Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Haribhaktivilāsa

Aitareyabrāhmaṇa
AB, 3, 37, 16.0 barhiṣado ye svadhayā sutasyety etaddha vā eṣām priyaṃ dhāma yad barhiṣada iti priyeṇaivaināṃs tad dhāmnā samardhayati //
AB, 3, 37, 16.0 barhiṣado ye svadhayā sutasyety etaddha vā eṣām priyaṃ dhāma yad barhiṣada iti priyeṇaivaināṃs tad dhāmnā samardhayati //
Atharvaveda (Śaunaka)
AVŚ, 18, 1, 45.2 barhiṣado ye svadhayā sutasya bhajanta pitvas ta ihāgamiṣṭhāḥ //
AVŚ, 18, 1, 51.1 barhiṣadaḥ pitara ūty arvāg imā vo havyā cakṛmā juṣadhvam /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 13, 8.0 saha srucā purastātpratyañcaṃ granthiṃ pratyukṣyātiśiṣṭāḥ prokṣaṇīr ninayati dakṣiṇāyai śroṇer ottarāyai śroṇeḥ svadhā pitṛbhya ūrg bhava barhiṣadbhya ūrjā pṛthivīṃ gacchatety udūhya prokṣaṇīdhānaṃ barhir visrasya purastāt prastaraṃ gṛhṇāti viṣṇo stūpo 'sīti //
Gopathabrāhmaṇa
GB, 2, 1, 24, 9.0 atha yat somaṃ pitṛmantaṃ pitṝn vā somavataḥ pitṝn barhiṣadaḥ pitṝn agniṣvāttān ity āvāhayati //
Kauśikasūtra
KauśS, 1, 6, 9.0 yad ājyadhānyāṃ tat saṃsrāvayati saṃsrāvabhāgās taviṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devāḥ imaṃ yajñam abhi viśve gṛṇantaḥ svāhā devā amṛtā mādayantām iti //
KauśS, 11, 8, 27.0 barhir udakena samprokṣya barhiṣadaḥ pitara upahūtā naḥ pitaro 'gniṣvāttāḥ pitaro ye naḥ pituḥ pitaro ye 'smākam iti prastṛṇāti //
Kauṣītakibrāhmaṇa
KauṣB, 3, 9, 14.0 atha yad adhvaryur barhiṣadaṃ puroḍāśaṃ karoti //
KauṣB, 5, 8, 17.0 atha yat somaṃ pitṛmantaṃ pitṝn vā somavataḥ pitṝn barhiṣadaḥ pitṝn agniṣvāttān ity āvāhayati //
Kātyāyanaśrautasūtra
KātyŚS, 5, 8, 11.0 pitṛbhyo barhiṣadbhyo dhānāḥ //
KātyŚS, 5, 9, 7.0 evaṃ barhiṣadbhya uttarato dhānāmanthapuroḍāśānām //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 13, 7.1 saṃsrāvabhāgāḥ stheṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devāḥ /
MS, 1, 3, 11, 1.1 taṃ pratnathā pūrvathā viśvathemathā jyeṣṭharājaṃ barhiṣadaṃ svardṛśam /
MS, 1, 10, 18, 28.0 yat somaṃ pitṛmantaṃ yajati somapāṃs tat pitṝn yajati yad barhiṣado yajvanas tad yad agniṣvāttān gṛhamedhinaḥ //
MS, 2, 1, 9, 31.0 taṃ barhiṣadaṃ kṛtvā samayā sphyena vihanyāt //
MS, 3, 11, 7, 7.1 surāvantaṃ barhiṣadaṃ suvīraṃ yajñaṃ hinvanti mahiṣā namobhiḥ /
Taittirīyasaṃhitā
TS, 1, 1, 11, 1.5 svadhā pitṛbhya ūrg bhava barhiṣadbhyaḥ /
TS, 1, 8, 5, 2.1 pitṛbhyo barhiṣadbhyo dhānāḥ //
Vaitānasūtra
VaitS, 2, 5, 8.3 pitṛbhyaḥ somavadbhyo vā barhiṣadaḥ pitaraḥ upahūtā naḥ pitaraḥ agniṣvāttāḥ pitaro 'gnaye kavyavāhanāyeti //
VaitS, 5, 3, 14.1 udīratām iti dve barhiṣadaḥ pitara upahūtā naḥ pitaro 'gniṣvāttā iti pañca japati //
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 6.1 ūrg bhava barhiṣadbhyaḥ /
