Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Kumārasaṃbhava
Kāśikāvṛtti
Liṅgapurāṇa
Matsyapurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Rājanighaṇṭu
Tantrāloka
Śyainikaśāstra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 1, 12.0 ārabdhayajño vā eṣa ārabdhadevato yo darśapūrṇamāsābhyāṃ yajata āmāvāsyena vā haviṣeṣṭvā paurṇamāsena vā tasminn eva haviṣi tasmin barhiṣi dīkṣetaiṣo ekā dīkṣā //
AB, 1, 25, 1.0 śiro vā etad yajñasya yad ātithyaṃ grīvā upasadaḥ samānabarhiṣī bhavataḥ samānaṃ hi śirogrīvam //
AB, 2, 4, 8.0 barhir yajati paśavo vai barhiḥ paśūn eva tat prīṇāti paśūn yajamāne dadhāti //
AB, 2, 4, 8.0 barhir yajati paśavo vai barhiḥ paśūn eva tat prīṇāti paśūn yajamāne dadhāti //
AB, 2, 6, 11.0 stṛṇīta barhir ity oṣadhyātmā vai paśuḥ paśum eva tat sarvātmānaṃ karoti //
AB, 2, 11, 6.0 taṃ yatra nihaniṣyanto bhavanti tad adhvaryur barhir adhastād upāsyati //
AB, 2, 20, 27.0 agmann āpa uśatīr barhir edam iti sannāsu sa etayā paridadhāti //
AB, 2, 22, 5.0 yo devānām iha somapītho yajñe barhiṣi vedyām tasyāpi bhakṣayāmasīti //
AB, 5, 6, 10.0 avitāsi sunvato vṛktabarhiṣa iti sūktam madvat pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 25, 6.0 ādhītam barhir āsīt //
AB, 5, 28, 1.0 asau vā asyādityo yūpaḥ pṛthivī vedir oṣadhayo barhir vanaspataya idhmā āpaḥ prokṣaṇyo diśaḥ paridhayaḥ //
AB, 5, 28, 2.0 yaddha vā asya kiṃca naśyati yan mriyate yad apājanti sarvaṃ haivainaṃ tad amuṣmiṃlloke yathā barhiṣi dattam āgacched evam āgacchati ya evaṃ vidvān agnihotraṃ juhoti //
Atharvaprāyaścittāni
AVPr, 2, 5, 10.0 atha yasyāsamāpte karmaṇi barhir ādīpyeta tatra tan nirvāpya juhuyād yad agnir barhir adahad vedyā vāso apombhata tvam eva no jātavedo duritāt pāhi tasmāt //
AVPr, 2, 5, 10.0 atha yasyāsamāpte karmaṇi barhir ādīpyeta tatra tan nirvāpya juhuyād yad agnir barhir adahad vedyā vāso apombhata tvam eva no jātavedo duritāt pāhi tasmāt //
AVPr, 2, 5, 11.1 nirdagdhā no amitrā yathedaṃ barhis tathā /
AVPr, 2, 5, 15.0 athānyad barhir upakalpyodakena saṃprokṣya punaḥ stṛṇāti //
AVPr, 2, 5, 16.0 idaṃ barhir amṛteneha siktaṃ hiraṇmayaṃ haritaṃ tat stṛtaṃ naḥ //
AVPr, 2, 7, 4.0 saṃsthitahomeṣv agna āyāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣi iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 3, 2, 3.0 paśavo barhiṣi //
AVPr, 4, 1, 24.0 barhiṣi skanne nādriyeta //
AVPr, 4, 1, 37.0 prāk prayājebhyo 'ṅgāraṃ barhiṣy adhiṣkanden namas te astv āyate namo astu parāyate namo yatra niṣīdasi ity abhimantryāhaṃ yajñaṃ dadhe nirṛter upasthāt taṃ deveṣu paridadāmi vidvān suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yacchatety ādāya sahasraśṛṅgaḥ ity anuprahṛtya //
AVPr, 4, 2, 5.0 puroḍāśaś ced adhiśrita udvijed utpated vā tam udvāsya barhiṣy āsādayet kim utpatasi kim utproṣṭhāḥ śāntaḥ śānter ihāgahi //
AVPr, 4, 2, 7.2 yogakṣemasya śāntyā asmin āsīda barhir iti //
Atharvaveda (Paippalāda)
AVP, 5, 16, 3.2 vanaspataya upa barhi stṛṇīta madhvā samantaṃ ghṛtavat karātha //
AVP, 12, 1, 1.2 vedir barhiḥ samidhaḥ śośucānā apa rakṣāṃsy amuyā dhamantu //
AVP, 12, 9, 8.1 yat prokṣaṇam apatad barhiṣas pari dakṣiṇato vedyā indriyāvat /
Atharvaveda (Śaunaka)
AVŚ, 5, 12, 4.1 prācīnaṃ barhiḥ pradiśā pṛthivyā vastor asyā vṛjyate agre ahnām /
AVŚ, 5, 12, 8.2 tisro devīr barhir edaṃ syonaṃ sarasvatīḥ svapasaḥ sadantām //
AVŚ, 5, 22, 1.2 vedir barhiḥ samidhaḥ śośucānā apa dveṣāṃsy amuyā bhavantu //
AVŚ, 5, 26, 6.1 eyam agan barhiṣā prokṣaṇībhir yajñaṃ tanvānāditiḥ svāhā //
AVŚ, 5, 27, 9.2 tisro devīr barhir edaṃ sadantām iḍā sarasvatī mahī bhāratī gṛṇānā //
AVŚ, 7, 58, 2.2 idaṃ vām andhaḥ pariṣiktam āsadyāsmin barhiṣi mādayethām //
AVŚ, 7, 98, 1.1 saṃ barhir aktaṃ haviṣā ghṛtena sam indreṇa vasunā saṃ marudbhiḥ /
AVŚ, 8, 1, 16.1 mā tvā jambhaḥ saṃhanur mā tamo vidan mā jihvā barhiḥ pramayuḥ kathā syāḥ /
AVŚ, 9, 4, 10.2 antarikṣe manasā tvā juhomi barhiṣ ṭe dyāvāpṛthivī ubhe stām //
AVŚ, 9, 6, 8.1 yad upastṛṇanti barhir eva tat //
AVŚ, 10, 1, 18.1 yāṃ te barhiṣi yāṃ śmaśāne kṣetre kṛtyāṃ valagaṃ vā nicakhnuḥ /
AVŚ, 10, 9, 2.1 vediṣ ṭe carma bhavatu barhir lomāni yāni te /
AVŚ, 10, 10, 12.2 atharvā yatra dīkṣito barhiṣy āsta hiraṇyaye //
AVŚ, 10, 10, 17.2 atharvā yatra dīkṣito barhiṣy āsta hiraṇyaye //
AVŚ, 11, 7, 7.2 arkāśvamedhāv ucchiṣṭe jīvabarhir madintamaḥ //
AVŚ, 12, 3, 32.1 navaṃ barhir odanāya stṛṇīta priyaṃ hṛdaś cakṣuṣo valgv astu /
AVŚ, 12, 3, 33.1 vanaspate stīrṇam āsīda barhir agniṣṭomaiḥ saṃmito devatābhiḥ /
AVŚ, 18, 1, 42.2 āsadyāsmin barhiṣi mādayadhvam anamīvā iṣa ā dhehy asme //
AVŚ, 18, 1, 59.2 vivasvantaṃ huve yaḥ pitā te 'smin barhiṣy ā niṣadya //
AVŚ, 18, 3, 20.2 dakṣiṇāvantaḥ sukṛto ya u sthāsadyāsmin barhiṣi mādayadhvam //
AVŚ, 18, 3, 44.2 atto havīṃṣi prayatāni barhiṣi rayiṃ ca naḥ sarvavīraṃ dadhāta //
AVŚ, 18, 4, 46.2 āsadyāsmin barhiṣi mādayadhvam anamīvā iṣa ā dhehy asme //
AVŚ, 18, 4, 51.1 idaṃ pitṛbhyaḥ pra bharāmi barhir jīvaṃ devebhya uttaraṃ stṛṇāmi /
AVŚ, 18, 4, 52.1 edaṃ barhir asado medhyo 'bhūḥ prati tvā jānantu pitaraḥ paretam /
AVŚ, 18, 4, 68.1 ye asmākaṃ pitaras teṣāṃ barhir asi //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 4, 36.1 atha paristarāt samullipyājyasthālyāṃ prastaravat barhir aktvā tṛṇaṃ pracchādyāgnāv anupraharati //
BaudhGS, 2, 4, 10.1 ūrdhvāgraṃ barhir anūcchrayati /
BaudhGS, 2, 7, 4.1 araṇye 'gnim upasamādhāya saṃparistīryā praṇītābhyaḥ kṛtvā barhir ādāya gām upākaroti īśānāya tvā juṣṭām upākaromi iti //
BaudhGS, 2, 11, 7.1 tān śvobhūte śmaśrukarmābhyañjanasnānairyathopapādaṃ sampūjya svayamāplutya śucau same deśe devayajanollekhanaprabhṛtyā praṇītābhyaḥ kṛtvā barhirādāya gām upākaroti pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāmupākaromi iti tūṣṇīmityeke //
BaudhGS, 4, 2, 1.1 sarvatra darvīkūrcaprastaraparidhibarhiḥpavitredhmadravyasambhārāṇāṃ ced dāhopaghāteṣu nāśe vināśe vānyaṃ yathāliṅgaṃ kṛtvā yathāliṅgam upasādya tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate ity etābhiḥ sruvāhutīr juhuyāt //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 16.0 yady u vai na saṃnayati barhiḥ pratipad eva bhavati //
BaudhŚS, 1, 2, 4.0 athāhavanīyam abhipraiti preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā ta āvahanti kavayaḥ purastāt devebhyo juṣṭam iti //
BaudhŚS, 1, 2, 5.0 iha barhir āsade iti vediṃ pratyavekṣate //
BaudhŚS, 1, 2, 6.0 atha tāṃ diśam eti yatra barhir vetsyan manyate //
BaudhŚS, 1, 2, 9.0 asidenopayacchati devabarhir mā tvānvaṅ mā tiryak parva te rādhyāsam iti //
BaudhŚS, 1, 2, 11.0 ācchedanāny abhimṛśati devabarhiḥ śatavalśaṃ viroha iti //
BaudhŚS, 1, 4, 10.1 atha barhiṣaḥ pavitre kurute prādeśamātre same apraticchinnāgre anakhachinne imau prāṇāpānau yajñasyāṅgāni sarvaśaḥ /
BaudhŚS, 1, 11, 3.0 athainaṃ barhiṣā saṃśyati vāyur asi tigmatejāḥ śatabhṛṣṭir asi vānaspatyo dviṣato vadha iti //
BaudhŚS, 1, 11, 4.0 athāntarvedy udīcīnāgraṃ barhir nidadhāti pṛthivyai varmāsi varma yajamānāya bhaveti //
BaudhŚS, 1, 11, 20.0 tūṣṇīṃ caturthaṃ harati saha barhiṣā //
BaudhŚS, 1, 11, 34.0 upasādayanty etad idhmābarhir dakṣiṇam idhmam uttaraṃ barhiḥ //
BaudhŚS, 1, 13, 4.0 vediṃ prokṣati vedir asi barhiṣe tvā svāheti //
BaudhŚS, 1, 13, 5.0 barhiḥ prokṣati barhir asi srugbhyas tvā svāheti //
BaudhŚS, 1, 13, 5.0 barhiḥ prokṣati barhir asi srugbhyas tvā svāheti //
BaudhŚS, 1, 13, 6.0 āharanty etad barhir antareṇa praṇītāścāhavanīyaṃ ca //
BaudhŚS, 1, 13, 8.0 saha srucā purastātpratyañcaṃ granthiṃ pratyukṣyātiśiṣṭāḥ prokṣaṇīr ninayati dakṣiṇāyai śroṇer ottarāyai śroṇeḥ svadhā pitṛbhya ūrg bhava barhiṣadbhya ūrjā pṛthivīṃ gacchatety udūhya prokṣaṇīdhānaṃ barhir visrasya purastāt prastaraṃ gṛhṇāti viṣṇo stūpo 'sīti //
BaudhŚS, 1, 13, 11.0 athaitāni barhiḥsaṃnahanāny āyātayati dakṣiṇāyai śroṇer ottarād aṃsāt //
BaudhŚS, 1, 13, 12.0 atha dakṣiṇe vedyante barhirmuṣṭiṃ stṛṇāti devabarhir ūrṇāmradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti //
BaudhŚS, 1, 13, 12.0 atha dakṣiṇe vedyante barhirmuṣṭiṃ stṛṇāti devabarhir ūrṇāmradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti //
BaudhŚS, 1, 19, 37.0 juhvām upabhṛtaṃ saṃprasrāvayati saṃsrāvabhāgā stheṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devā imāṃ vācam abhi viśve gṛṇanta āsadyāsmin barhiṣi mādayadhvaṃ svāheti //
