Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Pañcaviṃśabrāhmaṇa
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 5, 21, 5.2 kumārān babhro mā hiṃsīr mā no hiṃsīḥ kumāryaḥ //
Atharvaveda (Śaunaka)
AVŚ, 5, 13, 5.1 kairāta pṛśna upatṛṇya babhra ā me śṛṇutāsitā alīkāḥ /
Pañcaviṃśabrāhmaṇa
PB, 12, 9, 3.0 tavāhaṃ soma rarāṇa sakhya indo dive dive purūṇi babhro ni caranti māmava paridhīṃr ati tāṁ ihīti //
Ṛgveda
ṚV, 2, 33, 15.1 evā babhro vṛṣabha cekitāna yathā deva na hṛṇīṣe na haṃsi /
ṚV, 9, 31, 5.1 tubhyaṃ gāvo ghṛtam payo babhro duduhre akṣitam /
ṚV, 9, 107, 19.2 purūṇi babhro ni caranti mām ava paridhīṃr ati tāṁ ihi //
ṚV, 9, 107, 20.1 utāhaṃ naktam uta soma te divā sakhyāya babhra ūdhani /