Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 15.1 ṣaḍ dravyam āśritās te ca yathāpūrvaṃ balāvahāḥ /
AHS, Sū., 2, 16.1 dīpanaṃ vṛṣyam āyuṣyaṃ snānam ūrjābalapradam /
AHS, Sū., 2, 17.1 uṣṇāmbunādhaḥkāyasya pariṣeko balāvahaḥ /
AHS, Sū., 2, 17.2 tenaiva tūttamāṅgasya balahṛt keśacakṣuṣām //
AHS, Sū., 2, 19.1 jīrṇe hitaṃ mitaṃ cādyān na vegān īrayed balāt /
AHS, Sū., 3, 2.2 ādānaṃ ca tad ādatte nṛṇāṃ pratidinaṃ balam //
AHS, Sū., 3, 5.1 varṣādayo visargaś ca yad balaṃ visṛjaty ayam /
AHS, Sū., 3, 7.1 śīte 'gryaṃ vṛṣṭigharme 'lpaṃ balaṃ madhyaṃ tu śeṣayoḥ /
AHS, Sū., 5, 12.2 balapauruṣakāriṇyaḥ sāgarāmbhas tridoṣakṛt //
AHS, Sū., 5, 30.1 medaḥśukrabalaśleṣmapittaraktāgniśophakṛt /
AHS, Sū., 5, 35.2 navanītaṃ navaṃ vṛṣyaṃ śītaṃ varṇabalāgnikṛt //
AHS, Sū., 5, 37.1 śastaṃ dhīsmṛtimedhāgnibalāyuḥśukracakṣuṣām /
AHS, Sū., 5, 61.2 vasā majjā ca vātaghnau balapittakaphapradau //
AHS, Sū., 6, 21.2 māṣaḥ snigdho balaśleṣmamalapittakaraḥ saraḥ //
AHS, Sū., 6, 39.1 ghnanti saṃtarpaṇāḥ pānāt sadya eva balapradāḥ /
AHS, Sū., 6, 41.1 vesavāro guruḥ snigdho balopacayavardhanaḥ /
AHS, Sū., 6, 57.2 tittiris teṣvapi varo medhāgnibalaśukrakṛt //
AHS, Sū., 6, 66.2 tadvad varāhaḥ śramahā ruciśukrabalapradaḥ //
AHS, Sū., 6, 154.2 uṣṇavīryā sarāyuṣyā buddhīndriyabalapradā //
AHS, Sū., 7, 24.2 tandrā kṛśatvaṃ pāṇḍutvam udaraṃ balasaṃkṣayaḥ //
AHS, Sū., 7, 47.1 vyāyāmasnigdhadīptāgnivayaḥsthabalaśālinām /
AHS, Sū., 7, 76.1 bhramaklamorudaurbalyabaladhātvindriyakṣayāḥ /
AHS, Sū., 7, 77.1 smṛtimedhāyurārogyapuṣṭīndriyayaśobalaiḥ /
AHS, Sū., 8, 3.1 bhojanaṃ hīnamātraṃ tu na balopacayaujase /
AHS, Sū., 8, 44.1 triphalāṃ madhusarpirbhyāṃ niśi netrabalāya ca /
AHS, Sū., 9, 17.2 nānātmakam api dravyam agnīṣomau mahābalau //
AHS, Sū., 9, 25.2 balasāmye rasādīnām iti naisargikaṃ balam //
AHS, Sū., 9, 25.2 balasāmye rasādīnām iti naisargikaṃ balam //
AHS, Sū., 10, 7.1 ājanmasātmyāt kurute dhātūnāṃ prabalaṃ balam /
AHS, Sū., 10, 14.1 tṛṭkuṣṭhaviṣavīsarpān janayet kṣapayed balam /
AHS, Sū., 10, 19.1 kurute so 'tiyogena tṛṣṇāṃ śukrabalakṣayam /
AHS, Sū., 11, 6.2 balanidrendriyabhraṃśapralāpabhramadīnatāḥ //
AHS, Sū., 11, 41.2 ojovṛddhau hi dehasya tuṣṭipuṣṭibalodayaḥ //
AHS, Sū., 12, 6.1 vākpravṛttiprayatnorjābalavarṇasmṛtikriyaḥ /