BaudhŚS, 1, 21, 7.0 atha barhiṣo dhātūnāṃ sampralupya dhruvāyāṃ samanakti samaṅktāṃ barhir haviṣā ghṛtena sam ādityair vasubhiḥ saṃ marudbhiḥ sam indreṇa viśvebhir devebhir aṅktām iti //
BaudhŚS, 1, 21, 7.0 atha barhiṣo dhātūnāṃ sampralupya dhruvāyāṃ samanakti samaṅktāṃ barhir haviṣā ghṛtena sam ādityair vasubhiḥ saṃ marudbhiḥ sam indreṇa viśvebhir devebhir aṅktām iti //
BaudhŚS, 4, 1, 5.0 aparaṃ caturgṛhītaṃ gṛhītvātha yācaty ājyasthālīṃ sasruvāṃ barhir hiraṇyam udapātram //
BaudhŚS, 4, 1, 10.0 ūrdhvāgraṃ barhir anūcchrayati oṣadhe trāyasvainam iti //
BaudhŚS, 4, 2, 7.0 yad āgnīdhras trir haraty atha yācati sphyam udapātraṃ barhiḥ śamyām iti //
BaudhŚS, 4, 2, 14.0 atha cātvāle barhir nidhāya tasmin sphyena praharati vider agnir nabho nāma agne aṅgiro yo 'syāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 23.0 tūṣṇīṃ caturthaṃ harati saha barhiṣā //
BaudhŚS, 4, 3, 31.0 barhiṣī antardhāya dadhy ānayati ṛdhyāsam adya pṛṣatīnāṃ grahaṃ pṛṣatīnāṃ graho 'sīti //
BaudhŚS, 4, 3, 32.0 apoddhṛtya barhiṣī athābhighārayati viṣṇor hṛdayam asīti //
BaudhŚS, 4, 4, 2.0 vediṃ prokṣati barhiḥ prokṣati //
BaudhŚS, 4, 4, 3.0 barhir āsannaṃ prokṣyopaninīya purastāt prastaraṃ gṛhṇāti //
BaudhŚS, 4, 4, 4.0 pañcavidhaṃ barhi stīrtvā prastarapāṇiḥ prāṅ abhisṛpya kārṣmaryamayān paridhīn paridadhāti //
BaudhŚS, 4, 4, 9.0 barhiṣītarāḥ //
BaudhŚS, 4, 4, 10.0 etā asadan iti samabhimṛśya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya yācati yavamatīḥ prokṣaṇīr barhirhastam ājyasthālīṃ sasruvāṃ svaruraśanaṃ maitrāvaruṇadaṇḍaṃ yūpaśakalaṃ hiraṇyam udapātram iti //
BaudhŚS, 4, 4, 16.0 barhirhastaṃ vyatiṣajyāvastṛṇāti pitṝṇāṃ sadanam asīti //
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
BaudhŚS, 4, 5, 4.0 prajñāte barhiṣī nidhāyādhimanthanaṃ śakalaṃ nidadhāti agner janitram asīti //
BaudhŚS, 4, 6, 36.0 sa yatraitad āgnīdhra ulmukaṃ nidadhāti tad agreṇa vottareṇa vā paśave nihanyamānāya barhir upāsyati pṛthivyāḥ saṃpṛcaḥ pāhīti //
BaudhŚS, 4, 6, 59.0 tasya dakṣiṇasya pārśvasya vivṛttam anu prācīnāgraṃ barhir nidadhāti oṣadhe trāyasvainam iti //
BaudhŚS, 4, 6, 61.0 chinatti barhiḥ //
BaudhŚS, 4, 6, 63.0 athaitasyaiva barhiṣo 'ṇimat sacate //
BaudhŚS, 4, 7, 4.0 etyāhavanīyasyāntam eṣv aṅgāreṣu vapāyai pratitapyamānāyai barhiṣo 'gram upāsyati vāyo vīhi stokānām iti //
BaudhŚS, 4, 8, 22.0 atha saṃpraiṣam āha agnīd uttarabarhir upasādaya pratiprasthātaḥ paśau saṃvadasva iti //
BaudhŚS, 4, 10, 10.0 atha barhiṣi hastau nimārṣṭy adbhyas tvauṣadhībhyo mano me hārdi yaccheti //
BaudhŚS, 4, 11, 7.1 athaupayajike 'gnau barhir upoṣati yat kusīdam apratīttaṃ mayi yena yamasya balinā carāmi /
BaudhŚS, 8, 21, 2.0 eṣa eva veda etan mekṣaṇam etad barhiḥ //
BaudhŚS, 16, 7, 7.0 athāpa upaspṛśya barhiṣī ādāya vācaṃyamaḥ pratyaṅ drutvā manasaiva stotram upākaroti //
BaudhŚS, 16, 8, 16.0 athānatisarpantāv adhvaryū dhiṣṇiyān barhirbhyām audumbarīṃ samanvārabhete iha dhṛtir iha vidhṛtir iha rantir iha ramatir iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 16, 2.0 agnimupasamādhāya yathā purastādājyena prāyaścittaṃ hutvaikena barhiṣaikaśūlayā ca vapāśrapaṇyopākaroti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 7.0 preyam agād dhiṣaṇā barhir accha iti prāṅ vodaṅ vābhipravrajya yataḥ kutaś ca darbhamayaṃ barhir āharati //
BhārŚS, 1, 3, 7.0 preyam agād dhiṣaṇā barhir accha iti prāṅ vodaṅ vābhipravrajya yataḥ kutaś ca darbhamayaṃ barhir āharati //
BhārŚS, 1, 3, 11.0 stambam ārabhate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanam ārabhe iti //
BhārŚS, 1, 3, 12.0 parvaṇi dāti devabarhir mā tvānvaṅ mā tiryak parva te rādhyāsam āchettā te mā riṣam iti //
BhārŚS, 1, 4, 1.0 devabarhiḥ śatavalśaṃ virohety ālavān pratyabhimṛśati //
BhārŚS, 1, 4, 4.0 ata eva barhiṣaḥ śulbaṃ karoti tridhātu pañcadhātu vā //
BhārŚS, 1, 4, 9.0 udagagraṃ śulbaṃ nidhāya tasmin prāgagraṃ barhir nidadhāti //
BhārŚS, 1, 4, 15.3 barhiḥ sūryasya raśmibhir uṣasāṃ ketum ārabha iti //
BhārŚS, 1, 7, 8.1 dakṣiṇapūrveṇānvāhāryapacanam uttarāpareṇa vā dakṣiṇāprācīm ekasphyāṃ vedim uddhatyāvokṣya sakṛd ācchinnena barhiṣā stṛṇāti /
BhārŚS, 1, 7, 8.2 sakṛd ācchinnaṃ barhir ūrṇāmṛdu syonaṃ pitṛbhyas tvā bharāmy aham /
BhārŚS, 1, 17, 6.1 barhiṣaḥ samāv apracchinnāgrau darbhau prādeśamātrau pavitre kurute pavitre stho vaiṣṇavī vāyur vāṃ manasā punātv iti //
BhārŚS, 7, 6, 1.1 atra barhirādi karma pratipadyate yadi pūrvedyur agniṃ praṇayet /
BhārŚS, 7, 6, 1.2 atha yadi prokṣāntāṃ parivaset tadānīm eva barhirādi karma pratipadyate //
BhārŚS, 7, 6, 2.0 ikṣuśalāke vidhṛtī āśvavālaṃ prastaraṃ barhiṣy upasaṃnahyati //
BhārŚS, 7, 7, 15.0 barhir avastṛṇāti pitṝṇāṃ sadanam asīti //
BhārŚS, 7, 9, 8.0 iṣe tveti barhiṣī ādatte //
BhārŚS, 7, 9, 11.1 agreṇa yūpaṃ purastāt pratyañcaṃ śākhayā barhirbhyāṃ paśum upākaroti /
BhārŚS, 7, 12, 16.0 yābhyāṃ barhirbhyāṃ paśum upākaroti tayor anyatarad āchyānārthaṃ nidhāya //
BhārŚS, 7, 14, 8.0 śam adbhyaḥ śam oṣadhībhya ity avaśiṣṭā anupṛṣṭhaṃ ninīya dakṣiṇena nābhiṃ prāgagraṃ barhir nidadhāty oṣadhe trāyasvainam iti //
BhārŚS, 7, 14, 9.0 svadhite mainaṃ hiṃsīr iti barhiṣi svadhitinā tiraścīnam āchyati //
BhārŚS, 7, 14, 10.0 barhiṣo 'gram apayamya sthavimal lohitenāktvāpāsyati rakṣasāṃ bhāgo 'sīti //
BhārŚS, 7, 15, 7.0 adhastād vapāyā barhiṣo 'gram apāsyati vāyo vīhi stokānām iti //
BhārŚS, 7, 15, 10.0 yadā śṛtā śyenī bhavaty athaināṃ sāṃnāyyavad abhighārya tathodvāsya barhiṣi plakṣaśākhāyām iti pratiṣṭhāpayati supippalā oṣadhīḥ kṛdhīti //
BhārŚS, 7, 17, 9.1 stīrṇa eva barhiṣi piṣṭalepaṃ ninayati //
BhārŚS, 7, 21, 13.0 adbhyas tvauṣadhībhya iti pratiprasthātā barhiṣi lepaṃ nimārṣṭi //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 3.2 lomāni barhiś carmādhiṣavaṇe samiddho madhyatas tau muṣkau /
BĀU, 6, 4, 12.1 atha yasya jāyāyai jāraḥ syāt taṃ ced dviṣyād āmapātre 'gnim upasamādhāya pratilomaṃ śarabarhiḥ stīrtvā tasminn etāḥ śarabhṛṣṭīḥ pratilomāḥ sarpiṣāktā juhuyāt /
Chāndogyopaniṣad
ChU, 5, 18, 2.1 tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāś cakṣur viśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastir eva rayiḥ pṛthivy eva pādāv ura eva vedir lomāṇi barhir hṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyam āhavanīyaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 16.0 viśākhāni pratilūnāḥ kuśā barhiḥ //
GobhGS, 1, 7, 19.0 barhiṣi sthālīpākam āsādyedhmam abhyādhāyājyaṃ saṃskurute //
GobhGS, 1, 7, 21.0 tata eva barhiṣaḥ prādeśamātre pavitre kurute //
GobhGS, 1, 8, 17.0 gaṇeṣv ekaṃ parisamūhanam idhmo barhiḥ paryukṣaṇam ājyam ājyabhāgau ca //
GobhGS, 1, 8, 27.0 tata eva barhiṣaḥ kuśamuṣṭim ādāyājye vā haviṣi vā trir avadadhyād agrāṇi madhyāni mūlānīty aktaṃ rihāṇā vyantu vaya iti //
GobhGS, 2, 1, 22.0 barhiṣo 'ntaṃ kaṭāntaṃ prāpayet //
GobhGS, 3, 9, 11.0 paścād agner barhiṣi nyañcau pāṇī pratiṣṭhāpya prati kṣatra ity etā vyāhṛtīr japati //
GobhGS, 4, 2, 29.0 patnī barhiṣi śilāṃ nidhāya sthagaraṃ pinaṣṭi //
Gopathabrāhmaṇa
GB, 1, 1, 22, 12.0 tad etad akṣaraṃ brāhmaṇo yaṃ kāmam icchet trirātropoṣitaḥ prāṅmukho vāgyato barhiṣy upaviśya sahasrakṛtva āvartayet //
GB, 1, 1, 29, 16.0 agna ā yāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣi ity evam ādiṃ kṛtvā sāmavedam adhīyate //
GB, 1, 3, 9, 1.0 yat purastād vedeḥ prathamaṃ barhi stṛṇāti tasmād imāḥ prajāḥ śirastaḥ prathamaṃ lomaśā jāyante //
GB, 1, 3, 9, 3.0 yat prāg barhiṣaḥ prastaram anupraharati tasmād imāḥ prajāḥ śirastaḥ prathamaṃ palitā bhavanti //
GB, 1, 3, 11, 32.0 kiṃdevatyaṃ barhiṣi srucaṃ nidhāyonmṛjyottarataḥ pāṇī niramārkṣīḥ //
GB, 1, 3, 12, 31.0 yad barhiṣi srucaṃ nidhāyonmṛjyottarataḥ pāṇī niramārkṣam oṣadhivanaspatīṃs tenāpraiṣam //
GB, 2, 1, 2, 32.0 tad etad barhiḥ //
GB, 2, 1, 24, 15.0 atha yat prayājānuyājebhyo barhiṣmantāv uddharati prajā vai barhir net prajāṃ pitṛṣu dadhānīti //
GB, 2, 2, 16, 8.0 agnīd agnīn vihara barhi stṛṇīhi puroḍāśān alaṃkurv iti //
GB, 2, 5, 9, 20.0 prajānāṃ yamana iti haivaitad uktaṃ tā barhiḥ prajā aśnāyeran //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 15, 2.4 ityupākaraṇīyāṃ hutvaikena barhiṣaikaśūlayā ca vapāśrapaṇyaudumbaryopākaroti /
Jaiminigṛhyasūtra
JaimGS, 1, 20, 10.0 pratyag agner erakāṃ tejanīṃ vānyad vaivaṃjātīyaṃ saṃveṣṭya nidadhyād yathā prasāryamāṇaṃ paścārdhaṃ barhiṣaḥ prāpnoti //
