 43.2 sūkṣmajñānaratāḥ pūrvaṃ jñātvā mucyanti bandhanaiḥ //
MBh, 13, 90, 35.2 sa vai muktaḥ pippalaṃ bandhanād vā svargāllokāccyavate śrāddhamitraḥ //
MBh, 13, 116, 74.1 āpannaścāpado mucyed baddho mucyeta bandhanāt /
MBh, 13, 132, 2.2 badhyate bandhanaiḥ pāśair mucyate 'pyatha vā punaḥ //
MBh, 13, 132, 6.2 vītarāgā vimucyante puruṣāḥ sarvabandhanaiḥ //
MBh, 13, 132, 8.2 tulyadveṣyapriyā dāntā mucyante karmabandhanaiḥ //
MBh, 13, 135, 3.2 kiṃ japanmucyate jantur janmasaṃsārabandhanāt //
MBh, 14, 19, 35.2 hṛdayaṃ cintayeccāpi tathā hṛdayabandhanam //
MBh, 14, 31, 11.1 sa tair guṇaiḥ saṃhatadehabandhanaḥ punaḥ punar jāyati karma cehate /
MBh, 14, 33, 7.2 ādyantavanti karmāṇi śarīraṃ karmabandhanam //
MBh, 14, 35, 40.2 vidhūtapāpmā pravimucya bandhanaṃ sa sarvalokān amalān samaśnute //
MBh, 14, 45, 1.2 buddhisāraṃ manastambham indriyagrāmabandhanam /
MBh, 14, 46, 53.2 tataḥ svargam avāpnoti vimuktaḥ sarvabandhanaiḥ //
MBh, 14, 57, 21.1 viśīrṇabandhane tasmin gate kṛṣṇājine mahīm /
Manusmṛti
ManuS, 5, 46.1 yo bandhanavadhakleśān prāṇināṃ na cikīrṣati /
ManuS, 9, 285.1 bandhanāni ca sarvāṇi rājā mārge niveśayet /
ManuS, 10, 49.1 kṣattrugrapukkasānāṃ tu bilaukovadhabandhanam /
ManuS, 12, 75.2 asipattravanādīni bandhanachedanāni ca //
ManuS, 12, 78.2 bandhanāni ca kāṣṭhāni parapreṣyatvam eva ca //
Rāmāyaṇa
Rām, Bā, 3, 24.2 saṃgamaṃ ca samudrasya nalasetoś ca bandhanam //
Rām, Ay, 84, 9.2 bharataṃ pratyuvācedaṃ rāghavasnehabandhanāt //
Rām, Ār, 66, 14.2 diṣṭyā cemau nikṛttau me yuvābhyāṃ bāhubandhanau //
Rām, Ki, 8, 32.2 suhṛdaś ca madīyā ye saṃyatā bandhaneṣu te //
Rām, Ki, 54, 10.1 upāṃśudaṇḍena hi māṃ bandhanenopapādayet /
Rām, Ki, 54, 11.1 bandhanāc cāvasādān me śreyaḥ prāyopaveśanam /
Rām, Su, 22, 35.1 yakṛtplīham athotpīḍaṃ hṛdayaṃ ca sabandhanam /
Rām, Su, 45, 36.2 sa bhinnasaṃdhiḥ pravikīrṇabandhano hataḥ kṣitau vāyusutena rākṣasaḥ //
Rām, Su, 46, 45.1 sa rocayāmāsa paraiśca bandhanaṃ prasahya vīrair abhinigrahaṃ ca /
Rām, Su, 51, 36.2 hrasvatāṃ paramāṃ prāpto bandhanānyavaśātayat //
Rām, Yu, 15, 24.3 dadṛśuḥ sarvabhūtāni sāgare setubandhanam //
Rām, Yu, 16, 2.2 abhūtapūrvaṃ rāmeṇa sāgare setubandhanam //
Rām, Yu, 18, 30.2 śataṃ śatasahasrāṇi dṛṣṭvā vai setubandhanam //
Rām, Yu, 36, 13.1 nemau mokṣayituṃ śakyāvetasmād iṣubandhanāt /
Rām, Yu, 40, 52.1 mokṣitau ca mahāghorād asmāt sāyakabandhanāt /
Rām, Yu, 48, 46.1 rajjubandhanabaddhābhiḥ śataghnībhiśca sarvataḥ /
Rām, Utt, 42, 14.1 duṣkaraṃ kṛtavān rāmaḥ samudre setubandhanam /
Saundarānanda
SaundĀ, 7, 14.1 tāvad dṛḍhaṃ bandhanamasti loke na dāravaṃ tāntavamāyasaṃ vā /
SaundĀ, 7, 14.2 yāvad dṛḍhaṃ bandhanametadeva mukhaṃ calākṣaṃ lalitaṃ ca vākyam //
SaundĀ, 8, 29.1 vyasanābhihato yathā viśet parimuktaḥ punareva bandhanam /
SaundĀ, 8, 29.2 samupetya vanaṃ tathā punargṛhasaṃjñaṃ mṛgayeta bandhanam //
SaundĀ, 11, 60.1 kṛtvā kālavilakṣaṇaṃ pratibhuvā mukto yathā bandhanād bhuktvā veśmasukhānyatītya samayaṃ bhūyo viśed bandhanaṃ /
SaundĀ, 11, 60.1 kṛtvā kālavilakṣaṇaṃ pratibhuvā mukto yathā bandhanād bhuktvā veśmasukhānyatītya samayaṃ bhūyo viśed bandhanaṃ /
SaundĀ, 15, 23.2 na ca taṃ guṇamāpnoti bandhanāya ca kalpate //
SaundĀ, 17, 57.2 ūrdhvaṃgamānyuttamabandhanāni saṃyojanānyuttamabandhanāni //
SaundĀ, 17, 57.2 ūrdhvaṃgamānyuttamabandhanāni saṃyojanānyuttamabandhanāni //
Saṅghabhedavastu
SBhedaV, 1, 191.0 sa kathayati kiṃ kṛtaṃ te kathayanti bhadrayā te sārdhaṃ paricāritaṃ sā ca jīvitād vyaparopiteti sa kathayati śāntaṃ nāham asya karmaṇaḥ kārīti sa śāntavādy api tena mahājanakāyena paścādbāhugāḍhabandhanabaddho rājñe upanāmitaḥ devānena pravrajitena bhadrayā sārdhaṃ paricāritaṃ sā jīvitād vyaparopitā iti aparīkṣakā rājānaḥ kathayati yady evaṃ gacchata enaṃ śūle samāropayata parityakto 'yaṃ mayā pravrajita iti //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 19.1 praveśayet karaṃ savyaṃ jale cāmaṇi bandhanam /
Amarakośa
AKośa, 1, 285.2 nemistrikāsya vīnāho mukhabandhanamasya yat //
AKośa, 2, 64.1 vṛkṣādīnāṃ phalaṃ sasyaṃ vṛntaṃ prasavabandhanam /
AKośa, 2, 493.1 āgo 'parādho mantuśca same tūddānabandhane /
AKośa, 2, 585.2 pragrahopagrahau bandyāṃ kārā syāt bandhanālaye //
AKośa, 2, 601.2 puṃsi medhiḥ khale dāru nyastaṃ yat paśubandhane //
Amaruśataka
AmaruŚ, 1, 104.1 kānte talpamupāgate vigalitā nīvī svayaṃ bandhanād vāso viślathamekhalāguṇadhṛtaṃ kiṃcinnitambe sthitam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 22, 28.2 ā karṇabandhanasthānaṃ lalāṭe vastraveṣṭite //
AHS, Sū., 25, 42.1 nirghātanonmathanapūraṇamārgaśuddhisaṃvyūhanāharaṇabandhanapīḍanāni /
AHS, Sū., 26, 17.1 vistāre dvyaṅgulaṃ sūkṣmadantaṃ sutsarubandhanam /
AHS, Sū., 26, 22.2 kūrco vṛttaikapīṭhasthāḥ saptāṣṭau vā subandhanāḥ //
AHS, Sū., 29, 57.1 bandhanāni tu deśādīn vīkṣya yuñjīta teṣu ca /
AHS, Śār., 3, 13.1 daśa jīvitadhāmāni śirorasanabandhanam /
AHS, Śār., 5, 57.1 yo lalāṭāt srutasvedaḥ ślathasaṃdhānabandhanaḥ /
AHS, Utt., 26, 15.2 sīvanaṃ vidhinoktena bandhanaṃ cānu pīḍanam //
AHS, Utt., 27, 12.2 āñchanotpīḍanonnāmacarmasaṃkṣepabandhanaiḥ //
AHS, Utt., 27, 23.2 saṃdadhīta vraṇān vaidyo bandhanaiścopapādayet //
Bodhicaryāvatāra
BoCA, 1, 9.1 bhavacārakabandhano varākaḥ sugatānāṃ suta ucyate kṣaṇena /
