Occurrences

Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Harivaṃśa
Matsyapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 1, 1.0 athāto brahmāṇaṃ brahmaṛṣiṃ brahmayonim indraṃ prajāpatiṃ vasiṣṭhaṃ vāmadevaṃ kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ kātyāyanaṃ śāṭyāyanaṃ śākalyaṃ babhruṃ bābhravyaṃ maṇḍuṃ māṇḍavyaṃ sarvān eva pūrvācāryān namasya svādhyāyāraṇyakasya niyamān udāhariṣyāmaḥ //
Ṛgveda
ṚV, 7, 44, 3.2 bradhnam māṃścator varuṇasya babhruṃ te viśvāsmad duritā yāvayantu //
ṚV, 8, 22, 10.1 yābhiḥ paktham avatho yābhir adhriguṃ yābhir babhruṃ vijoṣasam /
Mahābhārata
MBh, 16, 5, 4.1 tato gate dāruke keśavo 'tha dṛṣṭvāntike babhrum uvāca vākyam /
MBh, 16, 5, 5.2 taṃ vai yāntaṃ saṃnidhau keśavasya tvarantam ekaṃ sahasaiva babhrum /
MBh, 16, 5, 6.1 tato dṛṣṭvā nihataṃ babhrum āha kṛṣṇo vākyaṃ bhrātaram agrajaṃ tu /
Harivaṃśa
HV, 27, 11.2 putraṃ sarvaguṇopetaṃ babhruṃ devāvṛdhān nṛpāt //
Matsyapurāṇa
MPur, 44, 56.2 putraṃ sarvaguṇopetaṃ babhruṃ devāvṛdhānnṛpāt //
Bhāratamañjarī
BhāMañj, 16, 23.2 yoṣitāṃ dasyurakṣāyai babhrumādāya keśavaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 146, 81.1 taṃ vṛṣaṃ babhrumityāhuḥ pūrṇaṃ sarvāṅgaśobhanam /