Jaiminīyabrāhmaṇa
JB, 1, 65, 15.0 athaite yājyāpuronuvākye agna ā yāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣīti //
JB, 1, 67, 16.1 tasmād aśvataro barhiṣi na deyo 'ti hy aplavatāpa hy akrāmat /
JB, 1, 86, 8.0 barhiḥ prajāḥ //
JB, 1, 86, 9.0 yad uparyupari barhiḥ prastaraṃ haranti yajamānam eva tat prajāsv adhyūhanti //
JB, 1, 89, 9.0 tena samupahūyāthānumantrayeta yo devānām iha somapītho 'smin yajñe barhiṣi vedyāṃ tasyedaṃ bhakṣayāmasīti //
Kauśikasūtra
KauśS, 1, 1, 25.0 upamūlalūnaṃ barhiḥ pitṝṇām //
KauśS, 1, 2, 14.0 uttaraṃ barhiḥ //
KauśS, 1, 2, 16.0 pṛthivyai iti barhiḥ //
KauśS, 1, 3, 7.0 tad anvālabhya japati idam aham arvāgvasoḥ sadane sīdāmyṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad deva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
KauśS, 1, 6, 5.0 barhir ājyaśeṣe 'nakti //
KauśS, 1, 6, 7.0 saṃ barhir aktam ity anupraharati yathādevatam //
KauśS, 1, 6, 17.0 indrasya vacasā vayaṃ mitrasya varuṇasya ca brahmaṇā sthāpitaṃ pātraṃ punar utthāpayāmasi ity apareṇāgnim udapātraṃ parihṛtyottareṇāgnim āpo hi ṣṭhā mayobhuvaḥ iti mārjayitvā barhiṣi patnyāñjalau ninayati samudraṃ vaḥ pra hiṇomi iti idaṃ janāsaḥ iti vā //
KauśS, 1, 6, 33.0 athāpi ślokau bhavataḥ ājyabhāgāntaṃ prāktantram ūrdhvaṃ sviṣṭakṛtā saha havīṃṣi yajña āvāpo yathā tantrasya tantavaḥ pākayajñān samāsādyaikājyān ekabarhiṣaḥ ekasviṣṭakṛtaḥ kuryānnānāpi sati daivata iti //
KauśS, 2, 7, 29.0 abhīvartena iti rathanemimaṇim ayaḥsīsaloharajatatāmraveṣṭitaṃ hemanābhiṃ vāsitaṃ baddhvā sūtrotaṃ barhiṣi kṛtvā saṃpātavantaṃ pratyṛcaṃ bhṛṣṭīr abhīvartottamābhyām ācṛtati //
KauśS, 3, 1, 20.0 kulāyaśṛtaṃ haritabarhiṣam aśnāti //
KauśS, 6, 1, 1.0 ubhayataḥ paricchinnaṃ śaramayaṃ barhir ābhicārikeṣu //
KauśS, 7, 4, 4.0 parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya //
KauśS, 8, 2, 40.0 navaṃ barhir iti barhi stṛṇāti //
KauśS, 8, 2, 43.0 vanaspate stīrṇam iti barhiṣi pātrīṃ nidadhāti //
KauśS, 8, 8, 21.0 parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya //
KauśS, 9, 5, 13.2 varjayitvā sabarhiṣaḥ sājyā yajñāḥ sadakṣiṇāḥ //
KauśS, 11, 1, 27.0 palālāni barhiḥ //
KauśS, 11, 6, 25.0 edaṃ barhir iti sthitasūnur yathāparu saṃcinoti //
KauśS, 11, 8, 6.0 ulūkhalamusalaṃ śūrpaṃ caruṃ kaṃsaṃ prakṣālaya barhir udakumbham ā hareti //
KauśS, 11, 8, 24.0 paryukṣaṇīṃ barhir udakumbhaṃ kaṃsaṃ darvim ājyam āyavanaṃ caruṃ vāsāṃsy āñjanam abhyañjanam iti //
KauśS, 11, 8, 26.0 ato yajñopavītī pitryupavītī barhir gṛhītvā vicṛtya saṃnahanaṃ dakṣiṇāparam aṣṭamadeśam abhyavāsyet //
KauśS, 11, 8, 27.0 barhir udakena samprokṣya barhiṣadaḥ pitara upahūtā naḥ pitaro 'gniṣvāttāḥ pitaro ye naḥ pituḥ pitaro ye 'smākam iti prastṛṇāti //
KauśS, 11, 9, 6.1 saṃ barhir iti sadarbhāṃs taṇḍulān paryukṣya //
KauśS, 13, 2, 11.1 parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya //
KauśS, 13, 14, 5.1 parisamuhya paryukṣya paristīrya barhiḥ śamyāḥ paridhīn kṛtvā //
KauśS, 13, 17, 4.0 parisamuhya paryukṣya paristīrya barhir udapātram upasādya //
KauśS, 13, 24, 5.1 śaramayaṃ barhir ubhayataḥ paricchinnaṃ prasavyaṃ paristīrya //
KauśS, 13, 28, 4.0 parisamuhya paryukṣya paristīrya barhiḥ śvetāyā ājyena saṃnīya //
KauśS, 13, 34, 8.0 parisamūhya paryukṣya paristīrya barhiḥ //
KauśS, 13, 43, 1.1 atha yatraitad vaṃśa sphoṭati kapāle 'ṅgārā bhavantyudapātraṃ barhir ājyaṃ tad ādāya //
KauśS, 13, 43, 5.1 parisamuhya paryukṣya paristīrya barhir udapātram upasādya //
KauśS, 14, 1, 11.2 asyāṃ barhiḥ prathatāṃ sādhv antarahiṃsrā ṇaḥ pṛthivī devy astv iti parigṛhṇāti //
KauśS, 14, 1, 31.1 ata ūrdhvaṃ barhiṣaḥ //
KauśS, 14, 1, 36.1 pradakṣiṇaṃ barhiṣāṃ mūlāni chādayantottarasyā vediśroṇeḥ pūrvottarataḥ saṃsthāpya //
KauśS, 14, 1, 39.1 tad anvālabhya japatīdam aham arvāgvasoḥ sadane sīdāmy ṛtasya sadane sīdāmi satyasya sadane sīdāmīṣṭasya sadane sīdāmi pūrtasya sadane sīdāmi māmṛṣad eva barhiḥ svāsasthaṃ tvādhyāsadeyam ūrṇamradam anabhiśokam //
KauśS, 14, 3, 4.1 parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya //
Kauṣītakibrāhmaṇa
KauṣB, 3, 4, 23.0 barhir yajati śaradam eva //
KauṣB, 3, 10, 27.0 atha barhiṣi prāñcam añjaliṃ nidhāya japati nama upeti //
KauṣB, 3, 12, 20.0 atho etenaivāsyāgnihotraṃ stīrṇabarhir bhavati //
KauṣB, 5, 8, 27.0 prajā vai barhiḥ //
KauṣB, 12, 2, 22.0 āgmann āpa uśatīr barhir edam ity āgatavatyā paridadhāti //
Khādiragṛhyasūtra
KhādGS, 2, 1, 16.0 barhiṣyāsādya //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 12.0 kauśaṃ barhiḥ //
KātyŚS, 1, 3, 15.0 prāgagre yūna udagagraṃ barhir ācinoti //
KātyŚS, 5, 1, 25.0 tredhā barhiḥ saṃnahya punar ekadhā //
KātyŚS, 5, 6, 5.0 barhiranupraharaṇavarjaṃ vā //
KātyŚS, 5, 7, 4.0 samānabarhiṣī vā kālakarmaikatvāt //
KātyŚS, 5, 8, 28.0 prāggranthi barhiḥ //
KātyŚS, 5, 8, 39.0 asamānayanaṃ vā barhiḥsaṃyogāt //
KātyŚS, 5, 9, 33.0 barhiḥparidhy agnau prāsyati //
KātyŚS, 5, 11, 3.0 paurṇamāsadharmā barhirvarjam //
KātyŚS, 6, 2, 7.0 barhiṣi plakṣaśākhā stṛṇāti //
KātyŚS, 6, 2, 18.0 barhīṃṣi prāñcy udañci ca prāsyati pitṛṣadanam asīti //
KātyŚS, 6, 10, 1.0 barhir hutvāpo gacchanti hṛdayaśūlam ādāya //
KātyŚS, 10, 2, 37.0 na rajataṃ dadyād barhiṣi purāsya saṃvatsarād gṛhe rudantīti śruteḥ //
KātyŚS, 10, 8, 23.0 apareṇa prayājān barhirvarjam //
KātyŚS, 10, 8, 30.0 yajamānoktāv ājyabhāgau barhirvarjaṃ cānuyājau //
Kāṭhakasaṃhitā
KS, 6, 6, 52.0 madhya eva yajñasya dyāvāpṛthivī etasya sadohavirdhāne ahorātrāṇīdhmo diśaḥ paridhayaḥ pruṣvāḥ prokṣaṇīr oṣadhayo barhir yajamāno yūpaḥ //
KS, 8, 8, 65.0 nānābarhīṃṣi bhavanti //
KS, 8, 8, 67.0 yan nānābarhīṃṣi syuḥ //
KS, 8, 8, 71.0 samānabarhiṣī uttare kārye //
KS, 8, 8, 75.0 tasmāt samānabarhiṣī uttare kārye //
KS, 8, 9, 30.0 nānābarhīṃṣi bhavanti //
KS, 9, 11, 4.0 tasya cittis srug āsīc cittam ājyaṃ vāg vedir ādhītaṃ barhiḥ keto agnir vijñātam agnid vācaspatir hotā mana upavaktā prāṇo havis sāmādhvaryuḥ //
KS, 10, 8, 23.0 indrāya gharmavata ekādaśakapālaṃ nirvaped indrāyendriyavata ekādaśakapālam indrāyārkavata ekādaśakapālaṃ samānabarhīṃṣi bubhūṣan //
KS, 10, 10, 26.0 balbajā idhme ca barhiṣi cāpibhavanti //
KS, 10, 10, 34.0 balbajā idhme ca barhiṣi cāpibhavanti //
KS, 11, 4, 16.0 punaḥ pravṛddhaṃ barhir bhavati //
KS, 11, 5, 58.0 śaramayaṃ barhiḥ //
KS, 11, 5, 64.0 ardhaṃ śuklānāṃ vrīhīṇāṃ syād ardhaṃ kṛṣṇānām ardhaṃ śaramayaṃ barhiṣo 'rdhaṃ darbhamayam ardhaṃ vaibhītakam idhmasyārdham anyasya vṛkṣasya //
KS, 12, 9, 3.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ //
KS, 15, 5, 13.0 ardhaṃ svayaṃkṛtam ardhaṃ barhiṣo dānti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 2.1 preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā /
MS, 1, 1, 2, 3.1 devānāṃ pariṣūtam asi viṣṇoḥ stupo 'tisṛṣṭo gavāṃ bhāgo devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanaṃ dāmi //
MS, 1, 1, 2, 4.1 atas tvaṃ barhiḥ śatavalśaṃ viroha sahasravalśā vi vayaṃ ruhema //
MS, 1, 1, 11, 5.6 barhiṣe tvā juṣṭaṃ prokṣāmi /
MS, 1, 1, 11, 5.7 barhir asi /
MS, 1, 2, 11, 2.1 ucchrayasva vanaspate sajūr devena barhiṣā /
MS, 1, 4, 5, 8.0 barhiṣā vai pūrṇamāse vratam upayanti vatsair amāvāsyāyām //
MS, 1, 6, 8, 14.0 atha yaṃ kāmayed uttaraṃ vasīyāñ śreyānt syād iti tasyāgnaye pavamānāya nirupyātha pāvakāya ca śucaye cottare haviṣī samānabarhiṣi nirvapet //
MS, 1, 8, 7, 61.0 barhiḥ pruṣvāḥ prokṣaṇīḥ //
MS, 1, 9, 1, 4.0 ādhītaṃ barhiḥ //
MS, 1, 9, 2, 5.0 aditir apaś ca barhiś cādityā ājyaiḥ //
MS, 1, 9, 3, 4.0 sa cittiṃ srucam akuruta cittam ājyaṃ vācaṃ vedim ādhītaṃ barhiḥ //
MS, 1, 10, 7, 35.0 tredhāsaṃnaddhaṃ barhir bhavati //
MS, 1, 10, 9, 1.0 yad barhiḥ prayājeṣu yajati oṣadhīs tad yajati //
MS, 1, 10, 9, 2.0 yad barhir anuyājeṣu phalaṃ tat //
MS, 1, 10, 9, 3.0 yad barhir vāritīnāṃ yad evādaḥ phalāt prajāyate tad etad yajati //
MS, 1, 10, 9, 37.0 barhir anuṣiñcan gṛhṇāti //
MS, 1, 10, 17, 53.0 upamūlaṃ barhir dāti //
MS, 1, 10, 17, 61.0 samantaṃ barhiḥ paristṛṇāti //
MS, 1, 10, 18, 18.0 prajā vai barhiḥ //
MS, 1, 11, 4, 33.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣā namauktiṃ na jagmuḥ //
MS, 2, 1, 6, 8.0 śaramayaṃ barhir bhavati vaibhīdaka idhmaḥ //
MS, 2, 1, 6, 9.0 śṛṇād iti śaramayaṃ barhir bhavati vibhittyai vaibhīdaka idhmaḥ //
MS, 2, 1, 6, 13.0 nemaṃ śaramayaṃ barhir bhavati nemam aśaramayam //