BoCA, 5, 5.1 sarve baddhā bhavantyete cittasyaikasya bandhanāt /
BoCA, 6, 16.1 śītoṣṇavṛṣṭivātādhivyādhibandhanatāḍanaiḥ /
BoCA, 6, 100.1 muktyarthinaścāyuktaṃ me lābhasatkārabandhanam /
BoCA, 10, 22.1 ārogyaṃ rogiṇāmastu mucyantāṃ sarvabandhanāt /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 72.1 atha śāṇḍilyam āhvāyya kṛtvā vigatabandhanam /
BKŚS, 7, 14.2 raktendīvaramāleva mṛṇāladalabandhanā //
BKŚS, 15, 151.1 śaṅkubandhanamuktena tenāhaṃ yācitas tadā /
BKŚS, 18, 254.2 viśīrṇabandhanaḥ potaḥ paṭṭaśaḥ sphuṭati sma saḥ //
BKŚS, 20, 61.2 kṛttaḥ śastreṇa saṃdhānād bandhanād iva pallavaḥ //
BKŚS, 20, 254.1 mama tv āsīd ayaṃ manye vītarāgādibandhanaḥ /
BKŚS, 20, 263.2 iti mām idam uktvāsau nivṛttaḥ kṛtabandhanaḥ //
BKŚS, 20, 318.1 asty ahaṃ yuvarājena mocitaḥ śaṅkubandhanāt /
BKŚS, 22, 291.1 tatas tān pratyabhijñāya saṃbhāvya vadhabandhane /
BKŚS, 28, 40.2 tad dinaṃ gamayāmi sma dīrghabandhanadurgamam //
BKŚS, 28, 45.2 tataś caḍ iti vicchinnaṃ tatkāñcīguṇabandhanam //
BKŚS, 28, 85.2 mekhalā skhalitā ceyaṃ chittvā tat tantubandhanam //
Daśakumāracarita
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 3, 8.2 tato 'rdharātre teṣāṃ mama ca śṛṅkhalābandhanaṃ nirbhidya tairanugamyamāno nidritasya dvāḥsthagaṇasyāyudhajālamādāya purarakṣānpurato 'bhimukhāgatān paṭuparākramalīlayābhidrāvya mānapālaśibiraṃ prāviśam /
DKCar, 1, 5, 14.2 tasmānmarālabandhanaṃ na karaṇīyaṃ tvayā iti /
DKCar, 1, 5, 14.3 sāpi bhartṛdārikā tadvacanākarṇanābhijñātasvapurātanajananavṛttāntā nūnamayaṃ matprāṇavallabhaḥ iti manasi jānatī rāgapallavitamānasā samandahāsamavocat saumya purā śāmbo yajñavatīsaṃdeśaparipālanāya tathāvidhaṃ haṃsabandhanam akārṣīt /
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 1, 30.1 avapi tvanīnayad apanītāśeṣaśalyam akalyasaṃdho bandhanam //
DKCar, 2, 2, 236.1 arthapatistu tam adṛṣṭvā tatkṛtam aparādham ātmasambaddhaṃ matvā mohādbhayādvā pratyākhyāya punardhanamitreṇa vibhāvite kupitena rājñā nigṛhya nigaḍabandhanamanīyata //
DKCar, 2, 2, 356.1 jātāsthayā mayā bandhanānniṣkramayya snāpito 'nulepitaś ca paridhāpya niṣpravāṇiyugalam abhyavahārya paramānnam auśīre 'dya kāmacāraḥ kṛto 'bhūt //
DKCar, 2, 3, 20.1 devī ca bandhanaṃ gamitā //
DKCar, 2, 3, 210.1 ta ime sarvam ābhijñānikam upalabhya sa evāyam iti niścinvānā vismayamānāśca māṃ mahādevīṃ ca praśaṃsanto mantrabalāni coddhopayanto bandhanātpitarau niṣkrāmayya svaṃ rājyaṃ pratyapādayan //
DKCar, 2, 4, 172.0 atha pitarau prahṛṣṭatarau taṃ nikṛṣṭāśayaṃ niśamya bandhane niyamya tasyā dārikāyā yathārheṇa karmaṇā māṃ pāṇimagrāhayetām //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 6, 88.1 tānahamagatīnavasīdataḥ samāśvāsyālapiṣam apanayata me nigalabandhanam //
DKCar, 2, 6, 262.1 sā tu sāndratrāsā svameva durṇayaṃ garhamāṇā jighāṃsantīva śramaṇikāṃ tadvraṇaṃ bhavanadīrghikāyāṃ prakṣālya dattvā paṭabandhanam āmayāpadeśād aparaṃ cāpanīya nūpuraṃ śayanaparā tricaturāṇi dinānyekānte ninye //
Divyāvadāna
Divyāv, 2, 691.0 sa kathayati yadyapyevaṃ tathāpi tu yanmayā pravrajya caraṇīyaṃ tatkṛtam ahaṃ sakalabandhanābaddhaḥ //
Divyāv, 11, 15.1 atha sa vṛṣo bhagavatyavekṣāvān pratibaddhacitta eṣo me śaraṇamiti sahasaiva tāni dṛḍhāni varatrakāṇi bandhanāni chittvā pradhāvan yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 11, 29.1 atha goghātakaḥ kārṣāpaṇasahasratrayaṃ vṛṣamūlyaṃ gṛhītvā hṛṣṭastuṣṭaḥ pramudito bhagavataḥ pādau śirasā vanditvā taṃ govṛṣaṃ bandhanānmuktvā prakrāntaḥ //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Harṣacarita
Harṣacarita, 1, 69.1 sahajasnehapāśagranthibandhanāśca bāndhavabhūtā dustyajā janmabhūmayaḥ //
Harṣacarita, 2, 6.1 abhinavoditaśca sarvasyāṃ pṛthivyāṃ sakalakusumabandhanamokṣamakarotpratapannuṣṇasamayaḥ //
Kirātārjunīya
Kir, 10, 26.2 priyamadhurasanāni ṣaṭpadālī malinayati sma vinīlabandhanāni //
Kumārasaṃbhava
KumSaṃ, 3, 39.2 latāvadhūbhyas taravo 'py avāpur vinamraśākhābhujabandhanāni //
KumSaṃ, 4, 6.2 nalinīṃ kṣatasetubandhano jalasaṃghāta ivāsi vidrutaḥ //
KumSaṃ, 4, 8.1 smarasi smara mekhalāguṇair uta gotraskhaliteṣu bandhanam /
KumSaṃ, 4, 14.1 haritāruṇacārubandhanaḥ kalapuṃskokilaśabdasūcitaḥ /
KumSaṃ, 5, 57.2 kva nīlakaṇṭha vrajasīty alakṣyavāg asatyakaṇṭhārpitabāhubandhanā //
KumSaṃ, 8, 4.2 taddukūlam atha cābhavat svayaṃ dūram ucchvasitanīvibandhanam //
KumSaṃ, 8, 24.1 vāraṇadhvanitabhītayā tayā kaṇṭhasaktaghanabāhubandhanaḥ /
KumSaṃ, 8, 34.2 dīrghayā pratimayā saro 'mbhasāṃ tāpanīyam iva setubandhanam //
Kāmasūtra
KāSū, 7, 2, 17.0 vetasakuṭajaśaṅkubhiḥ krameṇa vardhamānasya vardhanair bandhanam //
Kātyāyanasmṛti
KātySmṛ, 1, 200.1 brūhīti yukto 'pi na brūyāt sadyo bandhanam arhati /
KātySmṛ, 1, 489.2 tāvat sā bandhane sthāpyā yāvat pratyāgataḥ prabhuḥ //
KātySmṛ, 1, 966.1 tāḍanaṃ bandhanaṃ caiva tathaiva ca viḍambanam /
KātySmṛ, 1, 969.1 nirdhanā bandhane sthāpyā vadhaṃ naiva pravartayet /
KātySmṛ, 1, 970.1 vadhāṅgacchedārhavipro niḥsaṅge bandhane viśet /
KātySmṛ, 1, 971.2 aṅgacchedī viyojyaḥ syāt svadharme bandhanena tu //
Kūrmapurāṇa
KūPur, 2, 6, 52.2 jñātvā vimucyate janturjanmasaṃsārabandhanāt //
KūPur, 2, 11, 39.2 evamādiṣu deśeṣu dhāraṇā cittabandhanam //
KūPur, 2, 11, 102.2 dadāti tat paraṃ jñānaṃ yena mucyate bandhanāt //
KūPur, 2, 16, 48.3 nāmuktabandhanāṅgāṃ vā nonmattaṃ mattameva vā //
