Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Suśrutasaṃhitā
Kathāsaritsāgara

Aitareyabrāhmaṇa
AB, 5, 21, 13.0 babhrur eko viṣuṇaḥ sūnaro yuveti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
Atharvaveda (Paippalāda)
AVP, 1, 44, 1.1 asitasya taimātasya babhror apodakasya ca /
AVP, 1, 45, 1.1 sārasvataṃ vṛṣaṇaṃ babhruvakṣaṃ śītarūre tanvāv asya bhīme /
AVP, 1, 45, 2.1 yo apsujo aruṇo mānuṣe jane viveśa babhrur harṣayiṣṇur akṣitaḥ /
AVP, 1, 94, 1.2 babhror aśvasya vāreṇāpi nahyāmi tā aham //
AVP, 4, 9, 2.1 idam ugrāya babhrave yo 'kṣeṣu tanūvaśī /
AVP, 4, 9, 6.2 akṣān yad babhrūn ālabhe te no mṛḍantv īdṛśe //
AVP, 5, 21, 5.2 kumārān babhro mā hiṃsīr mā no hiṃsīḥ kumāryaḥ //
AVP, 12, 1, 2.2 tasmai te aruṇāya babhrave tapurmaghāya namo astu takmane //
Atharvaveda (Śaunaka)
AVŚ, 2, 8, 3.1 babhror arjunakāṇḍasya yavasya te palālyā tilasya tilapiñjyā /
AVŚ, 4, 29, 2.2 yau gacchatho nṛcakṣasau babhruṇā sutaṃ tau no muñcatam aṃhasaḥ //
AVŚ, 5, 5, 8.1 silācī nāma kānīno 'jababhru pitā tava /
AVŚ, 5, 7, 5.2 śraddhā tam adya vindatu dattā somena babhruṇā //
AVŚ, 5, 13, 5.1 kairāta pṛśna upatṛṇya babhra ā me śṛṇutāsitā alīkāḥ /
AVŚ, 5, 23, 4.2 babhruś ca babhrukarṇaś ca gṛdhraḥ kokaś ca te hatāḥ //
AVŚ, 5, 23, 4.2 babhruś ca babhrukarṇaś ca gṛdhraḥ kokaś ca te hatāḥ //
AVŚ, 6, 16, 3.2 babhruś ca babhrukarṇaś cāpehi nirāla //
AVŚ, 6, 16, 3.2 babhruś ca babhrukarṇaś cāpehi nirāla //
AVŚ, 6, 20, 3.2 tasmai te 'ruṇāya babhrave namaḥ kṛṇomi vanyāya takmane //
AVŚ, 6, 56, 2.2 svajāya babhrave namo namo devajanebhyaḥ //
AVŚ, 6, 93, 1.1 yamo mṛtyur aghamāro nirṛtho babhruḥ śarvo 'stā nīlaśikhaṇḍaḥ /
AVŚ, 6, 139, 3.1 saṃvananī samuṣyalā babhru kalyāṇi saṃ nuda /
AVŚ, 7, 109, 1.1 idam ugrāya babhrave namo yo akṣeṣu tanūvaśī /
AVŚ, 7, 109, 7.2 akṣān yad babhrūn ālabhe te no mṛḍantv īdṛśe //
AVŚ, 8, 7, 1.1 yā babhravo yāś ca śukrā rohiṇīr uta pṛśnayaḥ /
AVŚ, 11, 5, 26.2 sa snāto babhruḥ piṅgalaḥ pṛthivyāṃ bahu rocate //
AVŚ, 12, 1, 11.2 babhruṃ kṛṣṇāṃ rohiṇīṃ viśvarūpāṃ dhruvāṃ bhūmiṃ pṛthivīm indraguptām /
Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 30.1 pātakavarjaṃ vā babhruṃ piṅgalāṃ gāṃ romaśāṃ sarpiṣāvasicya kṛṣṇais tilair avakīryānūcānāya dadyāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 24, 12.2 tasya yacchuklaṃ tad ṛcāṃ rūpaṃ yat kṛṣṇaṃ tat sāmnāṃ yad eva tāmram iva babhrur iva tad yajuṣām //