AHS, Sū., 12, 12.2 karoti baladānena pācakaṃ nāma tat smṛtam //
AHS, Sū., 12, 67.1 dūṣyaṃ deśaṃ balaṃ kālam analaṃ prakṛtiṃ vayaḥ /
AHS, Sū., 13, 19.2 te kālādibalaṃ labdhvā kupyanty anyāśrayeṣv api //
AHS, Sū., 13, 20.2 kuryāc cikitsāṃ svām eva balenānyābhibhāviṣu //
AHS, Sū., 13, 22.1 kuryān na teṣu tvarayā dehāgnibalavit kriyām /
AHS, Sū., 13, 23.2 srotorodhabalabhraṃśagauravānilamūḍhatāḥ //
AHS, Sū., 13, 25.1 ūṣmaṇo 'lpabalatvena dhātum ādyam apācitam /
AHS, Sū., 14, 12.1 tatra saṃśodhanaiḥ sthaulyabalapittakaphādhikān /
AHS, Sū., 14, 14.1 ebhir evāmayair ārtān hīnasthaulyabalādikān /
AHS, Sū., 14, 14.2 kṣuttṛṣṇānigrahair doṣais tv ārtān madhyabalair dṛḍhān //
AHS, Sū., 14, 15.1 samīraṇātapāyāsaiḥ kim utālpabalair narān /
AHS, Sū., 14, 16.1 yuktyā vā deśakālādibalatas tān upācaret /
AHS, Sū., 14, 16.2 bṛṃhite syād balaṃ puṣṭis tatsādhyāmayasaṃkṣayaḥ //
AHS, Sū., 16, 22.2 vyādhīñjayed balaṃ kuryādaṅgānāṃ ca yathākramam //
AHS, Sū., 17, 20.1 stambhitaḥ syād bale labdhe yathoktāmayasaṃkṣayāt /
AHS, Sū., 18, 58.1 snehasvedau prayuñjīta sneham ante balāya ca /
AHS, Sū., 18, 60.1 buddhiprasādaṃ balam indriyāṇāṃ dhātusthiratvaṃ jvalanasya dīptim /
AHS, Sū., 20, 30.1 dṛgbalaṃ pañcasu tato dantadārḍhyaṃ marucchamaḥ /
AHS, Sū., 22, 34.2 jayati janayatīndriyaprasādaṃ svarahanumūrdhabalaṃ ca mūrdhatailam //
AHS, Sū., 24, 12.2 tarpaṇānantaraṃ tasmād dṛgbalādhānakāriṇam //
AHS, Sū., 24, 23.1 sarvātmanā netrabalāya yatnaṃ kurvīta nasyāñjanatarpaṇādyaiḥ /
AHS, Sū., 27, 53.2 sukhānvitaṃ puṣṭibalopapannaṃ viśuddharaktaṃ puruṣaṃ vadanti //
AHS, Sū., 29, 80.1 utpadyamānāsu ca tāsu tāsu vārttāsu doṣādibalānusārī /
AHS, Sū., 30, 23.2 balārthaṃ kṣīṇapānīye kṣārāmbu punarāvapet //
AHS, Śār., 1, 57.2 ṣaṣṭhe snāyusirāromabalavarṇanakhatvacām //
AHS, Śār., 3, 6.1 sātmyajaṃ tv āyur ārogyam anālasyaṃ prabhā balam /
AHS, Śār., 3, 53.1 grahaṇyā balam agnir hi sa cāpi grahaṇībalaḥ /
AHS, Śār., 3, 53.1 grahaṇyā balam agnir hi sa cāpi grahaṇībalaḥ /
AHS, Śār., 3, 54.1 yad annaṃ dehadhātvojobalavarṇādipoṣaṇam /
AHS, Śār., 3, 77.1 sahajaṃ kālajaṃ yuktikṛtaṃ dehabalaṃ tridhā /
AHS, Śār., 3, 77.2 tatra sattvaśarīrotthaṃ prākṛtaṃ sahajaṃ balam //
AHS, Śār., 3, 86.1 alpavittabalajīvitanidrāḥ sannasaktacalajarjaravācaḥ /