KūPur, 2, 18, 1.3 tadācakṣvākhilaṃ karma yena mucyeta bandhanāt //
KūPur, 2, 29, 16.2 purāṇaṃ puruṣaṃ śaṃbhuṃ dhyāyan mucyeta bandhanāt //
KūPur, 2, 29, 21.2 jñānaṃ samabhyased brāhmaṃ yena mucyeta bandhanāt //
Liṅgapurāṇa
LiPur, 1, 2, 27.2 daurātmyaṃ kauśikasyātha surabherbandhanaṃ tathā //
LiPur, 1, 9, 6.1 labdhāyāmapi bhūmau ca cittasya bhavabandhanāt /
LiPur, 1, 70, 26.2 bandhanādiparībhāvād īśvaraḥ procyate budhaiḥ //
LiPur, 1, 71, 123.1 nūpuraiśchannavāraiś ca tathā hy udarabandhanaiḥ /
LiPur, 1, 72, 166.3 sa ca muñcati pāpabandhanaṃ bhavabhaktyā puraśāsituḥ stavam //
LiPur, 1, 94, 7.1 sarve vijñāpayāmāsurdharaṇībandhanaṃ hareḥ /
LiPur, 1, 94, 7.2 śrutvaitadbhagavān viṣṇurdharaṇībandhanaṃ hariḥ //
LiPur, 2, 9, 25.2 dharmādharmamayaiḥ pāśairbandhanaṃ dehināmidam //
LiPur, 2, 10, 6.1 upasthendriyabandhaśca bhūtatanmātrabandhanam /
LiPur, 2, 21, 59.2 dīpanaṃ grahaṇaṃ caiva bandhanaṃ pūjayā saha //
LiPur, 2, 21, 64.1 bandhanaṃ paripūrṇena plāvanaṃ cāmṛtena ca /
LiPur, 2, 24, 11.1 upasaṃhṛtyaivaṃ sadyaṣaṣṭhena tṛtīyena mūlena phaḍantena tāḍanaṃ tṛtīyena saṃpuṭīkṛtya grahaṇaṃ mūlameva yonibījena saṃpuṭīkṛtvā bandhanaṃ bandhaḥ //
LiPur, 2, 25, 83.1 ājyapratāpanamaiśānyāṃ vā ṣaṣṭhena vedyupari vinyasya ghṛtapātraṃ vitastimātraṃ kuśapavitraṃ vāmahastāṅguṣṭhānāmikāgraṃ gṛhītvā dakṣiṇāṅguṣṭhānāmikāmūlaṃ gṛhītvāgnijvālotpavanaṃ svāhāntena turīyeṇa punaḥ ṣaḍ darbhān gṛhītvā pūrvavatsvātmasaṃplavanaṃ svāhāntenādyena kuśadvayapavitrabandhanaṃ cādyena ghṛte nyasediti pavitrīkaraṇam //
LiPur, 2, 28, 62.2 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt //
LiPur, 2, 52, 12.2 bandhanaṃ tvahipattreṇa senāstaṃbhamataḥ param //
LiPur, 2, 54, 29.1 ṛtenānena māṃ pāśādbandhanātkarmayogataḥ /
LiPur, 2, 54, 29.2 mṛtyośca bandhanāccaiva mukṣīya bhava tejasā //
Matsyapurāṇa
MPur, 18, 28.2 yadā prāpsyati kālena tadā mucyeta bandhanāt //
MPur, 21, 32.1 hā vayaṃ yogavibhraṣṭāḥ kāmataḥ karmabandhanāḥ /
MPur, 93, 158.2 na pīḍā tatra bālānāṃ na rogo na ca bandhanam //
MPur, 99, 20.2 na ca vyādhirbhavettasya na dāridryaṃ na bandhanam /
MPur, 155, 22.1 vyālebhyo 'nekajihvatvaṃ bhasmanā snehabandhanam /
MPur, 165, 17.1 ahaṃkāragṛhītāśca prakṣīṇasnehabandhanāḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 187.2 evaṃ sa bandhanāt tasmān mucyate niyutāḥ samāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 25.0 tatra garbhe tāvad yadāyaṃ puruṣo māturudare nyastagātraḥ khaṇḍaśakaṭastha iva pumān niyamaśramam anubhavamāno 'vakāśarahitaḥ ākuñcanaprasāraṇādiṣv aparyāptāvakāśaḥ sarvakriyāsu niruddha ityevam advārake andhatamasi mūḍho bandhanastha iva pumān avaśyaṃ samanubhavati //
PABh zu PāśupSūtra, 5, 39, 31.0 yadāyaṃ puruṣo jāyamānaḥ purīṣapaṅkamagnavadano mūtradhārābhir abhiṣicyamāno dehe saṃvṛtadvārake yoniniḥsaraṇasaṃkaṭe 'tyarthaṃ pīḍyamāno 'sthimarmabandhanaiḥ praghṛṣyamāṇo vikrośan ninadaṃś ca jāyate //
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
Suśrutasaṃhitā
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 18, 16.1 ata ūrdhvaṃ vraṇabandhanadravyāṇyupadekṣyāmaḥ tadyathā kṣaumakārpāsāvikadukūlakauśeyapattrorṇacīnapaṭṭacarmāntarvalkalālābūśakalalatāvidalarajjutūlaphalasaṃtānikālauhānīti teṣāṃ vyādhiṃ kālaṃ cāvekṣyopayogaḥ prakaraṇataścaiṣāmādeśaḥ //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 41, 4.2 śītastimitasnigdhamandagurusarasāndramṛdupicchilaṃ rasabahulamīṣatkaṣāyāmlalavaṇaṃ madhurarasaprāyamāpyaṃ tat snehanahlādanakledanabandhanaviṣyandanakaram iti /
Su, Nid., 1, 82.1 aṃsadeśasthito vāyuḥ śoṣayitvāṃsabandhanam /
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Śār., 5, 33.1 nauryathā phalakāstīrṇā bandhanair bahubhir yutā /
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 10, 6.1 jāte hi śithile kukṣau mukte hṛdayabandhane /
Su, Cik., 3, 8.1 saptāhādatha saptāhāt saumyeṣvṛtuṣu bandhanam /
Su, Cik., 3, 18.2 āñchanaiḥ pīḍanaiś caiva saṃkṣepairbandhanaistathā //
Su, Cik., 3, 48.2 kīlakā bandhanārthaṃ ca pañca kāryā vijānatā //
Su, Cik., 4, 8.1 snehopanāhāgnikarmabandhanonmardanāni ca /
Su, Cik., 17, 18.2 tilair apāmārgaphalaiś ca piṣṭvā sasaindhavair bandhanamatra kuryāt //
Su, Cik., 22, 29.2 uddhṛte tūttare dante samūle sthirabandhane //
Su, Utt., 1, 20.1 guṇāḥ kālāt paraḥ śleṣmā bandhane 'kṣṇoḥ sirāyutaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 40.2, 1.17 prakṛtimohabandhanabaddhaṃ sat saṃsaraṇādikriyāsvasamartham iti /
SKBh zu SāṃKār, 67.2, 1.7 etāni saptarūpāṇi bandhanabhūtāni samyagjñānena dagdhāni /
SKBh zu SāṃKār, 67.2, 1.8 yathā nāgninā dagdhāni bījāni prarohaṇasamarthānyevam etāni dharmādīni bandhanāni na samarthāni /
Tantrākhyāyikā
TAkhy, 2, 393.1 tat kiṃ bahunā anubhūtabandhano 'py ahaṃ niyativaśāt punar baddha iti //
Viṣṇupurāṇa
ViPur, 1, 18, 23.2 avāpur muktim apare puruṣā dhvastabandhanāḥ //
ViPur, 1, 19, 14.1 tato vilokya taṃ svastham aviśīrṇāsthibandhanam /
ViPur, 1, 19, 55.2 tatas te satvarā daityā baddhvā taṃ nāgabandhanaiḥ /
ViPur, 5, 5, 10.1 sā vimuktamahārāvā vicchinnasnāyubandhanā /
ViPur, 5, 6, 20.1 tataśca dāmodaratāṃ sa yayau dāmabandhanāt //
ViPur, 5, 7, 17.1 tataḥ praveśitaḥ sarpaiḥ sa kṛṣṇo bhogabandhanam /
ViPur, 5, 7, 43.3 āsphoṭya mocayāmāsa svadehaṃ bhogabandhanāt //
