Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 27, 48.2 vartako vartikā caiva barhī tittirikukkuṭau //
Ca, Sū., 27, 65.1 barhī hitatamo balyo vātaghno māṃsaśukralaḥ /
Ca, Cik., 1, 3, 58.2 tāmrasya barhikaṇṭhābhastiktoṣṇaḥ pacyate kaṭu //
Mahābhārata
MBh, 1, 59, 45.1 siddhaḥ pūrṇaśca barhī ca pūrṇāśaśca mahāyaśāḥ /
MBh, 3, 43, 5.2 vāyusphoṭāḥ sanirghātā barhimeghanibhasvanāḥ //
MBh, 3, 146, 26.2 apsaronūpuraravaiḥ pranṛttabahubarhiṇam //
MBh, 3, 255, 11.2 pātayāmāsa nārācair drumebhya iva barhiṇaḥ //
MBh, 8, 54, 23.2 dhanaṃjayasyāśanitulyavegair grastā śarair barhisuvarṇavājaiḥ //
MBh, 12, 120, 11.2 kānaneṣviva puṣpāṇi barhīvārthān samācaret //
MBh, 12, 120, 16.1 sadā barhinibhaḥ kāmaṃ prasaktikṛtam ācaret /
MBh, 12, 274, 52.1 randhrāgatam athāśvānāṃ śikhodbhedaśca barhiṇām /
MBh, 13, 127, 47.2 kena kaṇṭhaśca te nīlo barhibarhanibhaḥ kṛtaḥ //
MBh, 13, 151, 31.3 barhī ca guṇasampannaḥ prācīṃ diśam upāśritāḥ //
Manusmṛti
ManuS, 11, 136.1 hatvā haṃsaṃ balākāṃ ca bakaṃ barhiṇam eva ca /
ManuS, 12, 65.1 chucchundariḥ śubhān gandhān pattraśākaṃ tu barhiṇaḥ /
Rāmāyaṇa
Rām, Ay, 2, 13.2 vṛṣṭimantaṃ mahāmeghaṃ nardantam iva barhiṇaḥ //
Rām, Ay, 57, 12.2 tato jahṛṣire sarve bhekasāraṅgabarhiṇaḥ //
Rām, Ay, 87, 17.1 etān vitrāsitān paśya barhiṇaḥ priyadarśanān /
Rām, Yu, 30, 9.1 natyūhakoyaṣṭibhakair nṛtyamānaiśca barhibhiḥ /
Rām, Yu, 77, 16.2 mumucur vividhānnādānmeghān dṛṣṭveva barhiṇaḥ //
Amarakośa
AKośa, 2, 251.1 mayūro barhiṇo barhī nīlakaṇṭho bhujaṃgabhuk /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 18.2 līnākhye nisphure śyenagomatsyotkrośabarhijāḥ //
AHS, Śār., 6, 25.1 cāṣabhāsabharadvājanakulacchāgabarhiṇaḥ /
AHS, Cikitsitasthāna, 2, 24.1 plakṣasya barhiṇas tadvan nyagrodhasya ca kukkuṭaḥ /
AHS, Cikitsitasthāna, 3, 170.1 śvāsakāsaharā barhipādau vā madhusarpiṣā /
AHS, Utt., 2, 28.1 pṛṣṭhabhaṅge biḍālānāṃ barhiṇāṃ ca śikhodbhave /
AHS, Utt., 13, 61.1 śvāvicchalyakagodhānāṃ dakṣatittiribarhiṇām /
Bhallaṭaśataka
BhallŚ, 1, 84.1 vātāhāratayā jagadviṣadharair āśvāsya niḥśeṣitaṃ te grastāḥ punar abhratoyakaṇikātīvravratair barhibhiḥ /
Daśakumāracarita
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
Kirātārjunīya
Kir, 6, 11.1 bahu barhicandrikanibhaṃ vidadhe dhṛtim asya dānapayasāṃ paṭalam /
Kumārasaṃbhava
KumSaṃ, 8, 36.2 hīyamānam ahar atyayātapaṃ pīvaroru pibatīva barhiṇaḥ //
Kāvyālaṃkāra
KāvyAl, 2, 63.2 vicitrabarhābharaṇāśca barhiṇo babhur divīvāmalavigrahā grahāḥ //
KāvyAl, 6, 56.2 inacca phalabarhābhyāṃ phalino barhiṇo yathā //
Kūrmapurāṇa
KūPur, 2, 32, 54.1 hatvā haṃsaṃ balākāṃ ca bakaṃ barhiṇameva ca /
Liṅgapurāṇa
LiPur, 1, 70, 310.2 havyādāñchrutadharmāṃś ca dharmiṇo hyatha barhiṇaḥ //
Matsyapurāṇa
MPur, 150, 53.2 mārgaṇair barhipattrāṅgaistailadhautairajihmagaiḥ //
Suśrutasaṃhitā
Su, Utt., 50, 20.2 madhvājyāktaṃ barhipatraprasūtamevaṃ bhasmaudumbaraṃ tailvakaṃ vā //
Viṣṇupurāṇa