AHS, Śār., 3, 91.2 vibhavasāhasabuddhibalānvito bhavati bhīṣu gatir dviṣatām api //
AHS, Śār., 3, 95.1 madhyāyuṣo madhyabalāḥ piṇḍitāḥ kleśabhīravaḥ /
AHS, Śār., 3, 117.2 balapramāṇajñānārthaṃ sārāṇy uktāni dehinām //
AHS, Śār., 4, 51.2 balaceṣṭākṣayaḥ śoṣaḥ parvaśophaśca saṃdhije //
AHS, Śār., 5, 39.2 svarasya durbalībhāvaṃ hāniṃ ca balavarṇayoḥ //
AHS, Śār., 5, 54.1 hīyate balataḥ śaśvad yo 'nnam aśnan hitaṃ bahu /
AHS, Śār., 5, 65.2 bhaktiḥ śīlaṃ smṛtis tyāgo buddhir balam ahetukam //
AHS, Śār., 5, 73.2 balamāṃsavihīnasya śleṣmakāsasamanvitaḥ //
AHS, Śār., 5, 84.1 srastapāyuṃ balakṣīṇam annam evopaveśayan /
AHS, Śār., 5, 101.1 ghnanti sarvāmayāḥ kṣīṇasvaradhātubalānalam /
AHS, Śār., 5, 102.2 balamāṃsakṣayas tīvro rogavṛddhirarocakaḥ //
AHS, Śār., 5, 109.1 sahasā jvarasaṃtāpas tṛṣṇā mūrchā balakṣayaḥ /
AHS, Nidānasthāna, 1, 9.1 saṃkhyāvikalpaprādhānyabalakālaviśeṣataḥ /
AHS, Nidānasthāna, 1, 11.1 hetvādikārtsnyāvayavair balābalaviśeṣaṇam /
AHS, Nidānasthāna, 2, 32.2 snigdhāsyatā balabhraṃśaḥ svarasādaḥ pralāpitā //
AHS, Nidānasthāna, 2, 51.2 kuryāt pittaṃ ca śaradi tasya cānubalaṃ kaphaḥ //
AHS, Nidānasthāna, 2, 56.2 jvaraḥ pañcavidhaḥ prokto malakālabalābalāt //
AHS, Nidānasthāna, 2, 64.2 alpo 'pi doṣo dūṣyāder labdhvānyatamato balam //
AHS, Nidānasthāna, 2, 66.1 nivartate punaścaiṣa pratyanīkabalābalaḥ /
AHS, Nidānasthāna, 2, 74.2 balābalena doṣāṇām annaceṣṭādijanmanā //
AHS, Nidānasthāna, 2, 75.2 doṣadūṣyartvahorātraprabhṛtīnāṃ balāj jvaraḥ //
AHS, Nidānasthāna, 3, 31.2 kramād vīryaṃ ruciḥ paktā balaṃ varṇaśca hīyate //
AHS, Nidānasthāna, 3, 34.2 akasmād uṣṇaśītecchā bahvāśitvaṃ balakṣayaḥ //
AHS, Nidānasthāna, 4, 27.2 mahāmūlā mahāśabdā mahāvegā mahābalā //
AHS, Nidānasthāna, 5, 9.1 hṛllāsaśchardiraruciraśnato 'pi balakṣayaḥ /
AHS, Nidānasthāna, 5, 23.1 liṅgeṣvalpeṣvapi kṣīṇaṃ vyādhyauṣadhabalākṣamam /
AHS, Nidānasthāna, 5, 50.2 gandhājñānāsyavairasyaśrutinidrābalakṣayāḥ //
AHS, Nidānasthāna, 6, 25.2 madamūrchāyasaṃnyāsā yathottarabalottarāḥ //
AHS, Nidānasthāna, 6, 41.1 balakāladeśasātmyaprakṛtisahāyāmayavayāṃsi /
AHS, Nidānasthāna, 7, 45.2 hīnavarṇabalotsāho hataujāḥ kaluṣendriyaḥ //
AHS, Nidānasthāna, 7, 53.2 sthitāni tānyasādhyāni yāpyante 'gnibalādibhiḥ //