ViPur, 5, 13, 35.1 puṣpabandhanasaṃmānakṛtamānāmapāsya tām /
ViPur, 5, 14, 3.2 saṃrambhāviddhalāṅgūlaḥ kaṭhinaskandhabandhanaḥ //
ViPur, 5, 16, 12.2 so 'kṣiṇī vivṛte cakre niḥsṛte muktabandhane //
ViPur, 6, 5, 14.2 prājāpatyena vātena pīḍyamānāsthibandhanaḥ //
ViPur, 6, 5, 39.2 śarair ivāntakasyograiś chidyamānāsthibandhanaḥ //
Viṣṇusmṛti
ViSmṛ, 5, 71.1 ubhayanetrabhedinaṃ rājā yāvaj jīvaṃ bandhanān na muñcet //
ViSmṛ, 51, 69.1 yo bandhanavadhakleśān prāṇināṃ na cikīrṣati /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 6.1 yas tv ekāgre cetasi sadbhūtam arthaṃ pradyotayati kṣiṇoti ca kleśān karmabandhanāni ślathayati nirodham abhimukhaṃ karoti sa samprajñāto yoga ity ākhyāyate //
YSBhā zu YS, 1, 24.1, 1.5 kaivalyaṃ prāptās tarhi santi ca bahavaḥ kevalinaḥ te hi trīṇi bandhanāni chittvā kaivalyaṃ prāptāḥ /
YSBhā zu YS, 2, 25.1, 1.1 tasyādarśanasyābhāvād buddhipuruṣasaṃyogābhāva ātyantiko bandhanoparama ity arthaḥ //
YSBhā zu YS, 3, 49.1, 4.1 eṣā viśokā nāma siddhir yāṃ prāpya yogī sarvajñaḥ kṣīṇakleśabandhano vaśī viharati //
Śatakatraya
ŚTr, 1, 91.1 raviniśākarayor grahapīḍanaṃ gajabhujaṅgamayor api bandhanam /
ŚTr, 2, 2.2 vacobhir īrṣyākalahena līlayā samastabhāvaiḥ khalu bandhanaṃ striyaḥ //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 9.1 ucchvāsayantyaḥ ślathabandhanāni gātrāṇi kandarpasamākulāni /
Abhidhānacintāmaṇi
AbhCint, 1, 84.1 dhāraṇā tu kvaciddhyeye cittasya sthirabandhanam /
Amaraughaśāsana
AmarŚās, 1, 25.1 kāmakrodhalobhamohamadamānāhaṃkārāś ceti sapta bandhanāni //
Aṣṭāvakragīta
Aṣṭāvakragīta, 8, 5.1 yadā nāhaṃ tadā mokṣo yadāhaṃ bandhanaṃ tadā /
Aṣṭāvakragīta, 18, 21.1 nirvāsano nirālambaḥ svacchando muktabandhanaḥ /
Aṣṭāvakragīta, 20, 12.1 kva pravṛttir nirvṛttir vā kva muktiḥ kva ca bandhanam /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 43.1 uvāca cāsahanty asya bandhanānayanaṃ satī /
BhāgPur, 1, 15, 40.2 nirmamo nirahaṅkāraḥ saṃchinnāśeṣabandhanaḥ //
BhāgPur, 3, 2, 25.1 vasudevasya devakyāṃ jāto bhojendrabandhane /
BhāgPur, 3, 7, 9.3 īśvarasya vimuktasya kārpaṇyam uta bandhanam //
BhāgPur, 3, 23, 57.2 yat tvāṃ vimuktidaṃ prāpya na mumukṣeya bandhanāt //
BhāgPur, 3, 24, 45.2 pareṇa bhaktibhāvena labdhātmā muktabandhanaḥ //
BhāgPur, 4, 9, 43.2 viṣvaksenāṅghrisaṃsparśahatāśeṣāghabandhanam //
BhāgPur, 4, 13, 45.1 kastaṃ prajāpadeśaṃ vai mohabandhanamātmanaḥ /
BhāgPur, 4, 22, 5.1 tatpādaśaucasalilairmārjitālakabandhanaḥ /
BhāgPur, 4, 23, 8.2 prāṇāyāmaiḥ saṃniruddhaṣaḍvargaśchinnabandhanaḥ //
BhāgPur, 4, 24, 78.2 śṛṇuyācchrāvayenmartyo mucyate karmabandhanaiḥ //
BhāgPur, 11, 11, 1.3 guṇasya māyāmūlatvān na me mokṣo na bandhanam //
Bhāratamañjarī
BhāMañj, 1, 1133.3 spṛṣṭvainaṃ madgirā muñca dṛptaṃ matkrodhabandhanāt //
BhāMañj, 13, 540.1 śanaiḥ śanairmuṣiko 'tha cicheda snāyubandhanam /
BhāMañj, 13, 984.2 tārayatyeva tamaso dravyayāgo hi bandhanam //
BhāMañj, 13, 1061.2 jitakrodhaḥ sukhaṃ śete grastarāgādibandhanaḥ //
BhāMañj, 13, 1081.1 naikāntavāsitā śāntyai na gehaṃ bandhanāya ca /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 7.1, 2.0 sarvasthānaśarīrabandhanavaśāt skandhoddhṛtānāṃ yathā nāḍīnāṃ mukhataḥ sudhānidhijalaṃ siñcann adho gacchati //
Devīkālottarāgama
DevīĀgama, 1, 43.2 āśrayāśrayivijñānaṃ saṃsārasya ca bandhanam //
DevīĀgama, 1, 65.1 samayācāraniḥśeṣān kṛtyajātaṃ tu bandhanam /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 8.1 apakvatāraṃ prakaroti tāpaṃ viḍbandhanaṃ yacchati śukranāśam /
Garuḍapurāṇa
GarPur, 1, 11, 28.2 ūrdhāṅguṇṭho vāmamuṣṭirdakṣiṇāṅguṣṭhabandhanaḥ //
GarPur, 1, 15, 5.1 balibandhanakṛdvedhā vareṇyo vedavit kaviḥ /
GarPur, 1, 47, 5.1 caturdhā śikharaṃ kṛtvā tribhāge vedibandhanam /
GarPur, 1, 49, 40.3 iti dhyāyanvimucyet brāhmaṇo bhavabandhanāt //
GarPur, 1, 83, 14.2 devaṃ gṛdhreśvaraṃ dṛṣṭvā ko na mucyeta bandhanāt //
GarPur, 1, 83, 16.2 svargadvāreśvaraṃ dṛṣṭvā mucyate bhavabandhanāt //
GarPur, 1, 94, 24.2 māturyadagre jāyante dvitīyaṃ mauñjabandhanam //
GarPur, 1, 113, 16.2 dattvā phalaṃ bandhanameva labdhaṃ namo 'stu te daiva yatheṣṭakāriṇe //
GarPur, 1, 143, 35.1 hatvākṣaṃ rākṣasāṃścānyānbandhanaṃ svayamāgataḥ /
GarPur, 1, 168, 11.2 dehe snigdhatvamādhuryacirakāritvabandhanam //
Gītagovinda
GītGov, 10, 4.2 ghaṭaya bhujabandhanam janaya radakhaṇḍanam yena vā bhavati sukhajātam //
Hitopadeśa
Hitop, 1, 30.4 mātṛjaṅghā hi vatsasya stambhībhavati bandhane //
Hitop, 1, 41.1 rāgaśokaparītāpabandhanavyasanāni ca /
Hitop, 1, 42.1 etac chrutvā hiraṇyakaś citragrīvasya bandhanaṃ chettuṃ satvaram upasarpati /
Hitop, 1, 42.8 tadanantaram apy eteṣāṃ bandhanaṃ yāvat śakyaṃ chetsyāmi /
Hitop, 1, 42.10 tathāpi yathāśakti bandhanam eteṣāṃ khaṇḍaya /
Hitop, 1, 50.3 evam uktvā tena sarveṣāṃ kapotānāṃ bandhanāni chinnāni /
Hitop, 1, 50.4 tato hiraṇyakaḥ sarvān sādaraṃ sampūjya āha sakhe citragrīva sarvathātra jālabandhanavidhau sati doṣam āśaṅkya ātmani avajñā na kartavyā /
Hitop, 1, 51.2 śaśidivākarayor grahapīḍanaṃ gajabhujaṃgamayor api bandhanam /
Hitop, 1, 53.4 paśya mūṣikamitreṇa kapotā muktabandhanāḥ //
Hitop, 1, 73.12 sa ca mṛgas taṃ dṛṣṭvā ullāsito brūte sakhe chinddhi tāvan mama bandhanam /
Hitop, 1, 84.7 athāsau āḥ svayaṃ mṛto 'si ity uktvā mṛgaṃ bandhanāt mocayitvā pāśān saṃvarītuṃ satvaro babhūva /