Jaiminīyabrāhmaṇa
JB, 1, 354, 7.0 yadi taṃ na vindeyur babhrutūlāni phālgunāny abhiṣuṇuyuḥ //
JB, 1, 354, 9.0 tasya yo nastaḥ somo niradravat tāny eva babhrutūlāni phālgunāny abhavan //
JB, 1, 354, 11.0 tasmād babhrutūlāny evābhiṣutyāni medhyatarāṇi //
JB, 2, 154, 4.0 tasmāt sa babhrur iva //
JB, 2, 154, 5.0 babhrur iva hi somaḥ //
JB, 2, 250, 2.0 sā babhruḥ piṅgākṣy udait tṛtīyena cātmanas tṛtīyena ca sahasrasya //
Kauśikasūtra
KauśS, 4, 2, 33.0 aghadviṣṭā śaṃ no devī varaṇaḥ pippalī vidradhasya yā babhrava iti //
KauśS, 4, 2, 43.0 babhror iti mantroktam ākṛtiloṣṭavalmīkau parilikhya jīvakoṣaṇyām utsīvya badhnāti //
KauśS, 5, 10, 55.1 yo abhy u babhruṇāyasi svapantam atsi puruṣaṃ śayānam agatsvalam /
KauśS, 13, 24, 3.5 yo dhruvāyāṃ diśi babhrupipīlikānāṃ rājā tasmai svāhā /
Kātyāyanaśrautasūtra
KātyŚS, 15, 2, 15.0 agnīṣomīya aindrāsaumyaḥ saumyo babhrur dakṣiṇā //
KātyŚS, 15, 9, 6.0 aindrasya ṛṣabhaḥ saumyasya babhrur brahmaṇe //
Kāṭhakasaṃhitā
KS, 10, 2, 36.0 evam iva vai brahmavarcasaṃ babhrv iva kṣudram iva haritam iva //
KS, 13, 3, 49.0 saumyaṃ babhrum ṛṣabhaṃ prathamakusindham ālabheta yo rājya āśaṃseta //
KS, 13, 8, 49.0 brāhmaṇaspatyāṃ babhrūm abhicarann ālabheta //
KS, 13, 8, 52.0 etad vai brahmaṇo rūpaṃ yad babhruḥ //
KS, 15, 1, 23.0 babhruḥ piṅgalo dakṣiṇā //
KS, 15, 3, 31.0 aśvo babhrur dakṣiṇā //
KS, 15, 4, 16.0 babhrur mahāniraṣṭo dakṣiṇā //
KS, 15, 9, 12.0 babhrur mahāniraṣṭo dakṣiṇā //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 1, 1.0 saumyaṃ babhruṃ lomaśaṃ piṅgalam ālabheta paśukāmaḥ //
MS, 2, 5, 1, 8.0 babhruḥ piṅgalo bhavati somasya rūpaṃ samṛddhyai //
MS, 2, 5, 5, 2.0 saumyaṃ babhrum ṛṣabhaṃ piṅgalaṃ bhūtikāmaṃ yājayet //
MS, 2, 5, 5, 7.0 babhruḥ piṅgalo bhavati //
MS, 2, 5, 7, 73.0 yad vai tacchīrṣṇaś chinnāt teja indriyaṃ vīryaṃ parāpatat sā babhrur vaśābhavat //
MS, 2, 5, 7, 82.0 babhrur bhavati //
MS, 2, 5, 8, 34.0 saumyaṃ babhrum ṛṣabhaṃ piṅgalam ālabheta yo 'laṃ rājyāya san rājyaṃ na prāpnuyāt //
MS, 2, 5, 8, 39.0 babhruḥ piṅgalo bhavati //
MS, 2, 6, 5, 16.0 babhrur mahāniraṣṭo dakṣiṇā //
MS, 2, 6, 13, 15.0 babhrur mahāniraṣṭo dakṣiṇā //
MS, 2, 6, 13, 21.0 babhrur dakṣiṇā //