ViPur, 3, 18, 2.1 tato digambaro muṇḍo barhipatradharo dvija /
ViPur, 5, 6, 32.1 barhipatrakṛtāpīḍau vanyapuṣpāvataṃsakau /
Viṣṇusmṛti
ViSmṛ, 44, 32.1 patraśākaṃ barhī //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 6.2 sasaṃbhramāliṅganacumbanākulaṃ pravṛttanṛtyaṃ kulamadya barhiṇām //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 352.2 mayūro barhiṇo barhī nīlakaṇṭho bhujaṃgabhuk //
Bhāgavatapurāṇa
BhāgPur, 3, 10, 24.1 kaṅkagṛdhrabakaśyenabhāsabhallūkabarhiṇaḥ /
BhāgPur, 3, 13, 36.2 chandāṃsi yasya tvaci barhiromasv ājyaṃ dṛśi tv aṅghriṣu cāturhotram //
BhāgPur, 3, 21, 41.2 mattabarhinaṭāṭopam āhvayanmattakokilam //
Bhāratamañjarī
BhāMañj, 5, 223.2 nāvasāneṣu dṛśyante sukhakānanabarhiṇaḥ //
BhāMañj, 13, 1675.2 barhī varṇaharo raktavastrahṛjjīvajīvakaḥ //
Garuḍapurāṇa
GarPur, 1, 71, 16.2 sāndrasnigdhaviśuddhaṃ komalabarhiprabhādisamakānti //
Kathāsaritsāgara
KSS, 2, 1, 89.2 viprayoganidāghārtaṃ vāridhāreva barhiṇam //
Rasendracintāmaṇi
RCint, 8, 221.2 tāmrasya barhikaṇṭhābhas tiktoṣṇaḥ pacyate kaṭuḥ //
Rasendrasārasaṃgraha
RSS, 1, 107.0 pittaṃ pañcavidhaṃ matsyagavāśvarurubarhijam //
Rasārṇava
RArṇ, 5, 36.0 pittaṃ pañcavidhaṃ matsyagavāśvanarabarhijam //
RArṇ, 5, 37.0 vasā pañcavidhā matsyameṣāhinarabarhijā //
Ratnadīpikā
Ratnadīpikā, 4, 11.2 kokilākaṇṭhasaṅkāśā barhikaṇṭhasamaprabhā //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 114.1 mayūraścandrakī barhī nīlakaṇṭhaḥ śikhī dhvajī /
Ānandakanda
ĀK, 2, 1, 226.1 raktabhūmijabhūnāgān pañjarasthena barhiṇā /
ĀK, 2, 1, 228.2 mākṣīkaṃ śikhiśaṃkhatutthaṃ ca sarvāṃśaṃ barhiṇo malam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 49.2, 9.0 barhī mayūraḥ //
ĀVDīp zu Ca, Cik., 2, 1, 49, 2.0 haṃsetyādi haṃsabarhidakṣāṇām aṇḍaprayogā yadyapi bhinnāḥ tathāpi prayogāpekṣayā eka evāyaṃ prayogaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 49, 3.0 evaṃ saṃgrahoktāḥ haṃsabarhidakṣāṇām ekaprayogeṇa pañcadaśaprayogāḥ pūryante //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 81.2 kolamajjā kaṇā barhipakṣabhasma saśarkaram //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 48.0 jayācūrṇamiti jayā bhaṅgā barhipakṣabhasmeti barhī mayūraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 48.0 jayācūrṇamiti jayā bhaṅgā barhipakṣabhasmeti barhī mayūraḥ //
Haribhaktivilāsa
HBhVil, 5, 209.2 barhipatrakṛtāpīḍaṃ vanyapuṣpair alaṃkṛtam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 78.3 vimānaṃ ca tato divyam āgataṃ barhiṇas tadā //
SkPur (Rkh), Revākhaṇḍa, 83, 88.2 barhī ca kāśīrājasya putras tīrthaprabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 174, 2.2 barhiyuktena yānena sa gacchecchivamandire //
SkPur (Rkh), Revākhaṇḍa, 184, 26.2 haṃsabarhiprayuktena sevyamāno 'psarogaṇaiḥ //
Sātvatatantra
SātT, 2, 19.1 prācīnabarhitanayāṃs tapasā sutaptān dṛṣṭvā svaśāntavapuṣāvirabhūd anantaḥ /
Yogaratnākara
YRā, Dh., 346.2 muñcanti tāmravatsattvaṃ tatpakṣā api barhiṇām //