Hitop, 1, 161.1 tataḥ prathamabubhukṣāyām idaṃ niḥsvādu kodaṇḍalagnaṃ snāyubandhanaṃ khādāmi ity uktvā tathākarot /
Hitop, 1, 161.2 tataś chinne snāyubandhane drutam utpatitena dhanuṣā hṛdi nirbhinnaḥ sa dīrgharāvaḥ pañcatvaṃ gataḥ /
Hitop, 1, 200.6 tato 'haṃ mantharasya bandhanaṃ chetsyāmi /
Hitop, 1, 200.10 atrāntare hiraṇyakena āgatya mantharasya bandhanaṃ chinnam /
Hitop, 1, 200.11 chinnabandhanaḥ kūrmaḥ satvaraṃ jalāśayaṃ praviṣṭaḥ /
Hitop, 3, 22.8 daśānano 'harat sītāṃ bandhanaṃ syān mahodadheḥ //
Hitop, 3, 96.2 athavā gograhākṛṣṭyā tanmukhyāśritabandhanāt //
Kathāsaritsāgara
KSS, 2, 2, 40.1 sa naḥ pitāmaho nīto viṣṇunā dīrghabandhanam /
KSS, 2, 2, 142.2 prāpya yuktyā visṛjyeha nītaḥ saṃprati bandhanam //
KSS, 2, 2, 147.1 rātrau rātrau ca sā tasya bandhanāni nyavārayat /
KSS, 2, 4, 13.1 prasthānalagnasya phalaṃ kanyālābhaṃ sabandhanam /
KSS, 2, 4, 17.1 ekākī vādayanvīṇāṃ cintayan bandhanāni saḥ /
KSS, 2, 5, 20.2 yaugandharāyaṇātprāptairyogaiḥ sraṃsitabandhanaḥ //
KSS, 2, 5, 105.1 sa cāgatya vaṇigyāvatsabhṛtyaḥ pāśabandhanam /
KSS, 2, 6, 73.1 tatastaṃ bandhanāddevī sā mumoca vasantakam /
Kṛṣiparāśara
KṛṣiPar, 1, 68.1 kurvanti bālakā mārge dhūlibhiḥ setubandhanam /
KṛṣiPar, 1, 91.2 kṛtvā gonāśamāpnoti tatrājabandhanād dhruvam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 40.1 garbhajanmajarārogaduḥkhasaṃsārabandhanaiḥ /
KAM, 1, 51.2 nūnaṃ yaś cintitaḥ puṃsāṃ hanti saṃsārabandhanam //
KAM, 1, 118.2 tāvac cet smarate viṣṇuṃ ko na mucyeta bandhanāt //
KAM, 1, 119.2 tāvac cet smarate viṣṇuṃ ko na mucyeta bandhanāt //
Mātṛkābhedatantra
MBhT, 5, 23.2 evaṃ kṛte tu guṭikā yadi syād dṛḍhabandhanam //
MBhT, 7, 17.1 bhavabandhanapārasya tāriṇī jananī parā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 11.1 pratyayato jānīyād bandhanavigamaṃ viṣakṣayavat iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 2.0 kasmād ityatraiva viśeṣaṇadvāreṇa hetumāha anādīti yasmād vakṣyamāṇayopapattyā tat sarvabhūtānām anādi na māyīyabandhanavad āgantukam ata evaikam //
Narmamālā
KṣNarm, 1, 58.2 nītaḥ svajanako yena nidhanaṃ bandhane dhanī //
KṣNarm, 1, 121.1 gavāṃ daṇḍāya yaścakre nidhanāvadhibandhanam /
KṣNarm, 1, 129.1 sa mukto bandhanāttena kṣipraṃ dvādaśavārṣikāt /
KṣNarm, 2, 96.1 ghṛtanāḍīnimittena yaścāsau bandhane dhṛtaḥ /
KṣNarm, 3, 90.1 capeṭotsphoṭitamukhas tvatsvāmī bandhanaṃ bhaṭaiḥ /
KṣNarm, 3, 95.1 sa rājñā hṛtasarvasvaḥ praklinno bandhane ciram /
KṣNarm, 3, 98.2 netranairmalyajananaṃ bandhanaṃ paramāñjanam //
Rasahṛdayatantra
RHT, 1, 3.1 mūrchitvā harati rujaṃ bandhanamanubhūya muktido bhavati /
RHT, 3, 3.1 kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt /
Rasamañjarī
RMañj, 10, 55.2 japena jñānayogena jāyate kālabandhanam //
RMañj, 10, 56.2 naraiḥ sevyā yathoktaṃ ca paraṃ kālasya bandhanam //
Rasaprakāśasudhākara
RPSudh, 2, 1.1 athedānīṃ pravakṣyāmi rasarājasya baṃdhanam /
RPSudh, 2, 4.2 catvāra ete sūtasya bandhanasyātha kāraṇam //
RPSudh, 2, 8.2 tata uddhṛtya vastreṇa baṃdhanaṃ kārayed bhiṣak //
RPSudh, 2, 12.1 athāparaḥ prakāro hi bandhanasyāpi pārade /
RPSudh, 2, 14.1 vastreṇa baṃdhanaṃ kṛtvā phale dhaurte niveśayet /
RPSudh, 2, 34.2 prakārāḥ kathitāḥ pañca sūtarājasya baṃdhane //
RPSudh, 2, 54.0 lāṃgalyāśca rasaistāvadyāvadbhavati bandhanam //
RPSudh, 2, 57.2 rasāgameṣu yatproktaṃ baṃdhanaṃ pāradasya ca //
RPSudh, 2, 65.1 athedānīṃ pravakṣyāmi sūtarājasya bandhanam /
RPSudh, 2, 108.1 caturvidhānyeva tu bandhanāni śrīsūtarājasya mayoditāni /
RPSudh, 7, 65.2 na syādyāvad bhairavasya prasādastāvatsūte bandhanaṃ durlabhaṃ hi /
Rasaratnasamuccaya
RRS, 1, 34.1 mūrchitvā harati rujaṃ bandhanamanubhūya muktido bhavati /
RRS, 3, 11.1 rasasya bandhanārthāya jāraṇāya bhavatvayam /
RRS, 8, 66.1 svarūpasya vināśena piṣṭatvād bandhanaṃ hi tat /
RRS, 10, 5.1 mūṣāpidhānayorbandhe bandhanaṃ saṃdhilepanam /
RRS, 11, 60.3 rasarājasya samprokto bandhanārtho hi vārttikaiḥ //
Rasaratnākara
RRĀ, Ras.kh., 3, 183.1 ṛddhikhaṇḍe tu yatproktaṃ vividhaṃ rasabandhanam /
RRĀ, V.kh., 2, 45.3 mūrchane māraṇe caiva bandhane ca praśasyate //
RRĀ, V.kh., 14, 27.1 bandhanaṃ śodhanaṃ caiva krāmaṇaṃ caiva pūrvavat /
RRĀ, V.kh., 14, 37.1 mukhaṃ ca baṃdhanaṃ kṛtvā vedhāyāntaṃ pradāpayet /
RRĀ, V.kh., 14, 71.2 yathāpūrvaṃ māraṇādibaṃdhanāntaṃ ca kārayet //
RRĀ, V.kh., 14, 76.1 pūrvavat kramayogena baṃdhanāntaṃ ca kārayet /
RRĀ, V.kh., 14, 80.2 jāraṇaṃ sāraṇaṃ caiva baṃdhanāntaṃ ca pūrvavat //
RRĀ, V.kh., 14, 85.1 sārite jāraṇaṃ kuryād baṃdhanāntaṃ ca pūrvavat /
RRĀ, V.kh., 16, 53.2 pūrvavadbaṃdhanatvaṃ ca kṛtvā taṃ krāmaṇena vai //
RRĀ, V.kh., 20, 1.1 sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā /
RRĀ, V.kh., 20, 143.2 tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca //
Rasendracintāmaṇi
RCint, 3, 1.1 athāto bandhanādhyāyaṃ vyācakṣmahe /
RCint, 3, 125.3 pratibījamidaṃ śreṣṭhaṃ pāradasya tu bandhanam //
RCint, 7, 81.1 hiṅgulasya ca dārasya tālakādeśca bandhane /
Rasendracūḍāmaṇi
RCūM, 5, 63.1 sūtendrabandhanārthaṃ hi rasavidbhirudīritam /
RCūM, 5, 99.1 mūṣāpidhānayor bandhe bandhanaṃ saṃdhilepanam /
RCūM, 7, 10.2 bandhane māraṇe tadvajjāraṇe ca niyāmane /
RCūM, 8, 34.2 caturbhedamidaṃ proktaṃ niścitaṃ rasabandhane //
RCūM, 9, 12.1 rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca /
RCūM, 9, 19.2 proktaḥ pittagaṇaḥ sūtavadhabandhanabhāvane //
RCūM, 12, 65.1 durlabhā vaiṣṇavī bhaktirdurlabhaṃ rasabandhanam /
Rasārṇava
RArṇ, 5, 29.1 rasasya bandhane śastamekaikaṃ suravandite /
RArṇ, 7, 26.2 dehabandhaṃ karotyeva viśeṣād rasabandhanam //
RArṇ, 7, 65.1 rasasya bandhanārthāya jāraṇāya bhavatvayam /
RArṇ, 10, 11.2 cāraṇena balaṃ kuryāt jāraṇādbandhanaṃ bhavet //
RArṇ, 11, 69.2 tataḥ kacchapayantreṇa jvālanaṃ bandhanaṃ kramāt //
RArṇ, 11, 151.2 iti lohe'ṣṭaguṇite jīrṇe syād rasabandhanam //
RArṇ, 12, 1.3 kena vā bhasmasūtaḥ syāt kena vā khoṭabandhanam //
RArṇ, 12, 2.2 śṛṇu bhairavi yatnena rahasyaṃ rasabandhanam /
RArṇ, 12, 14.1 taṃ tāraṃ jārayet sūte tatsūtaṃ bandhanaṃ vrajet /
RArṇ, 12, 84.0 punaranyaṃ pravakṣyāmi rasabandhanam īśvari //
RArṇ, 12, 97.2 nāmnā caṭulaparṇīti śasyate rasabandhane //
RArṇ, 12, 99.2 mūṣāyāṃ pūrvayogena kurute rasabandhanam //
RArṇ, 12, 168.3 bandhanaṃ rasarājasya sarvasattvavaśaṃkaram //
RArṇ, 12, 189.0 candrodakena deveśi vakṣyāmi rasabandhanam //
RArṇ, 12, 201.3 athātaḥ sampravakṣyāmi kartarīrasabandhanam //
RArṇ, 12, 212.0 athātaḥ sampravakṣyāmi viṣodarasabandhanam //
RArṇ, 13, 7.2 adhamaḥ pākabandhaḥ syādevaṃ trividhabandhanam //
RArṇ, 13, 8.2 syāccatuḥṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam //
RArṇ, 13, 10.1 piṇḍikādrutisaṃkocais trividhaṃ bandhanaṃ bhavet /
RArṇ, 13, 10.2 divyābhiroṣadhībhiśca prāguktaṃ śuddhabandhanam //
RArṇ, 14, 2.2 tadrajo rasarājasya bandhane jāraṇe hitam //
RArṇ, 14, 14.0 evaṃ ca kramavṛddhyāsya saṃkalīdaśabandhanam //
RArṇ, 14, 173.2 sabījaṃ māraṇaṃ proktaṃ khoṭabandhanameva ca //
RArṇ, 15, 1.3 ājñāpaya samastaṃ tu rasarājasya bandhanam //
RArṇ, 15, 39.1 sattvaṃ sūtaṃ ca saṃmiśrya dhamet syād rasabandhanam /
RArṇ, 15, 47.2 pūrvavadbandhanāddevi koṭivedhī mahārasaḥ //
RArṇ, 18, 194.1 punaranyat pravakṣyāmi golabandhanamuttamam /
Skandapurāṇa
SkPur, 2, 15.1 andhakasya tathotpattiḥ pṛthivyāścaiva bandhanam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 3.0 iti sthityā satatasamāviṣṭo mahāyogī jīvann eva prāṇādimān api vijñānāgninirdagdhāśeṣabandhano dehapāte tu śiva eva jīvaṃścedṛṅmukta eva na tu kathaṃcid api baddhaḥ //
Tantrāloka
TĀ, 4, 93.1 cittasya viṣaye kvāpi bandhanaṃ dhāraṇātmakam /
TĀ, 6, 59.2 na muktāste tadajñānabandhanaikādhivāsitāḥ //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 18.2 jānudvayaṃ karābhyāṃ ca prakuryād dṛḍhabandhanam //
Ānandakanda
ĀK, 1, 3, 94.2 yogapaṭṭaṃ yogadaṇḍaṃ tathaivoḍyāṇabandhanam //
ĀK, 1, 5, 59.2 aṣṭalohe 'ṣṭaguṇite jīrṇe syādrasabandhanam //
ĀK, 1, 5, 86.1 jāraṇādbandhanaṃ samyagekatvaṃ drāvaṇadvayāt /
ĀK, 1, 7, 150.1 caturvidhaṃ tadālokya rasabandhanakāraṇam /
ĀK, 1, 7, 187.2 abhrakaṃ dīpanaṃ grāhi śreṣṭhaṃ pāradabandhanam //
ĀK, 1, 10, 6.1 prathamaṃ jāraṇaṃ kāryaṃ paścātpāradabandhanam /
ĀK, 1, 15, 74.4 sādhakasya śikhābandhanamantraḥ /
ĀK, 1, 15, 357.3 ayaṃ tantubandhanamantraḥ /
ĀK, 1, 16, 113.2 sarveṣāṃ siddhamūlānāṃ rakṣābandhanakarmaṇi //
ĀK, 1, 16, 116.1 maunī gandhākṣatopeto rakṣābandhanasūtritām /
ĀK, 1, 20, 43.1 ākāśaṃ cetasā dhyāyan pracchindyād bhavabandhanam /
ĀK, 1, 20, 84.1 jālandharaṃ kaṇṭhasirāsamūhānāṃ ca bandhanam /
ĀK, 1, 20, 112.1 dhyāyejjapedabhyasecca sa mukto bhavabandhanāt /
ĀK, 1, 22, 73.1 pakṣiṇāṃ mūṣikānāṃ ca jāyate tuṇḍabandhanam /
ĀK, 1, 23, 242.3 kena vā bhasma sūtaśca kena vā khoṭabandhanam //
ĀK, 1, 23, 243.2 śṛṇu bhairavi tattvena rahasyaṃ rasabandhanam /
ĀK, 1, 23, 314.1 punaranyaṃ pravakṣyāmi rasabandhanamīśvari /
ĀK, 1, 23, 326.2 nāmnā vartulapattrāṇi śasyate rasabandhane //
ĀK, 1, 23, 328.2 mūṣāyāṃ pūrvayogena kurute sūtabandhanam //
ĀK, 1, 23, 388.2 bandhanaṃ rasarājasya sarvasatvavaśaṃkaram //
ĀK, 1, 23, 408.1 athātaḥ sampravakṣyāmi kartarīrasabandhanam /
ĀK, 1, 23, 416.2 atha candrodakeneśi vakṣyāmi rasabandhanam //
ĀK, 1, 23, 427.6 athātaḥ sampravakṣyāmi viṣodarasabandhanam //
ĀK, 1, 23, 564.1 adhamaḥ pākabandhastu evaṃ trividhabandhanam /
ĀK, 1, 23, 588.2 adhamaḥ pākabandhastu evaṃ trividhabandhanam //
ĀK, 1, 23, 590.1 syāccatuḥ ṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam /
ĀK, 1, 23, 591.2 pīṭhikādrutisaṃkocais trividhaṃ bandhanaṃ bhavet //
ĀK, 1, 23, 592.1 divyābhirauṣadhībhiḥ prāguktaṃ saṃkocabandhanam /
ĀK, 1, 23, 600.1 tadrajo rasarājasya bandhane jāraṇe hitam /
ĀK, 1, 23, 748.2 sabījaṃ sāraṇaṃ proktaṃ khoṭabandhanameva ca //
ĀK, 1, 24, 1.3 ājñāpaya samastaṃ taṃ rasarājasya bandhanam //
ĀK, 1, 24, 32.1 sattvaṃ sūtaṃ ca saṃmiśraṃ dhametsyādrasabandhanam /
ĀK, 1, 24, 37.2 pūrvavadbandhanaṃ devi koṭivedhī bhavedrasaḥ //
ĀK, 1, 24, 156.2 piṣṭikābandhanaṃ kṛtvā kalkenānena sundari //
ĀK, 1, 26, 61.2 sūtendrabandhanārthaṃ hi rasavidbhirudīritam //
ĀK, 2, 1, 256.1 tridoṣaśamanaṃ bhedi rasabandhanakārakam /
ĀK, 2, 8, 198.1 sarveṣāṃ calarāgāṇāṃ rāgabandhanakṛnmataḥ /
ĀK, 2, 9, 1.3 kena vā bhasma sūtaśca kena vā khoṭabandhanam //
ĀK, 2, 9, 67.2 triśūlīti samākhyātā vikhyātā rasabandhane //
ĀK, 2, 9, 70.2 bhṛṅgavallīti sā proktā prayuktā rasabandhane //
ĀK, 2, 9, 84.1 latā kṣīrānvitā sūtabandhanaṃ kurute dhruvam /
ĀK, 2, 9, 91.1 tasyāḥ kando rasaṃ śīghraṃ bandhanaṃ nayati dhruvam /
Āryāsaptaśatī
Āsapt, 2, 164.1 kūpaprabhavāṇāṃ param ucitam apāṃ paṭṭabandhanaṃ manye /