MS, 2, 2, 3, 26.0 udbarhiḥ prastaraḥ syāt //
MS, 2, 3, 8, 8.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣā namauktiṃ na jagmuḥ //
MS, 2, 11, 5, 58.0 barhiś ca me vediś ca me //
MS, 2, 12, 4, 1.2 yam āhur manavaḥ stīrṇabarhiṣaṃ tasminn ahaṃ nidadhe nāke agnim //
MS, 2, 12, 6, 5.2 barhiṣo mitramahāḥ /
MS, 2, 12, 6, 9.1 tisro devīr barhir edaṃ syonam iḍā sarasvatī mahī /
MS, 2, 13, 9, 1.2 edaṃ barhiḥ sado mama //
MS, 3, 11, 1, 4.1 juṣāṇo barhir harivān nā indraḥ prācīnaṃ sīdāt pradiśā pṛthivyāḥ /
MS, 3, 11, 2, 25.0 hotā yakṣad barhir ūrṇamradā bhiṣaṅ ṇāsatyā bhiṣajāśvinā //
MS, 3, 11, 3, 4.2 sarasvatī tam ābharad barhiṣendrāya pātave //
MS, 3, 11, 5, 1.0 devaṃ barhiḥ sarasvatī sudevam indrāyāśvinā //
MS, 3, 11, 5, 2.0 tejo na cakṣur akṣor barhiṣā dadhur indriyam //
MS, 3, 11, 5, 42.0 devaṃ barhir vāritīnām adhvare stīrṇam aśvibhyām //
MS, 3, 11, 5, 44.0 īśāyā manyuṃ rājānaṃ barhiṣā dadhur indriyam //
MS, 3, 11, 9, 11.2 sarasvaty upavākair vyānaṃ nasyāni barhir badarair jajāna //
MS, 3, 11, 9, 12.2 yavair na barhir bhruvi kesarāṇi karkandhu jajñe madhu sāraghaṃ mukhe //
MS, 3, 11, 11, 4.1 subarhir agniḥ pūṣaṇvānt stīrṇabarhir amartyaḥ /
MS, 3, 11, 11, 4.1 subarhir agniḥ pūṣaṇvānt stīrṇabarhir amartyaḥ /
MS, 3, 16, 2, 4.1 stīrṇaṃ barhiḥ suṣṭarīmā juṣāṇoru pṛthu prathamānaṃ pṛthivyām /
Mānavagṛhyasūtra
MānGS, 1, 10, 2.1 darbhāṇāṃ pavitre mantravad utpādyemaṃ stomam arhata ityagniṃ parisamuhya paryukṣya paristīrya paścād agner ekavad barhiḥ stṛṇāti //
MānGS, 2, 2, 5.0 imaṃ stomamarhata ityagniṃ parisamuhya paryukṣya paristīrya paścād agner ekavad barhiḥ stṛṇāti //
MānGS, 2, 2, 29.0 barhiranupraharati //
MānGS, 2, 10, 6.0 saṃgheṣv ekavad barhir agnir āghārājyabhāgājyāhutayaḥ sviṣṭakṛcca //
MānGS, 2, 18, 4.8 pākayajñān samāsādya ekājyām ekabarhiṣi /
Pāraskaragṛhyasūtra
PārGS, 1, 2, 12.0 barhir hutvā prāśnāti //
Taittirīyabrāhmaṇa
TB, 2, 1, 4, 9.2 na barhir anupraharet /
TB, 2, 1, 5, 1.10 oṣadhayo barhiḥ //
TB, 2, 3, 2, 5.13 barhiṣā pratīyād gāṃ vāśvaṃ vā /
Taittirīyasaṃhitā
TS, 1, 1, 2, 1.3 preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā /
TS, 1, 1, 2, 1.4 ta ā vahanti kavayaḥ purastād devebhyo juṣṭam iha barhir āsade /
TS, 1, 1, 2, 1.7 devabarhir mā tvānvaṅ mā tiryak /
TS, 1, 1, 2, 1.10 devabarhiḥ śatavalśaṃ vi roha sahasravalśāḥ //
TS, 1, 1, 11, 1.2 vedir asi barhiṣe tvā svāhā /
TS, 1, 1, 11, 1.3 barhir asi srugbhyas tvā svāhā /
TS, 1, 5, 1, 13.1 yo barhiṣi dadāti purāsya saṃvatsarād gṛhe rudanti //
TS, 1, 5, 1, 14.1 tasmād barhiṣi na deyam //
TS, 1, 6, 7, 16.0 barhiṣā pūrṇamāse vratam upaiti vatsair amāvāsyāyām //
TS, 1, 7, 4, 1.1 barhiṣo 'haṃ devayajyayā prajāvān bhūyāsam iti //
TS, 1, 7, 4, 3.1 barhiṣā vai prajāpatiḥ prajā asṛjata //
TS, 1, 7, 5, 25.1 etad vai sūyavasaṃ sodakaṃ yad barhiś cāpaś ca //
TS, 1, 8, 9, 32.1 svayaṃdinam barhiḥ //
TS, 1, 8, 21, 8.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ //
TS, 2, 1, 5, 7.11 śaramayam barhiḥ śṛṇāty evainam /
TS, 2, 1, 7, 7.12 śaramayam barhiḥ śṛṇāty evainam /
TS, 2, 1, 8, 2.10 śaramayam barhiḥ śṛṇāti //
TS, 2, 2, 10, 5.2 somāraudraṃ caruṃ nirvaped yaḥ kāmayeta sve 'smā āyatane bhrātṛvyaṃ janayeyam iti vedim parigṛhyārdham uddhanyād ardhaṃ nārdham barhiṣa stṛṇīyād ardhaṃ nārdham idhmasyābhyādadhyād ardhaṃ na sva evāsmā āyatane bhrātṛvyaṃ janayati //
TS, 5, 1, 11, 4.1 stīrṇam barhiḥ suṣṭarīmā juṣāṇoru pṛthu prathamānam pṛthivyām /
TS, 5, 2, 11, 6.2 ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ //
TS, 6, 2, 4, 43.0 barhi stṛṇāti //
TS, 6, 2, 4, 45.0 uttaram barhiṣa uttarabarhi stṛṇāti //
TS, 6, 2, 4, 46.0 prajā vai barhiḥ //
TS, 6, 2, 10, 24.0 pitṝṇāṃ sadanam asīti barhir avastṛṇāti //
TS, 6, 2, 10, 26.0 yad barhir anavastīrya minuyāt pitṛdevatyā nikhātā syāt //
TS, 6, 2, 10, 27.0 barhir avastīrya minoti //
TS, 6, 2, 11, 24.0 barhir avastṛṇāti //
TS, 6, 3, 1, 2.2 agnīd agnīn vihara barhi stṛṇāhi puroḍāśāṃ alaṃkurv iti /
TS, 6, 3, 4, 2.1 pitṝṇāṃ sadanam asīti barhir avastṛṇāti pitṛdevatyaṃ hy etad yan nikhātaṃ yad barhir anavastīrya minuyāt pitṛdevatyo nikhātaḥ syād barhir avastīrya minoty asyām evainam minoti /
TS, 6, 3, 4, 2.1 pitṝṇāṃ sadanam asīti barhir avastṛṇāti pitṛdevatyaṃ hy etad yan nikhātaṃ yad barhir anavastīrya minuyāt pitṛdevatyo nikhātaḥ syād barhir avastīrya minoty asyām evainam minoti /
TS, 6, 3, 4, 2.1 pitṝṇāṃ sadanam asīti barhir avastṛṇāti pitṛdevatyaṃ hy etad yan nikhātaṃ yad barhir anavastīrya minuyāt pitṛdevatyo nikhātaḥ syād barhir avastīrya minoty asyām evainam minoti /
TS, 6, 3, 6, 1.1 iṣe tveti barhir ādatta icchata iva hy eṣa yo yajate /
TS, 6, 3, 8, 2.5 pṛthivyāḥ saṃpṛcaḥ pāhīti barhiḥ //
TS, 6, 3, 8, 3.1 upāsyaty askandāyāskannaṃ hi tad yad barhiṣi skandaty atho barhiṣadam evainaṃ karoti /
TS, 6, 3, 9, 2.3 rakṣasām bhāgo 'sīti sthavimato barhir aktvāpāsyaty asnaiva rakṣāṃsi niravadayate /
TS, 6, 3, 9, 5.4 agraṃ vā etat paśūnāṃ yad vapāgram oṣadhīnām barhir agreṇaivāgraṃ samardhayaty atho oṣadhīṣv eva paśūn pratiṣṭhāpayati /
TS, 6, 6, 3, 20.0 barhir abhijuhoty āhutīnām pratiṣṭhityai //
TS, 6, 6, 3, 23.0 prajā vai barhiḥ //
TS, 6, 6, 3, 32.0 prajā vai barhiḥ //
Taittirīyāraṇyaka
TĀ, 3, 1, 1.13 ādhītaṃ barhiḥ /
TĀ, 5, 4, 5.10 etadbarhir hy eṣaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 9.0 śuddhe deśe barhir āstīrya brāhmamāsanamāsthāya pavitrapāṇirbrahmāñjaliṃ kṛtvā prāṅmukhaḥ sāvitrīpūrva nityamiṣe tvorje tvetyādi yathākāmam //
VaikhGS, 1, 8, 3.0 paristaraṇabarhiṣaḥ pratidik pañcadaśa sthaṇḍilapramāṇāḥ kuṇḍe ṣaṭtriṃśadaṅgulāstathaikāṅgulipariṇāhā vraṇavakrahīnāḥ paridhayaḥ //
VaikhGS, 1, 9, 3.0 uddhanyamānamiti madhyapūrvāparayamāgninirṛtisomeśānamaruto barhiṣā khanati //
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 1, 10, 2.0 poṣāya tvety apo barhirbandhane saṃsrāvya svadhā pitṛbhya iti sāpasavyaṃ dakṣiṇataḥ prokṣyāpāṃ śeṣaṃ paścimasyām uttarāntam ūrg bhaveti srāvayet //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 12, 3.0 pūrvavatpavitreṇa trirutpūyājyasthālyāḥ pṛṣṭhabhasmedaṃ viṣṇuriti vedena śodhayitvodbhavaḥ sthod ahamiti barhir dagdhvāṅgāram antaritam ityājyasya darśayati //
VaikhGS, 1, 19, 15.0 agnirbhuktam ity upa juhvām ājyaṃ gṛhītvāgnirjīrṇamiti juhvā carumavadāya hutvā samaṅtāṃ barhiriti srāvayañjuhoti //
VaikhGS, 1, 21, 4.0 paścimato viṣṇoḥ sadanamasītyevaṃ dakṣiṇata uttarataḥ prācyāmiti ca paristaraṇabarhiṣaḥ sarvānparisamūhyāpyāyantāmiti juhoti //
VaikhGS, 3, 4, 4.0 agner aparasyām āstīryodagagrān sapta barhiṣo vadhvā saha dakṣiṇena pādenaikam iṣe viṣṇuriti dve ūrja iti trīṇi vratāyeti catvārīti pañca paśubhya iti ṣaḍ rāyaspoṣāyeti sapta saptabhya iti tānparyāyeṇākramya gatvā sakheti nivarteta //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 9, 11.0 apiprer agne svāṃ tanvam ayāḍ dyāvāpṛthivī ūrjam asmāsu dhehīty agnihotrasthālyāṃ barhir aṅktvāhavanīye 'nupraharati //
VaikhŚS, 2, 9, 13.0 na barhir anupraharet //
VaikhŚS, 3, 2, 13.0 payasvatīr oṣadhaya iti prāg barhiṣaḥ paurṇamāsyāṃ dampatī māṣamāṃsavarjaṃ sarpiṣā dadhnā payasā vā miśram aśnītaḥ prāg vatsebhyo 'māvāsyāyām //
VaikhŚS, 3, 4, 1.0 iha barhir āsada iti vediṃ pratyavekṣate //
VaikhŚS, 3, 4, 2.0 yatra barhir dāsyan bhavati tām diśam etya viṣṇoḥ sūpo 'sīty ekaṃ stambam utsṛjya devānāṃ pariṣūtam asīty anyaṃ pariṣauti //
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
VaikhŚS, 3, 4, 6.0 devabarhir ity āvraścanāny abhimṛśati //
VaikhŚS, 3, 4, 11.0 apāṃ medhyaṃ yajñiyam iti pitṛbhyaḥ samūlam upamūlalūnaṃ vā sakṛd ācchinnaṃ barhir ācchidya tūṣṇīṃ saṃbharati paribhojanīyaṃ ca //
VaikhŚS, 3, 5, 1.0 tūṣṇīṃ tridhātu śulbaṃ kṛtvā yat kṛṣṇo rūpam iti pālāśena khādireṇa yājñikair vā vṛkṣair ekaviṃśatidārum idhmaṃ saṃbhṛtya kṛṣṇo 'sy ākharestha iti saṃnahya pūṣā ta iti pradakṣiṇaṃ granthiṃ kṛtvā barhiḥkalpena barhiṣā saha nidadhāti //
VaikhŚS, 3, 5, 1.0 tūṣṇīṃ tridhātu śulbaṃ kṛtvā yat kṛṣṇo rūpam iti pālāśena khādireṇa yājñikair vā vṛkṣair ekaviṃśatidārum idhmaṃ saṃbhṛtya kṛṣṇo 'sy ākharestha iti saṃnahya pūṣā ta iti pradakṣiṇaṃ granthiṃ kṛtvā barhiḥkalpena barhiṣā saha nidadhāti //
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
VaikhŚS, 10, 8, 3.0 śundhatāṃ lokaḥ pitṛṣadana iti yūpāvaṭe prokṣaṇīr ninīya yavo 'sīti yavaṃ prahṛtya pitṝṇāṃ sadanam asīty avaṭe prāgagraṃ barhir avastṛṇāti //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