AHS, Nidānasthāna, 11, 58.2 agnivarṇabalabhraṃśo vegānāṃ cāpravartanam //
AHS, Nidānasthāna, 12, 4.2 naṣṭaceṣṭābalāhārāḥ kṛśāḥ pradhmātakukṣayaḥ //
AHS, Nidānasthāna, 12, 6.2 kṣīyate balataḥ śaśvacchvasityalpe 'pi ceṣṭite //
AHS, Nidānasthāna, 13, 19.2 tandrā balānalabhraṃśo loḍharaṃ taṃ halīmakam //
AHS, Nidānasthāna, 13, 36.1 ākrānto nonnamet kṛcchraśamajanmā niśābalaḥ /
AHS, Nidānasthāna, 13, 47.1 āśu cāgnibalabhraṃśād ato bāhyaṃ viparyayāt /
AHS, Nidānasthāna, 15, 12.1 asthisthaḥ sakthisaṃdhyasthiśūlaṃ tīvraṃ balakṣayam /
AHS, Nidānasthāna, 16, 24.1 puṃstvotsāhabalabhraṃśaśophacittotplavajvarān /
AHS, Nidānasthāna, 16, 47.2 balavarṇapraṇāśaśca vyāne parvāsthivāggrahaḥ //
AHS, Nidānasthāna, 16, 52.1 udānenāvṛte prāṇe varṇaujobalasaṃkṣayaḥ /
AHS, Nidānasthāna, 16, 56.2 viśeṣāj jīvitaṃ prāṇa udāno balam ucyate //
AHS, Nidānasthāna, 16, 57.1 syāt tayoḥ pīḍanāddhānirāyuṣaśca balasya ca /
AHS, Cikitsitasthāna, 1, 2.1 prāgrūpeṣu jvarādau vā balaṃ yatnena pālayan /
AHS, Cikitsitasthāna, 1, 2.2 balādhiṣṭhānam ārogyam ārogyārthaḥ kriyākramaḥ //
AHS, Cikitsitasthāna, 1, 3.2 svāsthyaṃ kṣut tṛḍ ruciḥ paktir balam ojaśca jāyate //
AHS, Cikitsitasthāna, 1, 8.2 vamanāni prayuñjīta balakālavibhāgavit //
AHS, Cikitsitasthāna, 1, 38.2 ityayaṃ ṣaḍaho neyo balaṃ doṣaṃ ca rakṣatā //
AHS, Cikitsitasthāna, 1, 74.1 doṣadūṣyādibalato jvaraghnakvāthasādhitaḥ /
AHS, Cikitsitasthāna, 1, 95.2 balaṃ hyalaṃ doṣaharaṃ paraṃ tacca balapradam //
AHS, Cikitsitasthāna, 1, 95.2 balaṃ hyalaṃ doṣaharaṃ paraṃ tacca balapradam //
AHS, Cikitsitasthāna, 1, 98.2 āmāśayagate doṣe balinaḥ pālayan balam //
AHS, Cikitsitasthāna, 1, 116.1 nirūhas tu balaṃ vahniṃ vijvaratvaṃ mudaṃ rucim /
AHS, Cikitsitasthāna, 1, 174.1 tyajed ā balalābhācca vyāyāmasnānamaithunam /
AHS, Cikitsitasthāna, 2, 3.2 jñātvā nidānam ayanaṃ malāvanubalau balam //
AHS, Cikitsitasthāna, 2, 13.2 yathāsvaṃ manthapeyādiḥ prayojyo rakṣatā balam //
AHS, Cikitsitasthāna, 3, 91.1 śālyodanaṃ kṣatoraskaḥ kṣīṇaśukrabalendriyaḥ /
AHS, Cikitsitasthāna, 3, 105.2 dhanuḥstrīmadyabhārādhvakhinnānāṃ balamāṃsadaḥ //
AHS, Cikitsitasthāna, 3, 110.1 vayaḥsthāpanam āyuṣyaṃ māṃsaśukrabalapradam /
AHS, Cikitsitasthāna, 3, 113.2 reto vīryaṃ balaṃ puṣṭiṃ tairāśutaram āpnuyāt //
AHS, Cikitsitasthāna, 3, 117.2 uraḥsaṃdhānajananaṃ medhāsmṛtibalapradam //