Āsapt, 2, 396.1 bandhanabhājo 'muṣyāś cikurakalāpasya muktamānasya /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 11, 4.0 bandhanaṃ parasparayojanaṃ prahlādaḥ śarīrendriyatarpaṇam //
Śukasaptati
Śusa, 1, 11.13 śīrṣa chidyatām atha bhavatu bandhanaṃ calatu savathā lakṣmīḥ /
Śusa, 1, 12.4 dṛḍhalohaśṛṅkhalānāṃ bhavatu vivadhapāśabandhanam /
Śusa, 11, 10.1 chidyatāṃ śīrṣamatha bhavatu bandhanaṃ calatu sarvathā lakṣmīḥ /
Śusa, 17, 3.11 anyadā sabandhanaṃ ṣaṇḍaṃ vidhāya vaṇijārakaveṣadhārī madanāyā veśyāyāḥ kuṭṭinīṃ jagāda asmadīyā balīvardāḥ savastukā prātareṣyanti /
Śusa, 19, 3.1 tacca mithunaṃ dṛṣṭvā rājapuruṣaḥ tadbandhanāya yakṣagṛhaṃ veṣṭitam /
Śyainikaśāstra
Śyainikaśāstra, 3, 42.2 matsyaśaṅkhodrasūktīnāṃ bandhanaṃ cāpi kurvate //
Śyainikaśāstra, 4, 52.1 hrasve ca nalike tadvadvṛttapīne subandhane /
Śyainikaśāstra, 5, 19.1 vivikte bandhanaṃ kāryaṃ jālasaṃruddhamakṣike /
Abhinavacintāmaṇi
ACint, 1, 120.2 pūtaṃ tridoṣopaśamaṃ karoti viḍbandhanaṃ svādurasaṃ vraṇaghnam //
Bhāvaprakāśa
BhPr, 6, 8, 94.1 mūrchito harati rujaṃ bandhanamanubhūya khegatiṃ kurute /
BhPr, 6, 8, 174.2 teṣu syuḥ puruṣāḥ śreṣṭhā rasabandhanakāriṇaḥ //
Caurapañcaśikā
CauP, 1, 17.1 adyāpi tāṃ galitabandhanakeśapāśāṃ srastasrajaṃ smitasudhāmadhurādharauṣṭhīm /
Gheraṇḍasaṃhitā
GherS, 3, 11.1 samagrād bandhanāddhy etad uḍḍīyānaṃ viśiṣyate /
GherS, 3, 12.2 jālaṃdhare kṛte bandhe ṣoḍaśādhārabandhanam /
GherS, 3, 17.1 abhyāsād bandhanasyāsya marutsiddhir bhaved dhruvam /
GherS, 3, 84.1 kaṇṭhapṛṣṭhe kṣipet pādau pāśavad dṛḍhabandhanam /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 101.2 vidyākāmo labhed vidyāṃ baddho mucyeta bandhanāt //
Gorakṣaśataka
GorŚ, 1, 55.2 bandhanāya ca mūḍhānāṃ yogināṃ mokṣadā smṛtā //
Haribhaktivilāsa
HBhVil, 3, 70.2 yasya smaraṇamātreṇa janmasaṃsārabandhanāt /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 73.2 madhyacakram idaṃ jñeyaṃ ṣoḍaśādhārabandhanam //
HYP, Tṛtīya upadeshaḥ, 107.2 bandhanāya ca mūḍhānāṃ yas tāṃ vetti sa yogavit //
HYP, Caturthopadeśaḥ, 94.1 nādo'ntaraṅgasāraṅgabandhane vāgurāyate /
Janmamaraṇavicāra
JanMVic, 1, 176.2 viṣasarpāgnyapasmārakṣudhātyaśanabandhanaiḥ /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 23, 3.0 grīvāyā bandhanasthānam //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 5.0 punarbandhanamanubhūya dhṛtvā muktido bhavati muktiṃ dadātīti //
MuA zu RHT, 1, 3.2, 7.0 bandhanaṃ ca mukhyatayā dvividham avāntaravyāpāreṇa ca caturvidham //
MuA zu RHT, 1, 3.2, 8.0 adhunā dvividhabandhanoddeśaḥ nirbījabaddho bījabaddhaśca //
MuA zu RHT, 1, 3.2, 26.0 mūrchanādibandhanaparamparayā yo mṛtaḥ sa pūjyo nānyathā //
MuA zu RHT, 1, 6.2, 1.0 mūrchitabaddhamṛtasyāvasthayā trividhaṃ sūtarājasya bandhanaṃ praśaṃsati kaviḥ rasa ityādi //
MuA zu RHT, 1, 6.2, 2.0 bho janāḥ rasabandhaḥ pāradabandhanaṃ dhanyaḥ yasya prārambhe satataṃ nirantaraṃ karuṇā jāyata iti śeṣaḥ //
MuA zu RHT, 1, 6.2, 3.0 kiṃrūpā ahaṃ govindanāmā rase siddhe sati samyagbandhanatvaṃ prāpte sati mahīṃ medinīṃ nirjarāmaraṇaṃ yathā tathā kariṣye //
MuA zu RHT, 3, 3.2, 13.0 ityetaiḥ kṣārauṣadhipaṭvamlaiḥ kṣudbodho bhavet rāgabandhane ca bhavetāṃ rāgo rañjanaṃ bandhanaṃ pūrvam upavarṇitam //
MuA zu RHT, 3, 3.2, 13.0 ityetaiḥ kṣārauṣadhipaṭvamlaiḥ kṣudbodho bhavet rāgabandhane ca bhavetāṃ rāgo rañjanaṃ bandhanaṃ pūrvam upavarṇitam //
MuA zu RHT, 3, 20.2, 2.0 rasabandhane pāradabandhane gandhako 'bhitaḥ lelinakaḥ sarvotkṛṣṭaḥ //
MuA zu RHT, 3, 20.2, 2.0 rasabandhane pāradabandhane gandhako 'bhitaḥ lelinakaḥ sarvotkṛṣṭaḥ //
MuA zu RHT, 3, 29.1, 2.0 evaṃvidho harajo yāvadyonau abhrake na viśati na milati yāvadbandhaṃ bandhanaṃ kuto bhajate prāpnoti na kuto'pi yonāv apraviśati sati na bandhanamāpnotītyarthaḥ //
MuA zu RHT, 3, 29.1, 2.0 evaṃvidho harajo yāvadyonau abhrake na viśati na milati yāvadbandhaṃ bandhanaṃ kuto bhajate prāpnoti na kuto'pi yonāv apraviśati sati na bandhanamāpnotītyarthaḥ //
MuA zu RHT, 4, 3.2, 2.0 abhrasattvamekaṃ muktvā tyaktvā anyo 'paro rasapakṣāpakartanasamartho na pāradapakṣacchettā na tena sattvena sukhaṃ yathā syāttathā rasaḥ pārado niyamyate pāradasya niyamanaṃ bhavedityarthaḥ badhyate ca bandhanaṃ prāpyate raso baddho bhavatītyarthaḥ //
MuA zu RHT, 4, 3.2, 3.0 kimbhūtaḥ san niyamanaṃ bandhanaṃ ca pnoti niruddhaprasaraḥ san niruddha ārundhittaḥ prasaraḥ prasaraṇaṃ prakṛṣṭena gamanaṃ yasya tādṛśaḥ san //
MuA zu RHT, 4, 4.2, 1.0 rasabandhane 'dhikāritvaṃ darśayannāha pakṣacchedam ityādi //
MuA zu RHT, 4, 4.2, 2.0 yo vādī abhrasattvagrasanena vinā pakṣacchedam kṛtvā pakṣāpakartanam avidhāya rasabandhaṃ kartuṃ pāradabandhanaṃ vidhātum īhate ceṣṭate sa vādī na kiṃtu jaḍa evam apaṇḍita iti bhāvaḥ //
MuA zu RHT, 4, 4.2, 3.0 kaḥ kṛtvā rasabandhanaṃ kartumīhate bījaiḥ raktābhrahemarasakair ityādibhiḥ //
MuA zu RHT, 4, 4.2, 5.0 pakṣacchedanaṃ kṛtvā bandhanaṃ kāryamayaṃ vidhiḥ anyathā tv avidhiḥ //
MuA zu RHT, 4, 16.2, 3.0 samabhāgatālakayojanaṃ ghanasatvamākṣikasatvayogadrāvaṇāddhamitādatyarthaṃ tatsatvaṃ rakhe pārade bandhakāri bhavati paramamutkṛṣṭaṃ bandhanapradaṃ bhavati //
MuA zu RHT, 4, 16.2, 4.0 tatsattvasya cāraṇato raso bandhanamavāpnotīti bhāvaḥ //
MuA zu RHT, 5, 4.2, 6.0 anyathā anyaprakāreṇa sūto bandhanaṃ nāpnoti //