VaikhŚS, 10, 10, 1.0 surakṣite barhiṣī nidhāya plakṣaśākhāṃ ca prajānantaḥ pratigṛhṇantīty upākṛtya pañca juhoti //
VaikhŚS, 10, 10, 4.0 agner janitram asīty avaśiṣṭaṃ śakalam ādāyāpareṇāhavanīyaṃ barhiṣi nidhāya tasmin vaiśvadevavad darbhau nidadhāti tathāraṇī cādāyājyasthālyā bile 'bhyajya ghṛtenākte ity abhimantryāyur asīti prajanane pramanthaṃ saṃdhāyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 12, 8.0 revatīr yajñapatim ity adhvaryuyajamānau vapāśrapaṇībhyāṃ barhirbhyām plakṣaśākhayā ca paśum anvārabhete //
VaikhŚS, 10, 13, 6.0 udīcīnāṁ asya pado nidhattād ity ucyamāne sam asya tanuvā bhavety upākaraṇabarhiṣor anyatarad dakṣiṇena śāmitraṃ prāgagram udagagraṃ vā nyasyati //
VaikhŚS, 10, 13, 8.0 tasmin barhiṣi paśuṃ pratyakśirasam udīcīnapādaṃ saṃjñapayanti //
VaikhŚS, 10, 14, 12.0 uttānaṃ paśum āvartya dakṣiṇena nābhiṃ dvyaṅgule tryaṅgule vā vivarte 'vaśiṣṭam upākaraṇabarhiṣor anyatarad oṣadhe trāyasvainam iti prāgagraṃ nidadhāti //
VaikhŚS, 10, 16, 1.0 śyenīṃ suśṛtāṃ vapāṃ kṛtvā supippalā oṣadhīḥ kṛdhīty uttaravediśroṇyāṃ dakṣiṇasyāṃ barhiṣi plakṣaśākhāyāṃ nidhāya prayutā dveṣāṃsīti vapāśrapaṇyau pravṛhati //
VaikhŚS, 10, 20, 12.0 śāmitrād āgnīdhrīyād vāgnīdhro 'ṅgārān āhṛtyottarasyām vediśroṇyāṃ hotrīye vā barhir vyūhya nyupyopasamādhāya nihitaṃ sthavīyo gudakāṇḍam ekādaśadhā tiryag asaṃchindan pracchidyānūyājānāṃ hutaṃ hutam aparyāvartayan pratiprasthātā samudraṃ gaccha svāhety etaiḥ pratimantraṃ vasāhavanyā hastena vopayajati //
Vaitānasūtra
VaitS, 1, 4, 6.1 sam barhir aktam iti prastaraṃ prahriyamāṇam //
VaitS, 2, 3, 9.1 barhiṣi nidhāya samidham ādadhāty agnijyotiṣaṃ tvā vāyumatīṃ prāṇavatīṃ svargyāṃ svargāyopadadhāmi bhāsvatīm iti //
VaitS, 2, 3, 14.1 barhiṣi nidhāyonmṛjyottarataḥ pāṇī nimārṣṭy oṣadhivanaspatīn prīṇāmīti //
VaitS, 2, 3, 20.1 satyaṃ tvarteneti paryukṣya sruvaṃ srucaṃ barhiś cottareṇāgniṃ nidadhāti //
VaitS, 2, 3, 22.5 barhiṣi prakṣālya sarpapuṇyajanān iti dvitīyam /
VaitS, 2, 6, 7.1 vanaspate stīrṇam iti barhiṣy āsādyamānam //
VaitS, 4, 2, 10.1 barhir vā yat svapatyāyeti paridhānīyā /
VaitS, 5, 3, 21.1 barhirhomād avabhṛthaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 1.2 vedir asi barhiṣe tvā juṣṭāṃ prokṣāmi /
VSM, 2, 1.3 barhir asi srugbhyas tvā juṣṭaṃ prokṣāmi //
VSM, 2, 18.2 imāṃ vācam abhi viśve gṛṇanta āsadyāsmin barhiṣi mādayadhvam /
VSM, 2, 22.1 saṃ barhir aṅktāṃ haviṣā ghṛtena sam ādityair vasubhiḥ saṃ marudbhiḥ /
VSM, 7, 32.1 ā ghā ye agnim indhate stṛṇanti barhir ānuṣak /
VSM, 7, 34.2 edaṃ barhir niṣīdata /
VSM, 10, 32.2 ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti /
Vārāhagṛhyasūtra
VārGS, 1, 11.0 barhiṣaḥ pavitre kurute //
VārGS, 1, 35.0 barhiṣi pūrṇapātraṃ ninayet //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 7.1 purastād barhirāharaṇasya paurṇamāsyāṃ vratam upeyād vatsāpākaraṇasyāmāvāsyāyām //
VārŚS, 1, 1, 3, 13.1 bradhna pāhīti barhiṣi havīṃṣy āsannāny abhimṛśet //
VārŚS, 1, 1, 4, 1.1 barhiṣo 'haṃ devayajyayā prajāvān bhūyāsam /
VārŚS, 1, 2, 1, 14.2 preyam agād iti prāg vodag vābhipravrajya yataḥ kutaścid darbhān barhir āharati //
VārŚS, 1, 2, 1, 16.1 devebhyas tvordhvabarhirbhya ity ūrdhvam unmṛjya mādho mopari parusta ṛdhyāsam iti dātram upahṛtya viśākhāni pratilunāti sāvitreṇa dāmīty antena //
VārŚS, 1, 2, 1, 19.1 atas tvaṃ barhir ity ālavān abhimṛśati //
VārŚS, 1, 2, 1, 23.1 susaṃbhṛtā tvā saṃbharāmīti śulbe barhiḥ saṃbharati //
VārŚS, 1, 2, 1, 27.2 barhiḥ sūryasya raśmibhir uṣasāṃ ketum ārabhe /
VārŚS, 1, 2, 2, 8.1 barhiṣaḥ pavitre kurute samāvapracchinnaprāntau darbhau prādeśamātrau //
VārŚS, 1, 2, 3, 4.1 sakṛd ācchinnasya barhiṣa ekapavitraṃ kṛtvā tūṣṇīṃ prokṣaṇīṃ saṃskṛtya pātrāṇi sakṛt prokṣati //
VārŚS, 1, 2, 3, 9.1 ekasphyām āstīrya caruṃ mekṣaṇaṃ piṇḍanidhānam ity ekaikaṃ barhiṣy āsādayati //
VārŚS, 1, 2, 3, 16.1 barhiṣi trīn piṇḍān nidadhāti dakṣiṇaṃ dakṣiṇam etat te mama pitar asāv iti pitur nāma gṛhītvaitat te mama pitāmahāsāv iti pitāmahasyaitat te prapitāmahāsāv iti prapitāmahasya //
VārŚS, 1, 2, 3, 25.1 barhiṣi lepaṃ nimārṣṭi yātra pitaraḥ svadhā tayā yūyaṃ yathābhāgaṃ mādayadhvam iti //
VārŚS, 1, 2, 3, 29.1 tena dharmeṇa pariṣicya mārjayantāṃ pitaro mārjayantāṃ pitāmahā mārjayantāṃ prapitāmahā iti barhiṣi trīn udakāñjalīn ninīya nihnute 'ñjaliṃ kṛtvā namo vaḥ pitaro manyave /
VārŚS, 1, 3, 2, 11.1 uttarata āhavanīyasya dakṣiṇam idhmam uttaraṃ barhiḥ //
VārŚS, 1, 3, 3, 2.1 brahmann idhmaṃ vediṃ barhiḥ prokṣiṣyāmīty āmantrya visrasyedhmamṛte paridhibhyaḥ prokṣati //
VārŚS, 1, 3, 3, 3.1 kṛṣṇo 'syākhareṣṭha itīdhmaṃ vedir asīti vediṃ barhir asīti barhis tris triḥ prokṣati //
VārŚS, 1, 3, 3, 3.1 kṛṣṇo 'syākhareṣṭha itīdhmaṃ vedir asīti vediṃ barhir asīti barhis tris triḥ prokṣati //
VārŚS, 1, 3, 3, 4.1 devaṃgamam asīty antarvedy āsādya barhis triḥ prokṣati dive tvety agram antarikṣāya tveti madhyaṃ pṛthivyai tveti mūlam //
VārŚS, 1, 3, 3, 9.1 darbhān antardhāya dakṣiṇataḥ śulbaṃ stṛṇāty uttaram aṃsam abhistṛṇan barhiḥstaraṇamantreṇa //
VārŚS, 1, 3, 3, 16.1 sūryas tvā raśmibhir ity āhavanīyam upasthāya purastād apracchinnaprāntau darbhāv anantargarbhāv udagagrau barhiṣi vitanoti viśvajanasya vidhṛtī stha iti //
VārŚS, 1, 3, 3, 17.1 vidhṛtyoḥ prastaraṃ sādayati dakṣiṇārdhe barhiṣaḥ vasūnāṃ rudrāṇām iti //
VārŚS, 1, 3, 6, 6.1 saṃjānāthāṃ dyāvāpṛthivī iti barhiṣi vidhṛtī visṛjya prastaram anakti pṛthivyām aṅkṣveti dhruvāyāṃ mūlam antarikṣe 'ṅkṣvety upabhṛti madhyaṃ divyaṅkṣveti juhvām agram //
VārŚS, 1, 3, 6, 24.1 na vimukte barhiṣi pratyāsādayati //
VārŚS, 1, 6, 6, 2.1 śyenīṃ śṛtāṃ barhiṣy āsādayati supippalā oṣadhīs kṛdhīti //
VārŚS, 1, 7, 4, 8.1 varṣīyo nityād barhir upamūlalūnaṃ varṣīyān idhmaḥ //
VārŚS, 1, 7, 4, 22.1 samantaṃ barhis triḥ stṛṇan paryety ayā viṣṭheti //
VārŚS, 2, 2, 4, 21.1 pṛṣṭhyābarhiḥprabhṛti samānam ā dhiṣṇyān nivapati //
VārŚS, 3, 2, 6, 42.0 havirbarhir vāṅ manaḥ prāṇaś cakṣuḥ śrotraṃ tvag asur unmeti //
VārŚS, 3, 3, 1, 48.0 ardhaṃ barhiṣo dāty ardhaṃ svayaṃ dinam //
Āpastambagṛhyasūtra
ĀpGS, 7, 13.1 lepayoḥ prastaravat tūṣṇīṃ barhir aṅktvāgnau praharati //
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 5.1 preyam agād ity uktvorv antarikṣam anvihīti prācīm udīcīṃ vā diśam abhipravrajya yataḥ kutaścid darbhamayaṃ barhir āharati //
ĀpŚS, 1, 3, 11.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanam ārabha iti viśākheṣu darbhān ārabhate //
ĀpŚS, 1, 3, 12.1 devabarhir mā tvānvaṅ mā tiryag iti saṃyacchati //
ĀpŚS, 1, 4, 8.1 sarvaṃ lutvā devabarhiḥ śatavalśaṃ virohety ālavān abhimṛśati //
ĀpŚS, 1, 4, 15.2 barhiḥ sūryasya raśmibhir uṣasāṃ ketum ārabha iti barhir ārabhate /
ĀpŚS, 1, 4, 15.2 barhiḥ sūryasya raśmibhir uṣasāṃ ketum ārabha iti barhir ārabhate /
ĀpŚS, 6, 10, 11.1 oṣadhībhyas tvauṣadhīr jinveti barhiṣi lepaṃ nimṛjya varco me yaccheti srucaṃ sādayitvāgne gṛhapate mā mā saṃtāpsīr ātmann amṛtam adhiṣi prajā jyotir adabdhena tvā cakṣuṣā pratīkṣa iti gārhapatyaṃ pratīkṣya bhūr bhuvaḥ suvar ity uttarām āhutiṃ pūrvārdhe samidhi juhoti tūṣṇīṃ vā //
ĀpŚS, 6, 11, 5.1 apa ācamyaivaṃ punaḥ prāśyācamya barhiṣopayamyodaṅṅ āvṛtyotsṛpya garbhebhyas tvā garbhān prīṇīhy āgneyaṃ haviḥ prajananaṃ me astu daśavīraṃ sarvagaṇaṃ svastaye /
ĀpŚS, 6, 14, 4.1 na barhir anupraharet /
ĀpŚS, 6, 20, 2.6 ajasraṃ daivyaṃ jyotiḥ sauparṇaṃ cakṣuḥ suśrutau karṇau devaśrutau karṇau keśā barhiḥ śikhā prastaro yathāsthānaṃ kalpayadhvaṃ śaṃ hṛdayāyādo mā mā hāsiṣṭeti yathāliṅgam aṅgāni saṃmṛśya //
ĀpŚS, 7, 9, 10.0 śundhatāṃ lokaḥ pitṛṣadana iti prokṣaṇīśeṣam avaṭe 'vanīya yavo 'sīti yavam avāsya pitṝṇāṃ sadanam asīti barhiṣāvastīrya svāveśo 'sīti prathamaparāpātinaṃ śakalam avāsya ghṛtena dyāvāpṛthivī āpṛṇethām iti sruveṇa śakale hutvā //
ĀpŚS, 7, 12, 5.1 iṣe tveti barhiṣī ādatte /
ĀpŚS, 7, 12, 8.1 barhirbhyāṃ plakṣaśākhayā ca purastāt pratyañcaṃ paśum upākaroti /
ĀpŚS, 7, 15, 8.0 prāsmā agniṃ bharata stṛṇīta barhir iti hotur abhijñāyāhavanīyād ulmukam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
ĀpŚS, 7, 16, 4.0 taṃ dakṣiṇena pratyañcaṃ paśum avasthāpya pṛthivyāḥ saṃpṛcaḥ pāhīti tasyādhastād barhir upāsyaty upākaraṇayor anyatarat //
ĀpŚS, 7, 18, 13.1 barhiṣo 'graṃ savyena pāṇinādatte //
ĀpŚS, 7, 20, 1.0 vāyo vīhi stokānām iti barhiṣo 'gram adhastād vapāyā upāsyati //