VārŚS, 1, 7, 4, 12.1 somāya pitṛmate ṣaṭkapālaḥ puroḍāśaḥ pitṛbhyo barhiṣadbhyo dhānāḥ pitṛbhyo 'gniṣvāttebhyo manthaḥ //
Āpastambaśrautasūtra
ĀpŚS, 20, 14, 13.2 pitṛbhyo barhiṣadbhyo dhūmrān babhrvanūkāśān /
Ṛgveda
ṚV, 5, 44, 1.1 tam pratnathā pūrvathā viśvathemathā jyeṣṭhatātim barhiṣadaṃ svarvidam /
ṚV, 9, 68, 1.2 barhiṣado vacanāvanta ūdhabhiḥ parisrutam usriyā nirṇijaṃ dhire //
ṚV, 10, 15, 3.2 barhiṣado ye svadhayā sutasya bhajanta pitvas ta ihāgamiṣṭhāḥ //
ṚV, 10, 15, 4.1 barhiṣadaḥ pitara ūty arvāg imā vo havyā cakṛmā juṣadhvam /
Mahābhārata
MBh, 1, 57, 57.23 barhiṣada iti khyātāḥ pitaraḥ somapāstu te /
MBh, 2, 8, 27.2 svadhāvanto barhiṣado mūrtimantastathāpare //
MBh, 12, 261, 14.1 arciṣmanto barhiṣadaḥ kravyādāḥ pitaraḥ smṛtāḥ /
MBh, 12, 336, 41.2 adhyāpitāśca munayo nāmnā barhiṣado nṛpa //
MBh, 12, 336, 42.1 barhiṣadbhyaśca saṃkrāntaḥ sāmavedāntagaṃ dvijam /
Manusmṛti
ManuS, 3, 196.2 suparṇakiṃnarāṇāṃ ca smṛtā barhiṣado 'trijāḥ //
ManuS, 3, 199.1 agnidagdhānagnidagdhān kāvyān barhiṣadas tathā /
Agnipurāṇa
AgniPur, 20, 16.2 agnisvāttā barhiṣado 'nagnayaḥ sāgnayo hy ajāt //
Harivaṃśa
HV, 13, 41.2 yatra barhiṣado nāma pitaro divi viśrutāḥ //
Kūrmapurāṇa
KūPur, 1, 12, 19.2 agniṣvāttā barhiṣado dvidhā teṣāṃ vyavasthitiḥ //
Liṅgapurāṇa
LiPur, 1, 6, 5.2 agniṣvāttāś ca yajvānaḥ śeṣā barhiṣadaḥ smṛtāḥ //
LiPur, 1, 82, 67.2 agniṣvāttā barhiṣadas tathā mātāmahādayaḥ //
Matsyapurāṇa
MPur, 15, 1.3 lokā barhiṣado yatra pitaraḥ santi suvratāḥ //
MPur, 102, 21.1 sukālino barhiṣadastathānye vājyapāḥ punaḥ /
MPur, 126, 69.2 saumyā barhiṣadaścaiva agniṣvāttāśca ye smṛtāḥ //
MPur, 126, 71.1 saumyāḥ sutapaso jñeyāḥ saumyā barhiṣadastathā /
MPur, 141, 4.2 saumyā barhiṣadaḥ kāvyā agniṣvāttāstathaiva ca //
MPur, 141, 13.2 saumyā barhiṣadaḥ kāvyā agniṣvāttāstathaiva ca //
MPur, 141, 16.1 saumyā barhiṣadaḥ kāvyā agniṣvāttā iti tridhā /
MPur, 141, 16.3 smṛtā barhiṣadaste vai purāṇe niścayaṃ gatāḥ //
Viṣṇupurāṇa
ViPur, 1, 10, 18.2 agniṣvāttā barhiṣado 'nagnayaḥ sāgnayaś ca ye //
ViPur, 2, 12, 13.3 saumyā barhiṣadaścaiva agniṣvāttāśca te tridhā //
Bhāgavatapurāṇa
BhāgPur, 4, 1, 62.1 agniṣvāttā barhiṣadaḥ saumyāḥ pitara ājyapāḥ /
BhāgPur, 4, 24, 8.2 barhiṣadaṃ gayaṃ śuklaṃ kṛṣṇaṃ satyaṃ jitavratam //
BhāgPur, 4, 24, 9.1 barhiṣatsumahābhāgo hāvirdhāniḥ prajāpatiḥ /
Garuḍapurāṇa
GarPur, 1, 5, 3.2 vasiṣṭhaṃ nāradaṃ caiva pitṝnbarhiṣadastathā //
GarPur, 1, 84, 12.2 agniṣvāttā barhiṣadaḥ somapāḥ pitṛdevatāḥ //
GarPur, 1, 89, 40.1 agniṣvāttā barhiṣada ājyapāḥ somapāstathā /
GarPur, 1, 89, 41.2 tathā barhiṣadaḥ pāntu yāmyāṃ me pitaraḥ sadā /
Haribhaktivilāsa
HBhVil, 3, 342.1 kavyānalau barhiṣadas tathā caivājyapāḥ punaḥ /