Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Carakasaṃhitā
Ca, Cik., 1, 3, 58.2 tāmrasya barhikaṇṭhābhastiktoṣṇaḥ pacyate kaṭu //
Mahābhārata
MBh, 3, 43, 5.2 vāyusphoṭāḥ sanirghātā barhimeghanibhasvanāḥ //
MBh, 8, 54, 23.2 dhanaṃjayasyāśanitulyavegair grastā śarair barhisuvarṇavājaiḥ //
MBh, 12, 120, 16.1 sadā barhinibhaḥ kāmaṃ prasaktikṛtam ācaret /
MBh, 13, 127, 47.2 kena kaṇṭhaśca te nīlo barhibarhanibhaḥ kṛtaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 18.2 līnākhye nisphure śyenagomatsyotkrośabarhijāḥ //
AHS, Cikitsitasthāna, 3, 170.1 śvāsakāsaharā barhipādau vā madhusarpiṣā /
Daśakumāracarita
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
Kirātārjunīya
Kir, 6, 11.1 bahu barhicandrikanibhaṃ vidadhe dhṛtim asya dānapayasāṃ paṭalam /
Matsyapurāṇa
MPur, 150, 53.2 mārgaṇair barhipattrāṅgaistailadhautairajihmagaiḥ //
Suśrutasaṃhitā
Su, Utt., 50, 20.2 madhvājyāktaṃ barhipatraprasūtamevaṃ bhasmaudumbaraṃ tailvakaṃ vā //
Viṣṇupurāṇa
ViPur, 3, 18, 2.1 tato digambaro muṇḍo barhipatradharo dvija /
ViPur, 5, 6, 32.1 barhipatrakṛtāpīḍau vanyapuṣpāvataṃsakau /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 36.2 chandāṃsi yasya tvaci barhiromasv ājyaṃ dṛśi tv aṅghriṣu cāturhotram //
BhāgPur, 3, 21, 41.2 mattabarhinaṭāṭopam āhvayanmattakokilam //
Garuḍapurāṇa
GarPur, 1, 71, 16.2 sāndrasnigdhaviśuddhaṃ komalabarhiprabhādisamakānti //
Rasendracintāmaṇi
RCint, 8, 221.2 tāmrasya barhikaṇṭhābhas tiktoṣṇaḥ pacyate kaṭuḥ //
Rasendrasārasaṃgraha
RSS, 1, 107.0 pittaṃ pañcavidhaṃ matsyagavāśvarurubarhijam //
Rasārṇava
RArṇ, 5, 36.0 pittaṃ pañcavidhaṃ matsyagavāśvanarabarhijam //
RArṇ, 5, 37.0 vasā pañcavidhā matsyameṣāhinarabarhijā //
Ratnadīpikā
Ratnadīpikā, 4, 11.2 kokilākaṇṭhasaṅkāśā barhikaṇṭhasamaprabhā //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 49, 2.0 haṃsetyādi haṃsabarhidakṣāṇām aṇḍaprayogā yadyapi bhinnāḥ tathāpi prayogāpekṣayā eka evāyaṃ prayogaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 49, 3.0 evaṃ saṃgrahoktāḥ haṃsabarhidakṣāṇām ekaprayogeṇa pañcadaśaprayogāḥ pūryante //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 81.2 kolamajjā kaṇā barhipakṣabhasma saśarkaram //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 48.0 jayācūrṇamiti jayā bhaṅgā barhipakṣabhasmeti barhī mayūraḥ //
Haribhaktivilāsa
HBhVil, 5, 209.2 barhipatrakṛtāpīḍaṃ vanyapuṣpair alaṃkṛtam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 174, 2.2 barhiyuktena yānena sa gacchecchivamandire //
SkPur (Rkh), Revākhaṇḍa, 184, 26.2 haṃsabarhiprayuktena sevyamāno 'psarogaṇaiḥ //
Sātvatatantra
SātT, 2, 19.1 prācīnabarhitanayāṃs tapasā sutaptān dṛṣṭvā svaśāntavapuṣāvirabhūd anantaḥ /