ĀpŚS, 7, 20, 4.0 alohinīṃ suśṛtāṃ kṛtvā supippalā oṣadhīḥ kṛdhīti dakṣiṇasyāṃ vediśroṇyāṃ barhiṣi plakṣaśākhāyām āsādya prayutā dveṣāṃsīti vapāśrapaṇī pravṛhya nidhāya ghṛtavati śabde juhūpabhṛtāv ādāya dakṣiṇātikramyāśrāvya pratyāśrāvite saṃpreṣyati svāhākṛtībhyaḥ preṣya svāhākṛtibhyaḥ preṣyeti vā //
ĀpŚS, 7, 23, 12.0 juhūpabhṛtor hiraṇyaśakalāv avadhāya barhiṣi plakṣaśākhāyām avadānāny avadyan saṃpreṣyati //
ĀpŚS, 7, 26, 12.1 sarvāṇi hutvādbhyas tvauṣadhībhya iti barhiṣi lepaṃ nimṛjya mano me hārdi yaccheti japati /
ĀpŚS, 13, 23, 2.0 tasyām eva sthālyām aniṣkasitāyāṃ śrapayati tad barhis tan mekṣaṇam //
ĀpŚS, 18, 2, 16.1 pratipaśu barhiṣīty uktam //
ĀpŚS, 18, 11, 9.2 svayaṃdinaṃ barhiḥ /
ĀpŚS, 18, 11, 10.4 ardhaṃ barhir dāti /
ĀpŚS, 18, 11, 11.1 saṃlobhyaṃ barhiḥ /
ĀpŚS, 19, 13, 10.1 barhiṣaḥ sambharaṇādi pāśukaṃ karma pratipadyate samānam ā vapāyā homāt //
ĀpŚS, 19, 19, 11.1 tatra dakṣiṇam ardhaṃ vedyā uddhatya tad evārdhena barhiṣaḥ stṛṇīyāt /
ĀpŚS, 20, 13, 10.1 barhiḥsthāne bhavati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 9.1 ekabarhiridhmājyasviṣṭakṛtaḥ syustulyakālāḥ //
ĀśvGS, 1, 3, 10.2 pākayajñāntsamāsādyaikājyān ekabarhiṣaḥ /
ĀśvGS, 1, 10, 12.0 śṛtāni havīṃṣyabhighārya udag udvāsya barhiṣy āsādyedhmam abhighāryāyaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva ceddha vardhaya ca asmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhā iti //
ĀśvGS, 1, 10, 24.0 barhiṣi pūrṇapātraṃ ninayet //
ĀśvGS, 2, 5, 2.0 tasyaiva māṃsasya prakalpya dakṣiṇāpravaṇe 'gnim upasamādhāya pariśrityottarataḥ pariśritasya dvāraṃ kṛtvā samūlaṃ barhis trir apasalair avidhūnvan paristīrya havīṃṣyāsādayed odanaṃ kṛsaraṃ pāyasaṃ dadhimanthān madhumanthāṃś ca //
ĀśvGS, 4, 1, 17.0 vigulphaṃ barhirājyaṃ ca //
ĀśvGS, 4, 2, 15.0 tasmin barhir āstīrya kṛṣṇājinaṃ ca uttaraloma tasmin pretaṃ saṃveśayanty uttareṇa gārhapatyaṃ hṛtvāhavanīyam abhiśirasam //
ĀśvGS, 4, 8, 42.0 barhirājyaṃ cānuprahṛtya dhūmato gā ānayet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 7, 5.0 śaramayaṃ barhiḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 21.2 prokṣaṇīrāsādayedhmam barhirupasādaya srucaḥ saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpraiṣa evaiṣa sa yadi kāmayeta brūyād etad yady u kāmayetāpi nādriyeta svayam u hyevaitadvededamataḥ karma kartavyamiti //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 3, 3, 2.2 vedirasi barhiṣe tvā juṣṭām prokṣāmi tan medhyāmevaitadbarhiṣe karoti //
ŚBM, 1, 3, 3, 2.2 vedirasi barhiṣe tvā juṣṭām prokṣāmi tan medhyāmevaitadbarhiṣe karoti //
ŚBM, 1, 3, 3, 3.1 athāsmai barhiḥ prayacchati /
ŚBM, 1, 3, 3, 3.2 tat purastād granthyāsādayati tatprokṣati barhirasi srugbhyastvā juṣṭam prokṣāmi tan medhyam evaitat srugbhyaḥ karoti //
ŚBM, 1, 3, 3, 7.1 atha barhi stṛṇāti /
ŚBM, 1, 3, 3, 7.2 ayaṃ vai stupaḥ prastaro 'tha yānyavāñci lomāni tānyevāsya yaditaram barhis tānyevāsminn etad dadhāti tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 7.2 ayaṃ vai stupaḥ prastaro 'tha yānyavāñci lomāni tānyevāsya yaditaram barhis tānyevāsminn etad dadhāti tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 8.2 tāmetaddevāśca paryāsate ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānās teṣvevainām etat paryāsīneṣv anagnāṃ karoty anagnatāyā eva tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 9.2 tāvatī pṛthivy oṣadhayo barhis tad asyām evaitat pṛthivyām oṣadhīrdadhāti tā imā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 9.2 tāvatī pṛthivy oṣadhayo barhis tad asyām evaitat pṛthivyām oṣadhīrdadhāti tā imā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 10.2 yatra vā asyai bahulatamā oṣadhayas tad asyā upajīvanīyatamaṃ tasmād bahulaṃ stṛṇīyād iti tad vai tadāhartaryevādhi trivṛt stṛṇāti trivṛddhi yajño 'tho api pravarhaṃ stṛṇīyāt stṛṇanti barhir ānuṣagiti tvṛṣiṇābhyanūktam adharamūlaṃ stṛṇāty adharamūlā iva hīmā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād adharamūlaṃ stṛṇāti //
ŚBM, 1, 3, 4, 10.2 sa dve tṛṇe ādāya tiraścī nidadhāti savitur bāhū stha ity ayaṃ vai stupaḥ prastaro 'thāsyaite bhruvāveva tiraścī nidadhāti tasmād ime tiraścyau bhruvau kṣatraṃ vai prastaro viśa itaram barhiḥ kṣatrasya caiva viśaśca vidhṛtyai tasmāt tiraścī nidadhāti tasmād v eva vidhṛtī nāma //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 1, 5, 3, 12.1 atha barhiryajati /
ŚBM, 1, 5, 3, 12.2 śaradvai barhiriti hi śarad barhir yā imā oṣadhayo grīṣmahemantābhyāṃ nityaktā bhavanti tā varṣā vardhante tāḥ śaradi barhiṣo rūpaṃ prastīrṇāḥ śere tasmāccharad barhiḥ śaradameva taddevā avṛñjata śaradaḥ sapatnāntarāyañcharadam evaiṣa etadvṛṅkte śaradaḥ sapatnānantareti tasmād barhiryajati //
ŚBM, 1, 5, 3, 12.2 śaradvai barhiriti hi śarad barhir yā imā oṣadhayo grīṣmahemantābhyāṃ nityaktā bhavanti tā varṣā vardhante tāḥ śaradi barhiṣo rūpaṃ prastīrṇāḥ śere tasmāccharad barhiḥ śaradameva taddevā avṛñjata śaradaḥ sapatnāntarāyañcharadam evaiṣa etadvṛṅkte śaradaḥ sapatnānantareti tasmād barhiryajati //
ŚBM, 1, 5, 3, 12.2 śaradvai barhiriti hi śarad barhir yā imā oṣadhayo grīṣmahemantābhyāṃ nityaktā bhavanti tā varṣā vardhante tāḥ śaradi barhiṣo rūpaṃ prastīrṇāḥ śere tasmāccharad barhiḥ śaradameva taddevā avṛñjata śaradaḥ sapatnāntarāyañcharadam evaiṣa etadvṛṅkte śaradaḥ sapatnānantareti tasmād barhiryajati //
ŚBM, 1, 5, 3, 12.2 śaradvai barhiriti hi śarad barhir yā imā oṣadhayo grīṣmahemantābhyāṃ nityaktā bhavanti tā varṣā vardhante tāḥ śaradi barhiṣo rūpaṃ prastīrṇāḥ śere tasmāccharad barhiḥ śaradameva taddevā avṛñjata śaradaḥ sapatnāntarāyañcharadam evaiṣa etadvṛṅkte śaradaḥ sapatnānantareti tasmād barhiryajati //
ŚBM, 1, 5, 3, 12.2 śaradvai barhiriti hi śarad barhir yā imā oṣadhayo grīṣmahemantābhyāṃ nityaktā bhavanti tā varṣā vardhante tāḥ śaradi barhiṣo rūpaṃ prastīrṇāḥ śere tasmāccharad barhiḥ śaradameva taddevā avṛñjata śaradaḥ sapatnāntarāyañcharadam evaiṣa etadvṛṅkte śaradaḥ sapatnānantareti tasmād barhiryajati //
ŚBM, 1, 5, 3, 16.1 atha caturthe prayāje samānayati barhiṣi /
ŚBM, 1, 5, 3, 16.2 prajā vai barhī reta ājyaṃ tatprajāsvevaitadretaḥ sicyate tena retasā siktenemāḥ prajāḥ punarabhyāvartam prajāyante tasmāccaturthe prayāje samānayati barhiṣi //
ŚBM, 1, 5, 3, 16.2 prajā vai barhī reta ājyaṃ tatprajāsvevaitadretaḥ sicyate tena retasā siktenemāḥ prajāḥ punarabhyāvartam prajāyante tasmāccaturthe prayāje samānayati barhiṣi //
ŚBM, 1, 5, 3, 17.2 yaḥ prayājairyajate yataraṃ vai saṃyattayor mitram āgacchati sa jayati tadetadupabhṛto 'dhi juhūm mitram āgacchati tena prajayati tasmāccaturthe prayāje samānayati barhiṣi //
ŚBM, 1, 5, 4, 4.1 atha barhiryajati /
ŚBM, 1, 5, 4, 4.2 bhūmā vai barhir bhūmānam evaitat prajanayati tasmādbarhiryajati //
ŚBM, 1, 5, 4, 4.2 bhūmā vai barhir bhūmānam evaitat prajanayati tasmādbarhiryajati //
ŚBM, 1, 8, 2, 10.1 sa vai khalu barhiḥ prathamaṃ yajati /
ŚBM, 1, 8, 2, 11.1 sa vai khalu barhiḥ prathamaṃ yajati /
ŚBM, 1, 8, 2, 11.2 ayaṃ vai loko barhir oṣadhayo barhir asminnevaitalloka oṣadhīr dadhāti tā imā asmiṃlloka oṣadhayaḥ pratiṣṭhitās tadidaṃ sarvaṃ jagadasyāṃ teneyaṃ jagatī tajjagatīm prathamāmakurvan //
ŚBM, 1, 8, 2, 11.2 ayaṃ vai loko barhir oṣadhayo barhir asminnevaitalloka oṣadhīr dadhāti tā imā asmiṃlloka oṣadhayaḥ pratiṣṭhitās tadidaṃ sarvaṃ jagadasyāṃ teneyaṃ jagatī tajjagatīm prathamāmakurvan //
ŚBM, 1, 8, 2, 15.2 devatāyā eva vaṣaṭkriyate devatāyai hūyate na vā atra devatāstyanuyājeṣu devam barhir iti tatra nāgnirnendro na somo devo narāśaṃsa iti ṛta ekaṃ cana yo vā atrāgnir gāyatrī sa nidānena //
ŚBM, 2, 2, 1, 16.1 kevalabarhiḥ prathamaṃ havir bhavati samānabarhiṣī uttare /
ŚBM, 2, 2, 1, 16.1 kevalabarhiḥ prathamaṃ havir bhavati samānabarhiṣī uttare /
ŚBM, 2, 2, 1, 16.7 tasmāt samānabarhiṣī //
ŚBM, 3, 7, 1, 3.2 prāñcam utkaramutkiraty upareṇa saṃmāyāvaṭaṃ khanati tadagreṇa prāñcaṃ yūpaṃ nidadhāty etāvanmātrāṇi barhīṃṣyupariṣṭād adhinidadhāti tad evopariṣṭād yūpaśakalamadhinidadhāti purastāt pārśvataś caṣālam upanidadhāty atha yavamatyaḥ prokṣaṇyo bhavanti so 'sāveva bandhuḥ //
ŚBM, 3, 7, 1, 7.1 atha barhīṃṣi /
ŚBM, 3, 8, 1, 14.2 tat purastāt tṛṇam upāsyati varṣo varṣīyasi yajñe yajñapatiṃ dhā iti barhir evāsmā etat stṛṇāty askannaṃ havirasaditi tad yad evāsyātra viśasyamānasya kiṃcitskandati tad etasmin pratitiṣṭhati tathā nāmuyā bhavati //
