Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Rasārṇava
Ānandakanda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 4, 13, 4.0 te ubhe na samavasṛjye ya ubhe samavasṛjeyur yathaiva chinnā naur bandhanāt tīraṃ tīram ṛcchantī plavetaivam eva te satriṇas tīraṃ tīram ṛcchantaḥ plaveran ya ubhe samavasṛjeyuḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 6, 7.1 te 'dharāñcaḥ pra plavantāṃ chinnā naur iva bandhanāt /
AVŚ, 9, 2, 12.1 te 'dharāñcaḥ pra plavantāṃ chinnā naur iva bandhanāt /
AVŚ, 14, 1, 17.2 urvārukam iva bandhanāt preto muñcāmi nāmutaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 36.2 tad yathāmraṃ vodumbaraṃ vā pippalaṃ vā bandhanāt pramucyate /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 3, 3.2 urvārukam iva bandhanānmṛtyor mukṣīya māmṛtāt iti /
DrāhŚS, 13, 3, 3.5 urvārukam iva bandhanād ito mukṣīya /
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 37.3 urvārukam iva bandhanān mṛtyor mukṣīya māmuṣya gṛhebhyaḥ svāhā //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 4, 8.0 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt //
Taittirīyasaṃhitā
TS, 1, 8, 6, 17.2 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt /
Vaitānasūtra
VaitS, 2, 5, 19.3 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtād iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 60.2 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt /
VSM, 3, 60.4 urvārukam iva bandhanād ito mukṣīya māmutaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 7, 4, 72.2 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt /
Ṛgveda
ṚV, 7, 59, 12.2 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt //
Carakasaṃhitā
Ca, Śār., 8, 44.2 atastasyāḥ kalpanavidhim upadekṣyāmaḥ nābhibandhanāt prabhṛtyaṣṭāṅgulam abhijñānaṃ kṛtvā chedanāvakāśasya dvayorantarayoḥ śanairgṛhītvā tīkṣṇena raukmarājatāyasānāṃ chedanānām anyatamenārdhadhāreṇa chedayet /
Mahābhārata
MBh, 2, 22, 30.1 bandhanād vipramuktāśca rājāno madhusūdanam /
MBh, 2, 22, 45.2 rājāno mokṣitāśceme bandhanānnṛpasattama //
MBh, 12, 258, 22.1 mucyate bandhanāt puṣpaṃ phalaṃ vṛntāt pramucyate /
MBh, 12, 327, 103.2 āturo mucyate rogād baddho mucyeta bandhanāt //
MBh, 13, 90, 35.2 sa vai muktaḥ pippalaṃ bandhanād vā svargāllokāccyavate śrāddhamitraḥ //
MBh, 13, 116, 74.1 āpannaścāpado mucyed baddho mucyeta bandhanāt /
MBh, 13, 135, 3.2 kiṃ japanmucyate jantur janmasaṃsārabandhanāt //
Rāmāyaṇa
Rām, Ay, 84, 9.2 bharataṃ pratyuvācedaṃ rāghavasnehabandhanāt //
Rām, Ki, 54, 11.1 bandhanāc cāvasādān me śreyaḥ prāyopaveśanam /
Rām, Yu, 36, 13.1 nemau mokṣayituṃ śakyāvetasmād iṣubandhanāt /
Rām, Yu, 40, 52.1 mokṣitau ca mahāghorād asmāt sāyakabandhanāt /
Saundarānanda
SaundĀ, 11, 60.1 kṛtvā kālavilakṣaṇaṃ pratibhuvā mukto yathā bandhanād bhuktvā veśmasukhānyatītya samayaṃ bhūyo viśed bandhanaṃ /
Amaruśataka
AmaruŚ, 1, 104.1 kānte talpamupāgate vigalitā nīvī svayaṃ bandhanād vāso viślathamekhalāguṇadhṛtaṃ kiṃcinnitambe sthitam /
Bodhicaryāvatāra
BoCA, 5, 5.1 sarve baddhā bhavantyete cittasyaikasya bandhanāt /
BoCA, 10, 22.1 ārogyaṃ rogiṇāmastu mucyantāṃ sarvabandhanāt /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 61.2 kṛttaḥ śastreṇa saṃdhānād bandhanād iva pallavaḥ //
BKŚS, 20, 318.1 asty ahaṃ yuvarājena mocitaḥ śaṅkubandhanāt /
Daśakumāracarita