MuA zu RHT, 8, 9.2, 4.0 rasabandhanopāyamāha sarvairityādi //
MuA zu RHT, 8, 9.2, 5.0 biḍayogena pūrvoktena jīrṇo jāraṇamāpanno rasarājo bandhamupayāti bandhanamādatte //
MuA zu RHT, 10, 6.2, 3.0 punastena satvena saha ghanasatvamabhrasāraṃ nirvyūḍhaṃ nirvāhitaṃ sat tenobhayasatvasaṃyogena rasaḥ sūto bandhamupayāti bandhanamāpnoti //
MuA zu RHT, 11, 7.2, 3.0 etaiḥ pūrvoktaireva rase nirvyūḍhe raso rāgādi rañjanādi gṛhṇāti ādiśabdāt sāraṇaṃ ca vijñeyaṃ punarbandham upayāti bandhanamāpnoti punaḥ mṛtalohoparasādyaiḥ mṛtāśca te lohāśca dhātavaśca ta eva uparasā gandhakādyāḥ ādyaśabdāt rasā api tairnirvyūḍhaiḥ kṛtvā śṛṅkhalābījaṃ uttarottaraṃ rañjakaṃ bhavatītyarthaḥ //
MuA zu RHT, 13, 8.2, 1.0 sūtabandhane hetūnāha netyādi //
MuA zu RHT, 14, 12.2, 6.0 tatkhoṭaṃ hemayutaṃ svarṇamilitaṃ sūtabandhakaraṃ syāt rasabandhanapradam ityarthaḥ //
MuA zu RHT, 19, 39.2, 2.0 viṣanāgavaṅgabaddho rasaḥ viṣaṃ saktukādikaṃ nāgaḥ sīsakaḥ vaṅgaṃ trapu etairbaddho bandhanamāptaḥ sa bhuktaḥ san hi niścitaṃ kuṣṭhādīn kuṣṭhajvarakṣayādīn //
MuA zu RHT, 19, 39.2, 3.0 uparasabaddhe rase uparasair gandhādibhiḥ aṣṭabhiḥ baddho bandhanam āpanno yo'sau rasaḥ tasmin bhukte sati bhokturaṅgāni hastapādādīni sphuṭanti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 1.1 gavāṃ bandhanayoktreṣu bhaven mṛtyur akāmataḥ /
ParDhSmṛti, 9, 3.1 rodhabandhanayoktrāṇi ghātaś ceti caturvidham /
ParDhSmṛti, 9, 3.2 ekapādaṃ cared rodhe dvau pādau bandhane caret //
ParDhSmṛti, 9, 7.1 tad eva bandhanaṃ vidyāt kāmākāmakṛtaṃ ca yat /
ParDhSmṛti, 9, 31.1 rodhanaṃ bandhanaṃ caiva bhāraḥ praharaṇaṃ tathā /
ParDhSmṛti, 9, 46.1 vyāpannānāṃ bahūnāṃ ca bandhane rodhane 'pi vā /
Rasakāmadhenu
RKDh, 1, 1, 39.2 vidadhyād anayor yatnāt sudṛḍhaṃ saṃdhibandhanam //
RKDh, 1, 1, 61.2 kalko mūrchanamāraṇabandhanauṣadhījanitaḥ //
RKDh, 1, 1, 180.2 mardayetkalpayenmūṣāṃ vajrākhyāṃ rasabandhane //
RKDh, 1, 1, 221.1 ebhir viliptamūṣāyāṃ bandhanārthaṃ mahauṣadham /
RKDh, 1, 5, 110.1 pūrvavajjāraṇāyogair bandhanāntaṃ ca kārayet /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 229.2, 1.0 khoṭaṃ rasajāraṇabandhanadravyaviśeṣaṃ bhūnāgasattvasya rasajārakatvāt atra khoṭaśabdena ravakareṇurūpaṃ bhūnāgasattvaṃ bodhyam //
RRSBoṬ zu RRS, 8, 50, 3.0 dvandvānam ityatra bandhanam iti pāṭhāntaram //
RRSBoṬ zu RRS, 8, 66.2, 1.0 bandhanamāha svarūpasyeti //
RRSBoṬ zu RRS, 8, 66.2, 3.0 tattvāt svarūpasya vināśena svakīyaśubhratvacapalatvādirūpāpāyena yad rūpāpādanam iti śeṣastad bandhanaṃ vahninānucchidyamānatvaṃ mūrtibaddhatvam iti vā jñeyam iti śeṣaḥ //
RRSBoṬ zu RRS, 8, 66.2, 5.0 nirjito bandhanena naṣṭasvarūpaḥ yadvā nirjito mṛtaḥ sa sūtaḥ vidvadbhir naṣṭapiṣṭir ucyate //
RRSBoṬ zu RRS, 11, 80.2, 2.0 bāhyadrutibhiḥ rasasya dravatvasampādakakriyāviśeṣaiḥ yuktaḥ api bandhaṃ gataḥ bandhanatāṃ prāptaḥ vā athavā bhasitasvarūpaḥ bhasmībhūtaḥ sūtaḥ drutibaddhanāmā jñeyaḥ //
RRSBoṬ zu RRS, 11, 92.2, 1.0 nirbandhaḥ yathāyatham asaṃpāditabandhanakriyaḥ cet kṣaṇāt dravati agnau iti śeṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 8.3, 7.0 na ha bandhane //
RRSṬīkā zu RRS, 9, 64.3, 17.0 rasasāre pāradabandhanārthamapyasya yantrasyopayogamudājahāra //
RRSṬīkā zu RRS, 9, 65.3, 6.0 randhraṇaṃ bandhanam //
RRSṬīkā zu RRS, 11, 60.3, 2.0 mūrchanaṃ bandhanaṃ māraṇaṃ ca //
RRSṬīkā zu RRS, 11, 71.2, 2.2 bandhane yāśca vikhyātā aṣṭāveva mahauṣadhīḥ /
Rasataraṅgiṇī
RTar, 4, 33.2 pidhānena dṛḍhenātha vidadhyātsandhibandhanam //
RTar, 4, 49.2 vidadhyādanayor yatnāt sudṛḍhaṃ sandhibandhanam //
Rasārṇavakalpa
RAK, 1, 82.2 taṃ tāraṃ bhāvayetsūtaṃ tatsūtaṃ bandhanaṃ bhavet //
RAK, 1, 104.1 punaranyatpravakṣyāmi rasabandhanamuttamam /
RAK, 1, 143.1 punaranyatpravakṣyāmi rasabandhanamīśvari /
RAK, 1, 154.2 mūṣāyāṃ pūrvayogena kurute rasabandhanam //
RAK, 1, 195.1 bandhanaṃ rasarājasya sarvalokavaśaṃkaram /
RAK, 1, 259.2 tattāre sūtakaṃ sarvaṃ bandhanaṃ jāyate tadā //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 164.1 saṃsārakleśabandhanāni chinatti //
SDhPS, 5, 165.1 kleśabandhanānnirmuktaḥ pramucyate ṣaḍgatikāt traidhātukāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 17.2 gāyatrī caiva sāvitrī sthite te raśmibandhane //
SkPur (Rkh), Revākhaṇḍa, 33, 9.2 tasyāṃ pitā ca mātā ca cakratuḥ premabandhanam //
SkPur (Rkh), Revākhaṇḍa, 37, 11.1 dāridryavyādhimaraṇabandhanavyasanāni ca /
SkPur (Rkh), Revākhaṇḍa, 106, 8.1 daurbhāgyaṃ durgatiścaiva dāridryaṃ śokabandhanam /
SkPur (Rkh), Revākhaṇḍa, 155, 82.1 peṣaṇaṃ narakaṃ yānti śoṣaṇaṃ jīvabandhanāt /
SkPur (Rkh), Revākhaṇḍa, 209, 32.1 athavānnaṃ na siddhaṃ syād bhavadbhirdṛḍhabandhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 46.2 dvijabandhanamātreṇa narako bhavati dhruvam //
SkPur (Rkh), Revākhaṇḍa, 209, 120.2 ahamapyuddhariṣyāmi prajayā bandhanena ca //
Uḍḍāmareśvaratantra
UḍḍT, 8, 11.10 śirīṣamūlamṛdaḥ kṣetrasya catuṣkoṇeṣu mokṣayet tadā śaśakamūṣakavarāhacatuṣpādaprabhṛtīnāṃ mukhabandhanaṃ bhavati /
UḍḍT, 9, 26.5 uoṃ bandhuna kṣayaṃ drīṃ drīṃ amukasyātmānaṃ nityajvareṇa pattrībandhanamātrasya sphura svāhā /
UḍḍT, 9, 31.4 damana sarpalaṅga ebhalisim ajabandhaniśi nāgapāśam acalaḥ iti damanamantraṃ bandhanaṃ ca /
Yogaratnākara
YRā, Dh., 223.1 mūrchitvā harati rujaṃ bandhanamanubhūya muktido bhavati /