ŚBM, 5, 2, 5, 13.2 vaiśvānaraṃ dvādaśakapālam puroḍāśaṃ nirvapati vāruṇaṃ yavamayaṃ caruṃ tābhyām anūcīnāhaṃ veṣṭibhyāṃ yajate samānabarhirbhyāṃ vā //
ŚBM, 5, 5, 2, 3.2 ṣaḍevaitāni pūrvāṇi havīṃṣi nirvapati samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā śiśire yuktvā prāñca ā prāvṛṣaṃ yāyus tatṣaḍṛtūn yuṅkte ta enaṃ ṣaḍṛtavo yuktāḥ prāñca ā prāvṛṣaṃ vahanti ṣaḍvartūnprayuktānāprāvṛṣamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā //
ŚBM, 5, 5, 2, 4.2 samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā vārṣikamabhi vahanti ṣaḍvartūnprayuktānvārṣikamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā tad yat pūrvāgnivāho dakṣiṇartūn vā etatsuṣuvāṇo yuṅkte vahanti vā anaḍvāhas tasmāt pūrvāgnivāho dakṣiṇā //
ŚBM, 5, 5, 4, 24.2 kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇa iti yady u trīn gṛhṇīyād etayaiva gṛhṇīyād upayāmais tu tarhi nānā gṛhṇīyād athāhāśvibhyām sarasvatyā indrāya sutrāmṇe 'nubrūhīti //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
Ṛgveda
ṚV, 1, 3, 3.1 dasrā yuvākavaḥ sutā nāsatyā vṛktabarhiṣaḥ /
ṚV, 1, 12, 4.2 devair ā satsi barhiṣi //
ṚV, 1, 13, 5.1 stṛṇīta barhir ānuṣag ghṛtapṛṣṭham manīṣiṇaḥ /
ṚV, 1, 13, 7.2 idaṃ no barhir āsade //
ṚV, 1, 13, 9.2 barhiḥ sīdantv asridhaḥ //
ṚV, 1, 14, 5.1 īḍate tvām avasyavaḥ kaṇvāso vṛktabarhiṣaḥ /
ṚV, 1, 16, 6.1 ime somāsa indavaḥ sutāso adhi barhiṣi /
ṚV, 1, 23, 13.1 ā pūṣañcitrabarhiṣam āghṛṇe dharuṇaṃ divaḥ /
ṚV, 1, 23, 14.2 avindac citrabarhiṣam //
ṚV, 1, 26, 4.1 ā no barhī riśādaso varuṇo mitro aryamā /
ṚV, 1, 31, 17.2 accha yāhy ā vahā daivyaṃ janam ā sādaya barhiṣi yakṣi ca priyam //
ṚV, 1, 38, 1.2 dadhidhve vṛktabarhiṣaḥ //
ṚV, 1, 40, 7.1 ko devayantam aśnavaj janaṃ ko vṛktabarhiṣam /
ṚV, 1, 44, 13.2 ā sīdantu barhiṣi mitro aryamā prātaryāvāṇo adhvaram //
ṚV, 1, 45, 9.2 ihādya daivyaṃ janam barhir ā sādayā vaso //
ṚV, 1, 47, 4.1 triṣadhasthe barhiṣi viśvavedasā madhvā yajñam mimikṣatam /
ṚV, 1, 47, 8.2 iṣam pṛñcantā sukṛte sudānava ā barhiḥ sīdataṃ narā //
ṚV, 1, 52, 4.1 ā yam pṛṇanti divi sadmabarhiṣaḥ samudraṃ na subhvaḥ svā abhiṣṭayaḥ /
ṚV, 1, 63, 7.2 barhir na yat sudāse vṛthā varg aṃho rājan varivaḥ pūrave kaḥ //
ṚV, 1, 74, 5.2 janā āhuḥ subarhiṣam //
ṚV, 1, 83, 6.1 barhir vā yat svapatyāya vṛjyate 'rko vā ślokam āghoṣate divi /
ṚV, 1, 85, 6.2 sīdatā barhir uru vaḥ sadas kṛtam mādayadhvam maruto madhvo andhasaḥ //
ṚV, 1, 85, 7.2 viṣṇur yaddhāvad vṛṣaṇam madacyutaṃ vayo na sīdann adhi barhiṣi priye //
ṚV, 1, 86, 4.1 asya vīrasya barhiṣi sutaḥ somo diviṣṭiṣu /
ṚV, 1, 101, 9.2 adhā niyutvaḥ sagaṇo marudbhir asmin yajñe barhiṣi mādayasva //
ṚV, 1, 108, 4.1 samiddheṣv agniṣv ānajānā yatasrucā barhir u tistirāṇā /
ṚV, 1, 109, 5.2 tāv āsadyā barhiṣi yajñe asmin pra carṣaṇī mādayethāṃ sutasya //
ṚV, 1, 116, 1.1 nāsatyābhyām barhir iva pra vṛñje stomāṁ iyarmy abhriyeva vātaḥ /
ṚV, 1, 135, 1.1 stīrṇam barhir upa no yāhi vītaye sahasreṇa niyutā niyutvate śatinībhir niyutvate /
ṚV, 1, 142, 5.1 stṛṇānāso yatasruco barhir yajñe svadhvare /
ṚV, 1, 142, 7.2 yahvī ṛtasya mātarā sīdatām barhir ā sumat //
ṚV, 1, 142, 9.2 iᄆā sarasvatī mahī barhiḥ sīdantu yajñiyāḥ //
ṚV, 1, 144, 6.2 enī ta ete bṛhatī abhiśriyā hiraṇyayī vakvarī barhir āśāte //
ṚV, 1, 173, 1.2 gāvo dhenavo barhiṣy adabdhā ā yat sadmānaṃ divyaṃ vivāsān //
ṚV, 1, 177, 4.2 stīrṇam barhir ā tu śakra pra yāhi pibā niṣadya vi mucā harī iha //
ṚV, 1, 181, 8.1 uta syā vāṃ ruśato vapsaso gīs tribarhiṣi sadasi pinvate nṝn /
ṚV, 1, 188, 4.1 prācīnam barhir ojasā sahasravīram astṛṇan /
ṚV, 2, 3, 4.1 deva barhir vardhamānaṃ suvīraṃ stīrṇaṃ rāye subharaṃ vedy asyām /
ṚV, 2, 3, 8.2 tisro devīḥ svadhayā barhir edam acchidram pāntu śaraṇaṃ niṣadya //
ṚV, 2, 6, 8.2 ā cāsmin satsi barhiṣi //
ṚV, 2, 11, 16.2 stṛṇānāso barhiḥ pastyāvat tvotā id indra vājam agman //
ṚV, 2, 36, 2.2 āsadyā barhir bharatasya sūnavaḥ potrād ā somam pibatā divo naraḥ //
ṚV, 2, 36, 3.1 ameva naḥ suhavā ā hi gantana ni barhiṣi sadatanā raṇiṣṭana /
ṚV, 2, 41, 13.2 edam barhir ni ṣīdata //
ṚV, 3, 2, 5.1 agniṃ sumnāya dadhire puro janā vājaśravasam iha vṛktabarhiṣaḥ /
ṚV, 3, 2, 6.1 pāvakaśoce tava hi kṣayam pari hotar yajñeṣu vṛktabarhiṣo naraḥ /
ṚV, 3, 4, 4.2 divo vā nābhā ny asādi hotā stṛṇīmahi devavyacā vi barhiḥ //
ṚV, 3, 4, 8.2 sarasvatī sārasvatebhir arvāk tisro devīr barhir edaṃ sadantu //
ṚV, 3, 4, 11.2 barhir na āstām aditiḥ suputrā svāhā devā amṛtā mādayantām //
ṚV, 3, 9, 9.2 aukṣan ghṛtair astṛṇan barhir asmā ād iddhotāraṃ ny asādayanta //
ṚV, 3, 13, 1.2 gamad devebhir ā sa no yajiṣṭho barhir ā sadat //
ṚV, 3, 14, 2.2 vidvāṁ ā vakṣi viduṣo ni ṣatsi madhya ā barhir ūtaye yajatra //
ṚV, 3, 24, 3.2 edam barhiḥ sado mama //
ṚV, 3, 35, 6.2 asmin yajñe barhiṣy ā niṣadyā dadhiṣvemaṃ jaṭhara indum indra //
ṚV, 3, 35, 7.1 stīrṇaṃ te barhiḥ suta indra somaḥ kṛtā dhānā attave te haribhyām /
ṚV, 3, 41, 2.1 satto hotā na ṛtviyas tistire barhir ānuṣak /
ṚV, 3, 41, 3.1 imā brahma brahmavāhaḥ kriyanta ā barhiḥ sīda /
ṚV, 3, 41, 9.2 ghṛtasnū barhir āsade //
ṚV, 3, 43, 1.2 priyā sakhāyā vi mucopa barhis tvām ime havyavāho havante //
ṚV, 3, 53, 3.2 edam barhir yajamānasya sīdāthā ca bhūd uktham indrāya śastam //
ṚV, 3, 59, 9.1 mitro deveṣv āyuṣu janāya vṛktabarhiṣe /
ṚV, 4, 6, 4.1 stīrṇe barhiṣi samidhāne agnā ūrdhvo adhvaryur jujuṣāṇo asthāt /
ṚV, 4, 9, 1.2 iyetha barhir āsadam //
ṚV, 5, 5, 8.2 barhiḥ sīdantv asridhaḥ //
ṚV, 5, 9, 2.1 agnir hotā dāsvataḥ kṣayasya vṛktabarhiṣaḥ /
ṚV, 5, 11, 2.2 indreṇa devaiḥ sarathaṃ sa barhiṣi sīdan ni hotā yajathāya sukratuḥ //
ṚV, 5, 18, 4.2 stīrṇam barhiḥ svarṇare śravāṃsi dadhire pari //
ṚV, 5, 23, 3.1 viśve hi tvā sajoṣaso janāso vṛktabarhiṣaḥ /
ṚV, 5, 26, 5.2 devair ā satsi barhiṣi //
ṚV, 5, 26, 8.2 stṛṇīta barhir āsade //
ṚV, 5, 35, 6.1 tvām id vṛtrahantama janāso vṛktabarhiṣaḥ /
ṚV, 5, 37, 2.1 samiddhāgnir vanavat stīrṇabarhir yuktagrāvā sutasomo jarāte /
ṚV, 5, 44, 3.2 prasarsrāṇo anu barhir vṛṣā śiśur madhye yuvājaro visruhā hitaḥ //
ṚV, 5, 46, 5.1 uta tyan no mārutaṃ śardha ā gamad divikṣayaṃ yajatam barhir āsade /
ṚV, 5, 62, 5.1 anu śrutām amatiṃ vardhad urvīm barhir iva yajuṣā rakṣamāṇā /
ṚV, 5, 72, 1.2 ni barhiṣi sadataṃ somapītaye //
ṚV, 5, 72, 2.2 ni barhiṣi sadataṃ somapītaye //
ṚV, 5, 72, 3.2 ni barhiṣi sadatāṃ somapītaye //
ṚV, 6, 11, 5.1 vṛñje ha yan namasā barhir agnāv ayāmi srug ghṛtavatī suvṛktiḥ /
ṚV, 6, 12, 1.1 madhye hotā duroṇe barhiṣo rāᄆ agnis todasya rodasī yajadhyai /
ṚV, 6, 16, 10.2 ni hotā satsi barhiṣi //
ṚV, 6, 23, 7.2 edam barhir yajamānasya sīdoruṃ kṛdhi tvāyata u lokam //
ṚV, 6, 52, 7.2 edam barhir ni ṣīdata //
ṚV, 6, 52, 13.2 ye agnijihvā uta vā yajatrā āsadyāsmin barhiṣi mādayadhvam //
ṚV, 6, 52, 17.1 stīrṇe barhiṣi samidhāne agnau sūktena mahā namasā vivāse /
ṚV, 6, 63, 3.1 akāri vām andhaso varīmann astāri barhiḥ suprāyaṇatamam /
ṚV, 6, 67, 2.1 iyam mad vām pra stṛṇīte manīṣopa priyā namasā barhir accha /
ṚV, 6, 68, 1.1 śruṣṭī vāṃ yajña udyataḥ sajoṣā manuṣvad vṛktabarhiṣo yajadhyai /
ṚV, 6, 68, 11.2 idaṃ vām andhaḥ pariṣiktam asme āsadyāsmin barhiṣi mādayethām //
ṚV, 7, 2, 4.1 saparyavo bharamāṇā abhijñu pra vṛñjate namasā barhir agnau /
ṚV, 7, 2, 8.2 sarasvatī sārasvatebhir arvāk tisro devīr barhir edaṃ sadantu //
ṚV, 7, 2, 11.2 barhir na āstām aditiḥ suputrā svāhā devā amṛtā mādayantām //
ṚV, 7, 7, 3.1 prācīno yajñaḥ sudhitaṃ hi barhiḥ prīṇīte agnir īᄆito na hotā /
ṚV, 7, 11, 2.2 yasya devair āsado barhir agne 'hāny asmai sudinā bhavanti //
ṚV, 7, 13, 1.2 bhare havir na barhiṣi prīṇāno vaiśvānarāya yataye matīnām //
ṚV, 7, 17, 1.1 agne bhava suṣamidhā samiddha uta barhir urviyā vi stṛṇītām //
ṚV, 7, 18, 11.2 dasmo na sadman ni śiśāti barhiḥ śūraḥ sargam akṛṇod indra eṣām //
ṚV, 7, 21, 2.1 pra yanti yajñaṃ vipayanti barhiḥ somamādo vidathe dudhravācaḥ /
ṚV, 7, 24, 3.1 ā no diva ā pṛthivyā ṛjīṣinn idam barhiḥ somapeyāya yāhi /
ṚV, 7, 33, 1.2 uttiṣṭhan voce pari barhiṣo nṝn na me dūrād avitave vasiṣṭhāḥ //
ṚV, 7, 39, 2.1 pra vāvṛje suprayā barhir eṣām ā viśpatīva bīriṭa iyāte /
ṚV, 7, 42, 5.2 ā naktā barhiḥ sadatām uṣāsośantā mitrāvaruṇā yajeha //
ṚV, 7, 43, 2.2 stṛṇīta barhir adhvarāya sādhūrdhvā śocīṃṣi devayūny asthuḥ //
ṚV, 7, 43, 3.1 ā putrāso na mātaraṃ vibhṛtrāḥ sānau devāso barhiṣaḥ sadantu /
