Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 11, 7.0 yad evainam ada āprītaṃ santam paryagnikṛtam bahirvedi nayanti barhiṣadam evainaṃ tat kurvanti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 18, 14.0 atha yatra hotur abhijānāti daivyā adhvaryava upahūtā upahūtā manuṣyā iti tad dakṣiṇaṃ puroḍāśaṃ caturdhā kṛtvā barhiṣadaṃ karoti //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 5, 11.0 taṃ barhiṣadaṃ kṛtvā samayā sphyena vyūhet //
Taittirīyasaṃhitā
TS, 6, 3, 8, 3.1 upāsyaty askandāyāskannaṃ hi tad yad barhiṣi skandaty atho barhiṣadam evainaṃ karoti /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 12.1 taṃ pratnathā pūrvathā viśvathemathā jyeṣṭhatātiṃ barhiṣadaṃ svarvidam /
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 22.0 pracaraṇakāla uddhṛtya barhiṣadaṃ kṛtvā juhvām upastīryādhāyāśayam anvānīyābhighāryopāṃśu pracarati //
ĀpŚS, 18, 15, 3.1 taṃ barhiṣadaṃ kṛtvainā vyāghraṃ pariṣasvajānāḥ siṃhaṃ hinvanti mahate saubhagāya /
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 40.2 taccaturdhā puroḍāśaṃ kṛtvā barhiṣadaṃ karoti tadatra pitṝṇāṃ bhājanena catasro vā avāntaradiśo 'vāntaradiśo vai pitaras tasmāccaturdhā puroḍāśaṃ kṛtvā barhiṣadaṃ karoti //
ŚBM, 1, 8, 1, 40.2 taccaturdhā puroḍāśaṃ kṛtvā barhiṣadaṃ karoti tadatra pitṝṇāṃ bhājanena catasro vā avāntaradiśo 'vāntaradiśo vai pitaras tasmāccaturdhā puroḍāśaṃ kṛtvā barhiṣadaṃ karoti //
Ṛgveda
ṚV, 2, 3, 3.2 sa ā vaha marutāṃ śardho acyutam indraṃ naro barhiṣadaṃ yajadhvam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 9, 2.2 atra pitaro mādayadhvaṃ yathābhāgaṃ pitara āvṛṣāyadhvam iti barhiṣadaṃ puroḍāśam abhimṛśya //