Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Śatapathabrāhmaṇa
Kirātārjunīya
Matsyapurāṇa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 59, 10.3 ārṣeyaṃ vā asya tad bandhutā vā asya seti //
Kāṭhakasaṃhitā
KS, 11, 8, 52.0 ghṛtasyaivaitaj janma bandhutāṃ vīryaṃ vyācaṣṭe //
KS, 20, 9, 62.0 ya evam āsāṃ bandhutāṃ veda bandhumān bhavati //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 5, 7.0 agniṣ ṭe tejaḥ prayacchatv indra indriyaṃ pitryāṃ bandhutām iti //
MS, 2, 2, 5, 9.0 indra indriyaṃ pitryāṃ bandhutām //
Pañcaviṃśabrāhmaṇa
PB, 10, 1, 1.0 agninā pṛthivyauṣadhibhis tenāyaṃ lokas trivṛd vāyunāntarikṣeṇa vayobhis tenaiṣa lokas trivṛd yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivṛd etad eva trivṛta āyatanam eṣāsya bandhutā //
PB, 10, 1, 4.0 ardhamāsa eva pañcadaśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 7.0 saṃvatsara eva saptadaśasyāyatanaṃ dvādaśa māsāḥ pañcartava etad eva saptadaśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 10.0 āditya evaikaviṃśasyāyatanaṃ dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa etad evaikaviṃśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 13.0 trivṛd eva triṇavasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 16.0 devatā eva trayastriṃśasyāyatanaṃ trayastriṃśad devatāḥ prajāpatiś catustriṃśa etad eva trayastriṃśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 19.0 chandāṃsy eva chandomānām āyatanam eṣaiṣāṃ bandhutā //
Taittirīyabrāhmaṇa
TB, 2, 3, 1, 2.4 ya eṣām evaṃ bandhutāṃ veda /
Taittirīyasaṃhitā
TS, 1, 5, 1, 31.0 yo 'syaivaṃ bandhutāṃ veda bandhumān bhavati //
TS, 5, 2, 10, 51.1 ya āsām evam bandhutāṃ veda bandhumān bhavati //
Taittirīyāraṇyaka
TĀ, 5, 9, 8.4 rūpam evāsyaitan mahimānaṃ rantiṃ bandhutāṃ vyācaṣṭe /
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 12.2 yatra vā indro vṛtramahaṃs tasya yadakṣyāsīt taṃ giriṃ trikakudam akarot tadyattraikakudam bhavati cakṣuṣyevaitaccakṣur dadhāti tasmāt traikakudam bhavati yadi traikakudaṃ na vinded apyatraikakudam eva syāt samānī hyevāñjanasya bandhutā //
Kirātārjunīya
Kir, 1, 10.2 sa saṃtataṃ darśayate gatasmayaḥ kṛtādhipatyām iva sādhu bandhutām //
Matsyapurāṇa
MPur, 153, 152.2 puraṃdarasyāsanabandhutāṃ gato navārkabimbaṃ vapuṣā viḍambayan //