MS, 2, 7, 13, 1.2 manve nu babhrūṇām ahaṃ śataṃ dhāmāni sapta ca //
MS, 2, 9, 2, 5.4 asau yas tāmro aruṇa uta babhruḥ sumaṅgalaḥ /
MS, 3, 7, 4, 1.7 yāruṇā babhrulomnī śvetopakāśā śucyadakṣī tat somakrayaṇyā rūpaṃ /
Pañcaviṃśabrāhmaṇa
PB, 9, 5, 7.0 indro vṛtram ahaṃs tasya yo nastaḥ somaḥ samadhāvat tāni babhrutūlāny arjunāni yo vapāyā utkhinnāyās tāni lohitatūlāni yāni babhrutūlāny arjunāni tāny abhiṣuṇuyād etad vai brahmaṇo rūpaṃ sākṣād eva somam abhiṣuṇoti //
PB, 9, 5, 7.0 indro vṛtram ahaṃs tasya yo nastaḥ somaḥ samadhāvat tāni babhrutūlāny arjunāni yo vapāyā utkhinnāyās tāni lohitatūlāni yāni babhrutūlāny arjunāni tāny abhiṣuṇuyād etad vai brahmaṇo rūpaṃ sākṣād eva somam abhiṣuṇoti //
PB, 11, 3, 1.0 pra somāso vipaścita iti gāyatrī bhavati pretyā abhi droṇāni babhrava ity abhikrāntyai sutā indrāya vāyava iti saṃskṛtyai pra soma deva vītaya iti pretyai pra tu draveti pretyai pra vā etenāhnā yanti //
PB, 12, 9, 3.0 tavāhaṃ soma rarāṇa sakhya indo dive dive purūṇi babhro ni caranti māmava paridhīṃr ati tāṁ ihīti //
Taittirīyasaṃhitā
TS, 1, 8, 8, 14.1 babhrur dakṣiṇā //
TS, 1, 8, 17, 16.1 babhrur dakṣiṇā //
TS, 2, 1, 2, 7.4 āgneyaṃ kṛṣṇagrīvam ālabheta saumyam babhruṃ jyogāmayāvī /
TS, 2, 1, 2, 7.8 saumyam babhrum ālabhetāgneyaṃ kṛṣṇagrīvam prajākāmaḥ /
TS, 2, 1, 2, 8.4 āgneyaṃ kṛṣṇagrīvam ālabheta saumyam babhruṃ yo brāhmaṇo vidyām anūcya na viroceta /
TS, 2, 1, 2, 9.2 babhruḥ saumyo bhavati brahmavarcasam evāsmin tviṣiṃ dadhāti /
TS, 2, 1, 2, 9.3 āgneyaṃ kṛṣṇagrīvam ālabheta saumyam babhrum āgneyaṃ kṛṣṇagrīvam purodhāyāṃ spardhamānaḥ /
TS, 2, 1, 3, 3.6 saumyam babhrum ālabhetānnakāmaḥ /
TS, 2, 1, 3, 3.11 babhrur bhavati /
TS, 2, 1, 3, 3.14 saumyam babhrum ālabheta yam alam //
TS, 2, 1, 3, 4.6 babhrur bhavati /
TS, 2, 1, 8, 2.3 brāhmaṇaspatyām babhrukarṇīm ālabhetābhicaran /
TS, 2, 1, 8, 2.6 babhrukarṇī bhavati /
TS, 4, 5, 1, 8.1 asau yas tāmro aruṇa uta babhruḥ sumaṅgalaḥ /
Vaitānasūtra
VaitS, 5, 3, 6.1 rasaprāśanyā yā babhrava ity oṣadhībhiḥ surāṃ saṃdhīyamānām //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 75.2 manai nu babhrūṇām ahaṃ śataṃ dhāmāni sapta ca //
Vārāhaśrautasūtra
VārŚS, 1, 5, 5, 2.1 babhruḥ piśaṅgo dakṣiṇā vasanaṃ vā //
