Occurrences

Śāṅkhāyanaśrautasūtra

Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 1.0 āmantrito hotāntareṇotkaraṃ praṇītāś ca pratipadya dakṣiṇena prapadena barhirākramaṇam //
ŚāṅkhŚS, 1, 7, 5.0 barhir agna ājyasya vetv iti caturthaḥ //
ŚāṅkhŚS, 1, 13, 1.0 devaṃ barhir vasuvane vasudheyasya vetu //
ŚāṅkhŚS, 1, 14, 20.0 nama upeti barhiṣy añjaliṃ nidhāya japati //
ŚāṅkhŚS, 1, 15, 15.0 tantuṃ tanvann ity uttareṇa gārhapatyam ā barhiṣaḥ stīrtvā //
ŚāṅkhŚS, 1, 17, 14.0 huve havāmahe śrudhy āgahy edaṃ barhir niṣīda devatānām iti puronuvākyālakṣaṇāni //
ŚāṅkhŚS, 1, 17, 19.2 edaṃ barhir niṣīda naḥ /
ŚāṅkhŚS, 1, 17, 19.3 stīrṇaṃ barhir ānuṣag ā sadetopeḍānā iha no 'dya gaccha /
ŚāṅkhŚS, 2, 3, 8.0 viśve devāsaḥ stīrṇe barhiṣi //
ŚāṅkhŚS, 2, 5, 11.0 tanūnapād agnim iḍo 'gninā barhir agniḥ //
ŚāṅkhŚS, 2, 5, 19.0 devaṃ barhir agner vasuvane devo narāśaṃso 'gnā vasuvane //
ŚāṅkhŚS, 5, 8, 2.2 anabhiśastenyam añjasā satyam upageṣaṃ suvite mā dhā iti sahiraṇyaṃ dhrauvam ājyaṃ pātrīsthaṃ barhiṣy āsannaṃ tānūnaptraṃ samavamṛśya //
ŚāṅkhŚS, 5, 17, 2.0 prāsmā agniṃ bharata stṛṇīta barhir anv enaṃ mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ //
ŚāṅkhŚS, 5, 20, 1.0 devaṃ barhiḥ sudevaṃ devair ity anavānaṃ preṣyati //
ŚāṅkhŚS, 5, 20, 4.2 devaṃ barhir vāritīnāṃ vasuvane vasudheyasya vetu //
ŚāṅkhŚS, 6, 1, 6.0 barhiś cakṣuḥ śrotraṃ prāṇo 'sus tvaṅnābhir ūṣmā jñātināmāni śyenaṃ śalā kaśyapā kavaṣā srekaparṇovadhyagoham asneti yathāsamāmnātam //