AHS, Cikitsitasthāna, 3, 119.2 eṣa prayogaḥ puṣṭyāyurbalavarṇakaraḥ param //
AHS, Cikitsitasthāna, 3, 124.2 jayet tṛḍbhramadāhāṃśca balapuṣṭikaraṃ param //
AHS, Cikitsitasthāna, 3, 131.1 tad valīpalitaṃ hanyād varṇāyurbalavardhanam /
AHS, Cikitsitasthāna, 3, 180.2 yathādoṣabalaṃ tasya saṃnipātahitaṃ hitam //
AHS, Cikitsitasthāna, 5, 7.2 jñātaṃ jugupsitaṃ taddhi chardiṣe na balaujase //
AHS, Cikitsitasthāna, 5, 21.2 siddhaṃ sarpir jayatyetad yakṣmaṇaḥ saptakaṃ balam //
AHS, Cikitsitasthāna, 5, 74.1 sarvadhātukṣayārtasya balaṃ tasya hi viḍbalam /
AHS, Cikitsitasthāna, 5, 74.1 sarvadhātukṣayārtasya balaṃ tasya hi viḍbalam /
AHS, Cikitsitasthāna, 5, 76.2 srotovibandhamokṣārthaṃ balaujaḥpuṣṭaye ca tat //
AHS, Cikitsitasthāna, 5, 81.1 etad udvartanaṃ kāryaṃ puṣṭivarṇabalapradam /
AHS, Cikitsitasthāna, 7, 26.2 tṛṣyate cāti balavad vātapitte samuddhate //
AHS, Cikitsitasthāna, 7, 43.2 yad idaṃ karma nirdiṣṭaṃ pṛthag doṣabalaṃ prati //
AHS, Cikitsitasthāna, 7, 50.2 payasā vihate roge bale jāte nivartayet //
AHS, Cikitsitasthāna, 7, 54.1 āśvinaṃ yā mahat tejo balaṃ sārasvataṃ ca yā /
AHS, Cikitsitasthāna, 7, 55.1 astraṃ makaraketor yā puruṣārtho balasya yā /
AHS, Cikitsitasthāna, 7, 73.2 na cātaḥ param astyanyad ārogyabalapuṣṭikṛt //
AHS, Cikitsitasthāna, 7, 107.2 kuryāt kriyāṃ yathoktāṃ ca yathādoṣabalodayam //
AHS, Cikitsitasthāna, 8, 10.2 ruciranne 'gnipaṭutā svāsthyaṃ varṇabalodayaḥ //
AHS, Cikitsitasthāna, 8, 38.2 balakālavikārajño bhiṣak takraṃ prayojayet //
AHS, Cikitsitasthāna, 8, 41.2 takraṃ doṣāgnibalavit trividhaṃ tat prayojayet //
AHS, Cikitsitasthāna, 8, 43.2 tena puṣṭir balaṃ varṇaḥ paraṃ tuṣṭiśca jāyate //
AHS, Cikitsitasthāna, 8, 48.1 gudaśvayathukaṇḍvartināśanaṃ balavardhanam /
AHS, Cikitsitasthāna, 8, 63.1 pītvā kṣīreṇa labhate balaṃ dehahutāśayoḥ /
AHS, Cikitsitasthāna, 8, 106.2 paktvāvalehaṃ līḍhvā ca taṃ yathāgnibalaṃ pibet //
AHS, Cikitsitasthāna, 8, 134.2 nityam agnibalāpekṣī jayatyarśaḥkṛtān gadān //
AHS, Cikitsitasthāna, 8, 150.2 niśamayati gudāṅkurān sagulmān analabalaṃ prabalaṃ karoti cāśu //
AHS, Cikitsitasthāna, 8, 163.1 bhittvā vibandhān anulomanāya yan mārutasyāgnibalāya yacca /
AHS, Cikitsitasthāna, 9, 10.1 tathā sa śīghraṃ prāpnoti rucim agnibalaṃ balam /