VārŚS, 3, 2, 6, 32.0 āśvinaṃ gṛhītvā yūpāt sanādyagniṣṭhadaivaṃ dāyaṃ raśane dve dve same ekaikaṃ parivīya kṛṣṇaśīrṣam āgneyam agniṣṭhe meṣīṃ sārasvatīm uttarasmin saumyaṃ babhruṃ dakṣiṇasmin //
VārŚS, 3, 3, 1, 30.0 agnīṣomīya ekādaśakapāla indrāsomīya ekādaśakapālaḥ saumyaś carur babhrur dakṣiṇeti tṛtīyam //
VārŚS, 3, 4, 3, 17.1 babhrur aruṇababhrur ity anuvākair yathādevatam upākaroti jānapadībhiḥ saṃjñābhiḥ pratiyajñāṃśe vatsavatyā iti samāntarān u vaḥ kihā iti vākaināṃ puṃsasṛṣṭā iti vaikathitām utsṛṣṭā //
VārŚS, 3, 4, 3, 17.1 babhrur aruṇababhrur ity anuvākair yathādevatam upākaroti jānapadībhiḥ saṃjñābhiḥ pratiyajñāṃśe vatsavatyā iti samāntarān u vaḥ kihā iti vākaināṃ puṃsasṛṣṭā iti vaikathitām utsṛṣṭā //
Āpastambaśrautasūtra
ĀpŚS, 6, 31, 5.1 vāso dakṣiṇā dadhimantho madhumantho madhuparko madhugluntho babhrur vā piṅgalaḥ //
ĀpŚS, 20, 14, 7.2 babhravaḥ saumyāḥ /
ĀpŚS, 20, 14, 13.1 pitṛbhyaḥ somavadbhyo babhrūn dhūmrānūkāśān /
ĀpŚS, 20, 14, 13.2 pitṛbhyo barhiṣadbhyo dhūmrān babhrvanūkāśān /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 2.2 tānyṛcāṃ ca sāmnāṃ ca rūpaṃ yāni śuklāni tāni sāmnāṃ rūpaṃ yāni kṛṣṇāni tānyṛcāṃ yadi vetarathā yānyeva kṛṣṇāni tāni sāmnāṃ rūpaṃ yāni śuklāni tānyṛcāṃ yānyeva babhrūṇīva harīṇi tāni yajuṣāṃ rūpam //
ŚBM, 3, 2, 1, 3.2 tadeṣāṃ lokānāṃ rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati yāni śuklāni tāni divo rūpaṃ yāni kṛṣṇāni tānyasyai yadi vetarathā yānyeva kṛṣṇāni tāni divo rūpaṃ yāni śuklāni tānyasyai yānyeva babhrūṇīva harīṇi tānyantarikṣasya rūpaṃ tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 5, 1, 9.2 tasyarṣabho dakṣiṇā sa haindro yadṛṣabho yady u saumyaś carur bhavati tasya babhrurgaurdakṣiṇā sa hi saumyo yad babhrus tam brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttam brahmaṇe dadāti //
ŚBM, 5, 5, 1, 9.2 tasyarṣabho dakṣiṇā sa haindro yadṛṣabho yady u saumyaś carur bhavati tasya babhrurgaurdakṣiṇā sa hi saumyo yad babhrus tam brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttam brahmaṇe dadāti //
ŚBM, 5, 5, 4, 4.2 tataḥ kapiñjalaḥ samabhavattasmātsa babhruka iva babhruriva hi somo rājā //
Ṛgveda
ṚV, 1, 140, 6.1 bhūṣan na yo 'dhi babhrūṣu namnate vṛṣeva patnīr abhy eti roruvat /
ṚV, 2, 33, 5.2 ṛdūdaraḥ suhavo mā no asyai babhruḥ suśipro rīradhan manāyai //
