Occurrences

Baudhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 16.0 yady u vai na saṃnayati barhiḥ pratipad eva bhavati //
BaudhŚS, 1, 2, 4.0 athāhavanīyam abhipraiti preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā ta āvahanti kavayaḥ purastāt devebhyo juṣṭam iti //
BaudhŚS, 1, 2, 5.0 iha barhir āsade iti vediṃ pratyavekṣate //
BaudhŚS, 1, 2, 6.0 atha tāṃ diśam eti yatra barhir vetsyan manyate //
BaudhŚS, 1, 2, 9.0 asidenopayacchati devabarhir mā tvānvaṅ mā tiryak parva te rādhyāsam iti //
BaudhŚS, 1, 2, 11.0 ācchedanāny abhimṛśati devabarhiḥ śatavalśaṃ viroha iti //
BaudhŚS, 1, 4, 10.1 atha barhiṣaḥ pavitre kurute prādeśamātre same apraticchinnāgre anakhachinne imau prāṇāpānau yajñasyāṅgāni sarvaśaḥ /
BaudhŚS, 1, 11, 3.0 athainaṃ barhiṣā saṃśyati vāyur asi tigmatejāḥ śatabhṛṣṭir asi vānaspatyo dviṣato vadha iti //
BaudhŚS, 1, 11, 4.0 athāntarvedy udīcīnāgraṃ barhir nidadhāti pṛthivyai varmāsi varma yajamānāya bhaveti //
BaudhŚS, 1, 11, 20.0 tūṣṇīṃ caturthaṃ harati saha barhiṣā //
BaudhŚS, 1, 11, 34.0 upasādayanty etad idhmābarhir dakṣiṇam idhmam uttaraṃ barhiḥ //
BaudhŚS, 1, 13, 4.0 vediṃ prokṣati vedir asi barhiṣe tvā svāheti //
BaudhŚS, 1, 13, 5.0 barhiḥ prokṣati barhir asi srugbhyas tvā svāheti //
BaudhŚS, 1, 13, 5.0 barhiḥ prokṣati barhir asi srugbhyas tvā svāheti //
BaudhŚS, 1, 13, 6.0 āharanty etad barhir antareṇa praṇītāścāhavanīyaṃ ca //
BaudhŚS, 1, 13, 8.0 saha srucā purastātpratyañcaṃ granthiṃ pratyukṣyātiśiṣṭāḥ prokṣaṇīr ninayati dakṣiṇāyai śroṇer ottarāyai śroṇeḥ svadhā pitṛbhya ūrg bhava barhiṣadbhya ūrjā pṛthivīṃ gacchatety udūhya prokṣaṇīdhānaṃ barhir visrasya purastāt prastaraṃ gṛhṇāti viṣṇo stūpo 'sīti //
BaudhŚS, 1, 13, 11.0 athaitāni barhiḥsaṃnahanāny āyātayati dakṣiṇāyai śroṇer ottarād aṃsāt //
BaudhŚS, 1, 13, 12.0 atha dakṣiṇe vedyante barhirmuṣṭiṃ stṛṇāti devabarhir ūrṇāmradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti //
BaudhŚS, 1, 13, 12.0 atha dakṣiṇe vedyante barhirmuṣṭiṃ stṛṇāti devabarhir ūrṇāmradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti //
BaudhŚS, 1, 19, 37.0 juhvām upabhṛtaṃ saṃprasrāvayati saṃsrāvabhāgā stheṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devā imāṃ vācam abhi viśve gṛṇanta āsadyāsmin barhiṣi mādayadhvaṃ svāheti //
BaudhŚS, 1, 21, 7.0 atha barhiṣo dhātūnāṃ sampralupya dhruvāyāṃ samanakti samaṅktāṃ barhir haviṣā ghṛtena sam ādityair vasubhiḥ saṃ marudbhiḥ sam indreṇa viśvebhir devebhir aṅktām iti //
BaudhŚS, 1, 21, 7.0 atha barhiṣo dhātūnāṃ sampralupya dhruvāyāṃ samanakti samaṅktāṃ barhir haviṣā ghṛtena sam ādityair vasubhiḥ saṃ marudbhiḥ sam indreṇa viśvebhir devebhir aṅktām iti //
