Occurrences

Ṛgveda
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Yogasūtrabhāṣya
Ṛtusaṃhāra
Kathāsaritsāgara
Saddharmapuṇḍarīkasūtra

Ṛgveda
ṚV, 1, 163, 3.2 asi somena samayā vipṛkta āhus te trīṇi divi bandhanāni //
Buddhacarita
BCar, 1, 82.1 narapatirapi putrajanmatuṣṭo viṣayagatāni vimucya bandhanāni /
Mahābhārata
MBh, 10, 8, 85.1 bandhanāni ca rājendra saṃchidya turagā dvipāḥ /
MBh, 12, 289, 14.1 lobhajāni tathā rājan bandhanāni balānvitāḥ /
Manusmṛti
ManuS, 9, 285.1 bandhanāni ca sarvāṇi rājā mārge niveśayet /
ManuS, 12, 78.2 bandhanāni ca kāṣṭhāni parapreṣyatvam eva ca //
Rāmāyaṇa
Rām, Su, 51, 36.2 hrasvatāṃ paramāṃ prāpto bandhanānyavaśātayat //
Saundarānanda
SaundĀ, 17, 57.2 ūrdhvaṃgamānyuttamabandhanāni saṃyojanānyuttamabandhanāni //
SaundĀ, 17, 57.2 ūrdhvaṃgamānyuttamabandhanāni saṃyojanānyuttamabandhanāni //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 57.1 bandhanāni tu deśādīn vīkṣya yuñjīta teṣu ca /
Divyāvadāna
Divyāv, 11, 15.1 atha sa vṛṣo bhagavatyavekṣāvān pratibaddhacitta eṣo me śaraṇamiti sahasaiva tāni dṛḍhāni varatrakāṇi bandhanāni chittvā pradhāvan yena bhagavāṃstenopasaṃkrāntaḥ //
Kirātārjunīya
Kir, 10, 26.2 priyamadhurasanāni ṣaṭpadālī malinayati sma vinīlabandhanāni //
Kumārasaṃbhava
KumSaṃ, 3, 39.2 latāvadhūbhyas taravo 'py avāpur vinamraśākhābhujabandhanāni //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 6.1 yas tv ekāgre cetasi sadbhūtam arthaṃ pradyotayati kṣiṇoti ca kleśān karmabandhanāni ślathayati nirodham abhimukhaṃ karoti sa samprajñāto yoga ity ākhyāyate //
YSBhā zu YS, 1, 24.1, 1.5 kaivalyaṃ prāptās tarhi santi ca bahavaḥ kevalinaḥ te hi trīṇi bandhanāni chittvā kaivalyaṃ prāptāḥ /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 9.1 ucchvāsayantyaḥ ślathabandhanāni gātrāṇi kandarpasamākulāni /
Kathāsaritsāgara
KSS, 2, 2, 147.1 rātrau rātrau ca sā tasya bandhanāni nyavārayat /
KSS, 2, 4, 17.1 ekākī vādayanvīṇāṃ cintayan bandhanāni saḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 164.1 saṃsārakleśabandhanāni chinatti //