ṚV, 2, 33, 8.1 pra babhrave vṛṣabhāya śvitīce maho mahīṃ suṣṭutim īrayāmi /
ṚV, 2, 33, 9.1 sthirebhir aṅgaiḥ pururūpa ugro babhruḥ śukrebhiḥ pipiśe hiraṇyaiḥ /
ṚV, 2, 33, 15.1 evā babhro vṛṣabha cekitāna yathā deva na hṛṇīṣe na haṃsi /
ṚV, 4, 32, 22.1 pra te babhrū vicakṣaṇa śaṃsāmi goṣaṇo napāt /
ṚV, 4, 32, 23.2 babhrū yāmeṣu śobhete //
ṚV, 4, 32, 24.2 babhrū yāmeṣv asridhā //
ṚV, 8, 29, 1.1 babhrur eko viṣuṇaḥ sūnaro yuvāñjy aṅkte hiraṇyayam //
ṚV, 9, 31, 5.1 tubhyaṃ gāvo ghṛtam payo babhro duduhre akṣitam /
ṚV, 9, 33, 2.1 abhi droṇāni babhravaḥ śukrā ṛtasya dhārayā /
ṚV, 9, 63, 4.1 ete asṛgram āśavo 'ti hvarāṃsi babhravaḥ /
ṚV, 9, 63, 6.1 sutā anu svam ā rajo 'bhy arṣanti babhravaḥ /
ṚV, 9, 98, 7.1 pari tyaṃ haryataṃ harim babhrum punanti vāreṇa /
ṚV, 9, 107, 19.2 purūṇi babhro ni caranti mām ava paridhīṃr ati tāṁ ihi //
ṚV, 9, 107, 20.1 utāhaṃ naktam uta soma te divā sakhyāya babhra ūdhani /
ṚV, 10, 34, 5.2 nyuptāś ca babhravo vācam akrataṁ emīd eṣāṃ niṣkṛtaṃ jāriṇīva //
ṚV, 10, 34, 11.2 pūrvāhṇe aśvān yuyuje hi babhrūn so agner ante vṛṣalaḥ papāda //
ṚV, 10, 34, 14.2 ni vo nu manyur viśatām arātir anyo babhrūṇām prasitau nv astu //
ṚV, 10, 97, 1.2 manai nu babhrūṇām ahaṃ śataṃ dhāmāni sapta ca //
Mahābhārata
MBh, 1, 100, 5.2 babhrūṇi caiva śmaśrūṇi dṛṣṭvā devī nyamīlayat /
MBh, 7, 22, 38.1 babhrukauśeyavarṇāstu suvarṇavaramālinaḥ /
MBh, 10, 1, 37.1 mahāsvanaṃ mahākāyaṃ haryakṣaṃ babhrupiṅgalam /
MBh, 12, 43, 13.2 subabhrur ukṣo rukmastvaṃ suṣeṇo dundubhistathā //
Manusmṛti
ManuS, 4, 130.2 nākrāmet kāmataś chāyāṃ babhruṇo dīkṣitasya ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 46.1 athāsthimayakāyānāṃ taḍidbabhrujaṭābhṛtām /
Kumārasaṃbhava
KumSaṃ, 5, 8.2 babandha bālāruṇababhru valkalaṃ payodharotsedhaviśīrṇasaṃhati //
Suśrutasaṃhitā
Su, Sū., 6, 35.1 babhruruṣṇaḥ śaradyarkaḥ śvetābhravimalaṃ nabhaḥ /
Su, Nid., 6, 26.1 yathā hi varṇānāṃ pañcānāmutkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa śabalababhrukapilakapotamecakādīnāṃ varṇānāmanekeṣāmutpattirbhavati evam eva doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa pramehāṇāṃ nānākaraṇaṃ bhavati //
Su, Ka., 8, 64.2 rakto babhruḥ pūrvavaccaikaparvā yaścāparvā parvaṇī dve ca yasya //
Kathāsaritsāgara
KSS, 5, 2, 231.2 bhūtiśubhraḥ kapardīva jaṭājūṭena babhruṇā //