ṚV, 7, 44, 2.2 iᄆāṃ devīm barhiṣi sādayanto 'śvinā viprā suhavā huvema //
ṚV, 7, 46, 4.2 ā no bhaja barhiṣi jīvaśaṃse yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 57, 2.2 asmākam adya vidatheṣu barhir ā vītaye sadata pipriyāṇāḥ //
ṚV, 7, 59, 6.1 ā ca no barhiḥ sadatāvitā ca na spārhāṇi dātave vasu /
ṚV, 7, 75, 8.2 mā no barhiḥ puruṣatā nide kar yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 91, 4.2 śuciṃ somaṃ śucipā pātam asme indravāyū sadatam barhir edam //
ṚV, 8, 1, 8.2 yābhiḥ kāṇvasyopa barhir āsadaṃ yāsad vajrī bhinat puraḥ //
ṚV, 8, 5, 17.1 janāso vṛktabarhiṣo haviṣmanto araṅkṛtaḥ /
ṚV, 8, 6, 37.1 tvām id vṛtrahantama janāso vṛktabarhiṣaḥ /
ṚV, 8, 7, 20.1 kva nūnaṃ sudānavo madathā vṛktabarhiṣaḥ /
ṚV, 8, 7, 21.1 nahi ṣma yaddha vaḥ purā stomebhir vṛktabarhiṣaḥ /
ṚV, 8, 13, 4.2 mandāno asya barhiṣo vi rājasi //
ṚV, 8, 13, 24.2 ni barhiṣi priye sadad adha dvitā //
ṚV, 8, 15, 5.2 mandāno asya barhiṣo vi rājasi //
ṚV, 8, 17, 1.2 edam barhiḥ sado mama //
ṚV, 8, 17, 11.1 ayaṃ ta indra somo nipūto adhi barhiṣi /
ṚV, 8, 20, 25.1 yat sindhau yad asiknyāṃ yat samudreṣu marutaḥ subarhiṣaḥ /
ṚV, 8, 23, 26.2 agne ni ṣatsi namasādhi barhiṣi //
ṚV, 8, 27, 1.1 agnir ukthe purohito grāvāṇo barhir adhvare /
ṚV, 8, 27, 6.2 ā barhir indro varuṇas turā nara ādityāsaḥ sadantu naḥ //
ṚV, 8, 27, 7.1 vayaṃ vo vṛktabarhiṣo hitaprayasa ānuṣak /
ṚV, 8, 28, 1.1 ye triṃśati trayas paro devāso barhir āsadan /
ṚV, 8, 31, 6.1 prati prāśavyāṃ itaḥ samyañcā barhir āśāte /
ṚV, 8, 33, 1.1 vayaṃ gha tvā sutāvanta āpo na vṛktabarhiṣaḥ /
ṚV, 8, 36, 1.1 avitāsi sunvato vṛktabarhiṣaḥ pibā somam madāya kaṃ śatakrato /
ṚV, 8, 44, 14.2 devair ā satsi barhiṣi //
ṚV, 8, 45, 1.1 ā ghā ye agnim indhate stṛṇanti barhir ānuṣak /
ṚV, 8, 60, 1.2 ā tvām anaktu prayatā haviṣmatī yajiṣṭham barhir āsade //
ṚV, 8, 60, 17.1 agnim agniṃ vo adhriguṃ huvema vṛktabarhiṣaḥ /
ṚV, 8, 65, 6.2 idaṃ no barhir āsade //
ṚV, 8, 69, 5.1 ā harayaḥ sasṛjrire 'ruṣīr adhi barhiṣi /
ṚV, 8, 69, 18.2 pūrvām anu prayatiṃ vṛktabarhiṣo hitaprayasa āśata //
ṚV, 8, 87, 2.1 pibataṃ gharmam madhumantam aśvinā barhiḥ sīdataṃ narā /
ṚV, 8, 87, 3.2 tā vartir yātam upa vṛktabarhiṣo juṣṭaṃ yajñaṃ diviṣṭiṣu //
ṚV, 8, 87, 4.1 pibataṃ somam madhumantam aśvinā barhiḥ sīdataṃ sumat /
ṚV, 8, 93, 25.1 tubhyaṃ somāḥ sutā ime stīrṇam barhir vibhāvaso /
ṚV, 8, 97, 1.2 stotāram in maghavann asya vardhaya ye ca tve vṛktabarhiṣaḥ //
ṚV, 8, 102, 14.1 yasya tridhātv avṛtam barhis tasthāv asaṃdinam /
ṚV, 9, 5, 4.1 barhiḥ prācīnam ojasā pavamāna stṛṇan hariḥ /
ṚV, 9, 19, 3.1 vṛṣā punāna āyuṣu stanayann adhi barhiṣi /
ṚV, 9, 55, 2.2 ni barhiṣi priye sadaḥ //
ṚV, 9, 59, 3.2 kaviḥ sīda ni barhiṣi //
ṚV, 9, 71, 6.2 e riṇanti barhiṣi priyaṃ girāśvo na devāṁ apy eti yajñiyaḥ //
ṚV, 9, 72, 4.1 nṛdhūto adriṣuto barhiṣi priyaḥ patir gavām pradiva indur ṛtviyaḥ /
ṚV, 9, 87, 1.2 aśvaṃ na tvā vājinam marjayanto 'cchā barhī raśanābhir nayanti //
ṚV, 9, 87, 4.2 sahasrasāḥ śatasā bhūridāvā śaśvattamam barhir ā vājy asthāt //
ṚV, 9, 95, 2.2 devo devānāṃ guhyāni nāmāviṣkṛṇoti barhiṣi pravāce //
ṚV, 9, 110, 7.1 tve soma prathamā vṛktabarhiṣo mahe vājāya śravase dhiyaṃ dadhuḥ /
ṚV, 10, 14, 5.2 vivasvantaṃ huve yaḥ pitā te 'smin yajñe barhiṣy ā niṣadya //
ṚV, 10, 15, 11.2 attā havīṃṣi prayatāni barhiṣy athā rayiṃ sarvavīraṃ dadhātana //
ṚV, 10, 17, 8.2 āsadyāsmin barhiṣi mādayasvānamīvā iṣa ā dhehy asme //
ṚV, 10, 21, 1.2 yajñāya stīrṇabarhiṣe vi vo made śīram pāvakaśociṣaṃ vivakṣase //
ṚV, 10, 30, 14.2 ni barhiṣi dhattana somyāso 'pāṃ naptrā saṃvidānāsa enāḥ //
ṚV, 10, 30, 15.1 āgmann āpa uśatīr barhir edaṃ ny adhvare asadan devayantīḥ /
ṚV, 10, 35, 9.1 adveṣo adya barhiṣa starīmaṇi grāvṇāṃ yoge manmanaḥ sādha īmahe /
ṚV, 10, 35, 10.1 ā no barhiḥ sadhamāde bṛhad divi devāṁ īḍe sādayā sapta hotṝn /
ṚV, 10, 36, 5.1 endro barhiḥ sīdatu pinvatām iḍā bṛhaspatiḥ sāmabhir ṛkvo arcatu /
ṚV, 10, 43, 2.2 rājeva dasma ni ṣado 'dhi barhiṣy asmin su some 'vapānam astu te //
ṚV, 10, 44, 5.2 tvam īśiṣe sāsminn ā satsi barhiṣy anādhṛṣyā tava pātrāṇi dharmaṇā //
ṚV, 10, 52, 6.2 aukṣan ghṛtair astṛṇan barhir asmā ād id dhotāraṃ ny asādayanta //
ṚV, 10, 63, 1.2 yayāter ye nahuṣyasya barhiṣi devā āsate te adhi bruvantu naḥ //
ṚV, 10, 70, 4.2 aheḍatā manasā deva barhir indrajyeṣṭhāṁ uśato yakṣi devān //
ṚV, 10, 70, 8.1 tisro devīr barhir idaṃ varīya ā sīdata cakṛmā vaḥ syonam /
ṚV, 10, 70, 11.2 sīdantu barhir viśva ā yajatrāḥ svāhā devā amṛtā mādayantām //
ṚV, 10, 90, 7.1 taṃ yajñam barhiṣi praukṣan puruṣaṃ jātam agrataḥ /
ṚV, 10, 91, 9.2 yad devayanto dadhati prayāṃsi te haviṣmanto manavo vṛktabarhiṣaḥ //
ṚV, 10, 110, 4.1 prācīnam barhiḥ pradiśā pṛthivyā vastor asyā vṛjyate agre ahnām /
ṚV, 10, 110, 8.2 tisro devīr barhir edaṃ syonaṃ sarasvatī svapasaḥ sadantu //
ṚV, 10, 131, 2.2 ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ //
ṚV, 10, 188, 1.2 idaṃ no barhir āsade //
Ṛgvedakhilāni
ṚVKh, 1, 2, 4.2 stīrṇaṃ vāṃ barhiḥ suṣutā madhūni yuktā hotāro rathināḥ suhastāḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 119.0 barhiṣi dattam //
Aṣṭādhyāyī, 8, 3, 97.0 ambāmbagobhūmisavyāpadvitrikuśekuśaṅkvaṅgumañjipuñjiparamebarhirdivyagnibhyaḥ sthaḥ //
Mahābhārata
MBh, 1, 57, 68.35 jñātvā caivābhyavartanta pitaro barhiṣastadā /
MBh, 12, 40, 10.2 pūrṇakumbhāḥ sumanaso lājā barhīṃṣi gorasāḥ //
Rāmāyaṇa
Rām, Ay, 81, 19.2 svayam ānīya barhīṃṣi kṣipraṃ rāghavakāraṇāt //
Kirātārjunīya
Kir, 1, 40.2 niṣīdatas tau caraṇau vaneṣu te mṛgadvijālūnaśikheṣu barhiṣām //
Kumārasaṃbhava
KumSaṃ, 1, 60.1 avacitabalipuṣpā vedisammārgadakṣā niyamavidhijalānāṃ barhiṣāṃ copanetrī /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 20.1, 1.8 adāp iti kim dāp lavane dātaṃ barhiḥ /
Liṅgapurāṇa
LiPur, 2, 25, 13.1 dvandvarūpeṇa pātrāṇi barhiḥṣv āsādya suvrata /
Matsyapurāṇa
MPur, 15, 2.2 saṃkalpyā barhiṣo yatra tiṣṭhanti phaladāyinaḥ //
MPur, 51, 24.2 hautriyasya suto hyagnirbarhiṣo havyavāhanaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 37.1 śastrāsavamadhūcchiṣṭaṃ madhu lākṣā ca barhiṣaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 22, 31.1 kuśakāśamayaṃ barhir āstīrya bhagavān manuḥ /
BhāgPur, 4, 6, 5.1 athāpi yūyaṃ kṛtakilbiṣā bhavaṃ ye barhiṣo bhāgabhājaṃ parāduḥ /
BhāgPur, 4, 7, 3.2 mitrasya cakṣuṣekṣeta bhāgaṃ svaṃ barhiṣo bhagaḥ //
BhāgPur, 4, 17, 22.3 bhāgaṃ barhiṣi yā vṛṅkte na tanoti ca no vasu //
BhāgPur, 4, 19, 40.2 varāndaduste varadā ye tadbarhiṣi tarpitāḥ //
BhāgPur, 11, 4, 10.3 nānyasya barhiṣi balīn dadataḥ svabhāgān /
Rājanighaṇṭu
RājNigh, Ekārthādivarga, Dvyarthāḥ, 13.1 barhir darbhe mayūre ca plakṣamarkaṭayoḥ plavaḥ /
Tantrāloka
TĀ, 8, 4.2 nāḍīcakrānucakreṣu barhirdehe 'dhvasaṃsthitiḥ //
Śyainikaśāstra
Śyainikaśāstra, 7, 12.2 naikadhā vājinā so'yaṃ tṛṇabarhiryathā hataḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 1.0 āmantrito hotāntareṇotkaraṃ praṇītāś ca pratipadya dakṣiṇena prapadena barhirākramaṇam //
ŚāṅkhŚS, 1, 7, 5.0 barhir agna ājyasya vetv iti caturthaḥ //
ŚāṅkhŚS, 1, 13, 1.0 devaṃ barhir vasuvane vasudheyasya vetu //
ŚāṅkhŚS, 1, 14, 20.0 nama upeti barhiṣy añjaliṃ nidhāya japati //
ŚāṅkhŚS, 1, 15, 15.0 tantuṃ tanvann ity uttareṇa gārhapatyam ā barhiṣaḥ stīrtvā //
ŚāṅkhŚS, 1, 17, 14.0 huve havāmahe śrudhy āgahy edaṃ barhir niṣīda devatānām iti puronuvākyālakṣaṇāni //
ŚāṅkhŚS, 1, 17, 19.2 edaṃ barhir niṣīda naḥ /
ŚāṅkhŚS, 1, 17, 19.3 stīrṇaṃ barhir ānuṣag ā sadetopeḍānā iha no 'dya gaccha /
ŚāṅkhŚS, 2, 3, 8.0 viśve devāsaḥ stīrṇe barhiṣi //
ŚāṅkhŚS, 2, 5, 11.0 tanūnapād agnim iḍo 'gninā barhir agniḥ //
ŚāṅkhŚS, 2, 5, 19.0 devaṃ barhir agner vasuvane devo narāśaṃso 'gnā vasuvane //
ŚāṅkhŚS, 5, 8, 2.2 anabhiśastenyam añjasā satyam upageṣaṃ suvite mā dhā iti sahiraṇyaṃ dhrauvam ājyaṃ pātrīsthaṃ barhiṣy āsannaṃ tānūnaptraṃ samavamṛśya //
ŚāṅkhŚS, 5, 17, 2.0 prāsmā agniṃ bharata stṛṇīta barhir anv enaṃ mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ //
ŚāṅkhŚS, 5, 20, 1.0 devaṃ barhiḥ sudevaṃ devair ity anavānaṃ preṣyati //
ŚāṅkhŚS, 5, 20, 4.2 devaṃ barhir vāritīnāṃ vasuvane vasudheyasya vetu //
ŚāṅkhŚS, 6, 1, 6.0 barhiś cakṣuḥ śrotraṃ prāṇo 'sus tvaṅnābhir ūṣmā jñātināmāni śyenaṃ śalā kaśyapā kavaṣā srekaparṇovadhyagoham asneti yathāsamāmnātam //