BaudhŚS, 4, 1, 5.0 aparaṃ caturgṛhītaṃ gṛhītvātha yācaty ājyasthālīṃ sasruvāṃ barhir hiraṇyam udapātram //
BaudhŚS, 4, 1, 10.0 ūrdhvāgraṃ barhir anūcchrayati oṣadhe trāyasvainam iti //
BaudhŚS, 4, 2, 7.0 yad āgnīdhras trir haraty atha yācati sphyam udapātraṃ barhiḥ śamyām iti //
BaudhŚS, 4, 2, 14.0 atha cātvāle barhir nidhāya tasmin sphyena praharati vider agnir nabho nāma agne aṅgiro yo 'syāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 23.0 tūṣṇīṃ caturthaṃ harati saha barhiṣā //
BaudhŚS, 4, 3, 31.0 barhiṣī antardhāya dadhy ānayati ṛdhyāsam adya pṛṣatīnāṃ grahaṃ pṛṣatīnāṃ graho 'sīti //
BaudhŚS, 4, 3, 32.0 apoddhṛtya barhiṣī athābhighārayati viṣṇor hṛdayam asīti //
BaudhŚS, 4, 4, 2.0 vediṃ prokṣati barhiḥ prokṣati //
BaudhŚS, 4, 4, 3.0 barhir āsannaṃ prokṣyopaninīya purastāt prastaraṃ gṛhṇāti //
BaudhŚS, 4, 4, 4.0 pañcavidhaṃ barhi stīrtvā prastarapāṇiḥ prāṅ abhisṛpya kārṣmaryamayān paridhīn paridadhāti //
BaudhŚS, 4, 4, 9.0 barhiṣītarāḥ //
BaudhŚS, 4, 4, 10.0 etā asadan iti samabhimṛśya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya yācati yavamatīḥ prokṣaṇīr barhirhastam ājyasthālīṃ sasruvāṃ svaruraśanaṃ maitrāvaruṇadaṇḍaṃ yūpaśakalaṃ hiraṇyam udapātram iti //
BaudhŚS, 4, 4, 16.0 barhirhastaṃ vyatiṣajyāvastṛṇāti pitṝṇāṃ sadanam asīti //
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
BaudhŚS, 4, 5, 4.0 prajñāte barhiṣī nidhāyādhimanthanaṃ śakalaṃ nidadhāti agner janitram asīti //
BaudhŚS, 4, 6, 36.0 sa yatraitad āgnīdhra ulmukaṃ nidadhāti tad agreṇa vottareṇa vā paśave nihanyamānāya barhir upāsyati pṛthivyāḥ saṃpṛcaḥ pāhīti //
BaudhŚS, 4, 6, 59.0 tasya dakṣiṇasya pārśvasya vivṛttam anu prācīnāgraṃ barhir nidadhāti oṣadhe trāyasvainam iti //
BaudhŚS, 4, 6, 61.0 chinatti barhiḥ //
BaudhŚS, 4, 6, 63.0 athaitasyaiva barhiṣo 'ṇimat sacate //
BaudhŚS, 4, 7, 4.0 etyāhavanīyasyāntam eṣv aṅgāreṣu vapāyai pratitapyamānāyai barhiṣo 'gram upāsyati vāyo vīhi stokānām iti //
BaudhŚS, 4, 8, 22.0 atha saṃpraiṣam āha agnīd uttarabarhir upasādaya pratiprasthātaḥ paśau saṃvadasva iti //
BaudhŚS, 4, 10, 10.0 atha barhiṣi hastau nimārṣṭy adbhyas tvauṣadhībhyo mano me hārdi yaccheti //
BaudhŚS, 4, 11, 7.1 athaupayajike 'gnau barhir upoṣati yat kusīdam apratīttaṃ mayi yena yamasya balinā carāmi /
BaudhŚS, 8, 21, 2.0 eṣa eva veda etan mekṣaṇam etad barhiḥ //
BaudhŚS, 16, 7, 7.0 athāpa upaspṛśya barhiṣī ādāya vācaṃyamaḥ pratyaṅ drutvā manasaiva stotram upākaroti //
BaudhŚS, 16, 8, 16.0 athānatisarpantāv adhvaryū dhiṣṇiyān barhirbhyām audumbarīṃ samanvārabhete iha dhṛtir iha vidhṛtir iha rantir iha ramatir iti //