Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 1, 1, 12.0 ārabdhayajño vā eṣa ārabdhadevato yo darśapūrṇamāsābhyāṃ yajata āmāvāsyena vā haviṣeṣṭvā paurṇamāsena vā tasminn eva haviṣi tasmin barhiṣi dīkṣetaiṣo ekā dīkṣā //
AB, 1, 25, 1.0 śiro vā etad yajñasya yad ātithyaṃ grīvā upasadaḥ samānabarhiṣī bhavataḥ samānaṃ hi śirogrīvam //
AB, 2, 4, 8.0 barhir yajati paśavo vai barhiḥ paśūn eva tat prīṇāti paśūn yajamāne dadhāti //
AB, 2, 4, 8.0 barhir yajati paśavo vai barhiḥ paśūn eva tat prīṇāti paśūn yajamāne dadhāti //
AB, 2, 6, 11.0 stṛṇīta barhir ity oṣadhyātmā vai paśuḥ paśum eva tat sarvātmānaṃ karoti //
AB, 2, 11, 6.0 taṃ yatra nihaniṣyanto bhavanti tad adhvaryur barhir adhastād upāsyati //
AB, 2, 20, 27.0 agmann āpa uśatīr barhir edam iti sannāsu sa etayā paridadhāti //
AB, 2, 22, 5.0 yo devānām iha somapītho yajñe barhiṣi vedyām tasyāpi bhakṣayāmasīti //
AB, 5, 6, 10.0 avitāsi sunvato vṛktabarhiṣa iti sūktam madvat pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 25, 6.0 ādhītam barhir āsīt //
AB, 5, 28, 1.0 asau vā asyādityo yūpaḥ pṛthivī vedir oṣadhayo barhir vanaspataya idhmā āpaḥ prokṣaṇyo diśaḥ paridhayaḥ //
AB, 5, 28, 2.0 yaddha vā asya kiṃca naśyati yan mriyate yad apājanti sarvaṃ haivainaṃ tad amuṣmiṃlloke yathā barhiṣi dattam āgacched evam āgacchati ya evaṃ vidvān agnihotraṃ juhoti //