DKCar, 2, 2, 356.1 jātāsthayā mayā bandhanānniṣkramayya snāpito 'nulepitaś ca paridhāpya niṣpravāṇiyugalam abhyavahārya paramānnam auśīre 'dya kāmacāraḥ kṛto 'bhūt //
DKCar, 2, 3, 210.1 ta ime sarvam ābhijñānikam upalabhya sa evāyam iti niścinvānā vismayamānāśca māṃ mahādevīṃ ca praśaṃsanto mantrabalāni coddhopayanto bandhanātpitarau niṣkrāmayya svaṃ rājyaṃ pratyapādayan //
Divyāvadāna
Divyāv, 11, 29.1 atha goghātakaḥ kārṣāpaṇasahasratrayaṃ vṛṣamūlyaṃ gṛhītvā hṛṣṭastuṣṭaḥ pramudito bhagavataḥ pādau śirasā vanditvā taṃ govṛṣaṃ bandhanānmuktvā prakrāntaḥ //
Kūrmapurāṇa
KūPur, 2, 6, 52.2 jñātvā vimucyate janturjanmasaṃsārabandhanāt //
KūPur, 2, 11, 102.2 dadāti tat paraṃ jñānaṃ yena mucyate bandhanāt //
KūPur, 2, 18, 1.3 tadācakṣvākhilaṃ karma yena mucyeta bandhanāt //
KūPur, 2, 29, 16.2 purāṇaṃ puruṣaṃ śaṃbhuṃ dhyāyan mucyeta bandhanāt //
KūPur, 2, 29, 21.2 jñānaṃ samabhyased brāhmaṃ yena mucyeta bandhanāt //
Liṅgapurāṇa
LiPur, 1, 9, 6.1 labdhāyāmapi bhūmau ca cittasya bhavabandhanāt /
LiPur, 2, 28, 62.2 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt //
LiPur, 2, 54, 29.1 ṛtenānena māṃ pāśādbandhanātkarmayogataḥ /
LiPur, 2, 54, 29.2 mṛtyośca bandhanāccaiva mukṣīya bhava tejasā //
Matsyapurāṇa
MPur, 18, 28.2 yadā prāpsyati kālena tadā mucyeta bandhanāt //
Nāradasmṛti
NāSmṛ, 2, 1, 187.2 evaṃ sa bandhanāt tasmān mucyate niyutāḥ samāḥ //
Suśrutasaṃhitā
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Viṣṇupurāṇa
ViPur, 5, 6, 20.1 tataśca dāmodaratāṃ sa yayau dāmabandhanāt //
ViPur, 5, 7, 43.3 āsphoṭya mocayāmāsa svadehaṃ bhogabandhanāt //
Viṣṇusmṛti
ViSmṛ, 5, 71.1 ubhayanetrabhedinaṃ rājā yāvaj jīvaṃ bandhanān na muñcet //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 57.2 yat tvāṃ vimuktidaṃ prāpya na mumukṣeya bandhanāt //
Bhāratamañjarī
BhāMañj, 1, 1133.3 spṛṣṭvainaṃ madgirā muñca dṛptaṃ matkrodhabandhanāt //
Garuḍapurāṇa
GarPur, 1, 49, 40.3 iti dhyāyanvimucyet brāhmaṇo bhavabandhanāt //
GarPur, 1, 83, 14.2 devaṃ gṛdhreśvaraṃ dṛṣṭvā ko na mucyeta bandhanāt //
GarPur, 1, 83, 16.2 svargadvāreśvaraṃ dṛṣṭvā mucyate bhavabandhanāt //
Hitopadeśa
Hitop, 1, 84.7 athāsau āḥ svayaṃ mṛto 'si ity uktvā mṛgaṃ bandhanāt mocayitvā pāśān saṃvarītuṃ satvaro babhūva /
Hitop, 3, 96.2 athavā gograhākṛṣṭyā tanmukhyāśritabandhanāt //
Kathāsaritsāgara
KSS, 2, 6, 73.1 tatastaṃ bandhanāddevī sā mumoca vasantakam /
Kṛṣiparāśara
KṛṣiPar, 1, 91.2 kṛtvā gonāśamāpnoti tatrājabandhanād dhruvam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 118.2 tāvac cet smarate viṣṇuṃ ko na mucyeta bandhanāt //
KAM, 1, 119.2 tāvac cet smarate viṣṇuṃ ko na mucyeta bandhanāt //
Narmamālā
KṣNarm, 1, 129.1 sa mukto bandhanāttena kṣipraṃ dvādaśavārṣikāt /
Rasārṇava
RArṇ, 15, 47.2 pūrvavadbandhanāddevi koṭivedhī mahārasaḥ //
Ānandakanda
ĀK, 1, 20, 112.1 dhyāyejjapedabhyasecca sa mukto bhavabandhanāt /
Gheraṇḍasaṃhitā
GherS, 3, 11.1 samagrād bandhanāddhy etad uḍḍīyānaṃ viśiṣyate /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 101.2 vidyākāmo labhed vidyāṃ baddho mucyeta bandhanāt //
Haribhaktivilāsa
HBhVil, 3, 70.2 yasya smaraṇamātreṇa janmasaṃsārabandhanāt /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 165.1 kleśabandhanānnirmuktaḥ pramucyate ṣaḍgatikāt traidhātukāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 82.1 peṣaṇaṃ narakaṃ yānti śoṣaṇaṃ jīvabandhanāt /