AHS, Cikitsitasthāna, 9, 10.1 tathā sa śīghraṃ prāpnoti rucim agnibalaṃ balam /
AHS, Cikitsitasthāna, 9, 98.1 picchāvastiḥ prayoktavyaḥ kṣatakṣīṇabalāvahaḥ /
AHS, Cikitsitasthāna, 10, 62.1 sukhāmbupītaṃ taccūrṇaṃ balavarṇāgnivardhanam /
AHS, Cikitsitasthāna, 10, 65.1 āḍhakaṃ sarpiṣaḥ peyaṃ tad agnibalavṛddhaye /
AHS, Cikitsitasthāna, 10, 77.2 māṃsopacitamāṃsatvāt paraṃ ca balavardhanāḥ //
AHS, Cikitsitasthāna, 10, 78.2 samyakprayuktair dehasya balam agneśca vardhate //
AHS, Cikitsitasthāna, 10, 92.2 ityādi avijñāya yatheṣṭaceṣṭāścaranti yat sāgnibalasya śaktiḥ //
AHS, Cikitsitasthāna, 11, 50.2 āsādya balayatnābhyām aśmarīṃ gudameḍhrayoḥ //
AHS, Cikitsitasthāna, 13, 24.2 śodhayed balataḥ śuddhaḥ sakṣaudraṃ tiktakaṃ pibet //
AHS, Cikitsitasthāna, 14, 102.1 śarīradoṣabalayor vardhanakṣapaṇodyataḥ /
AHS, Cikitsitasthāna, 15, 9.1 ebhiḥ snigdhāya saṃjāte bale śānte ca mārute /
AHS, Cikitsitasthāna, 15, 55.1 kṛte saṃsarjane kṣīraṃ balārtham avacārayet /
AHS, Cikitsitasthāna, 15, 55.2 prāg utkleśān nivartyaṃ ca bale labdhe kramāt payaḥ //
AHS, Cikitsitasthāna, 15, 62.1 jāte cāgnibale snigdhaṃ bhūyo bhūyo virecayet /
AHS, Cikitsitasthāna, 15, 76.1 saṃnipātodare kuryān nātikṣīṇabalānale /
AHS, Cikitsitasthāna, 15, 86.1 labdhe bale ca bhūyo 'pi snehapītaṃ viśodhitam /
AHS, Cikitsitasthāna, 16, 33.2 vikalpya yojyaṃ viduṣā pṛthag doṣabalaṃ prati //
AHS, Cikitsitasthāna, 16, 35.2 balādhānāni sarpīṃṣi śuddhe koṣṭhe tu yojayet //
AHS, Cikitsitasthāna, 16, 46.1 rūkṣaśītagurusvāduvyāyāmabalanigrahaiḥ /
AHS, Cikitsitasthāna, 17, 38.2 kurvīta miśradoṣe tu doṣodrekabalāt kriyām //
AHS, Cikitsitasthāna, 18, 32.1 ābhiḥ kriyābhiḥ siddhābhir vividhābhir bale sthitaḥ /
AHS, Cikitsitasthāna, 21, 8.1 balam agnibalaṃ puṣṭiṃ prāṇāṃścāsyābhivardhayet /
AHS, Cikitsitasthāna, 21, 8.1 balam agnibalaṃ puṣṭiṃ prāṇāṃścāsyābhivardhayet /
AHS, Cikitsitasthāna, 21, 20.1 praharṣo 'nnaṃ ca śukrasthe balaśukrakaraṃ hitam /
AHS, Cikitsitasthāna, 22, 64.2 prasamīkṣya balādhikyaṃ mṛdu kāryaṃ virecanam //
AHS, Kalpasiddhisthāna, 3, 20.1 kāyāgniṃ ca balaṃ cāsya krameṇābhipravardhayet /
AHS, Kalpasiddhisthāna, 4, 6.2 syād dīpano māṃsabalapradaśca cakṣurbalaṃ copadadhāti sadyaḥ //
AHS, Kalpasiddhisthāna, 4, 6.2 syād dīpano māṃsabalapradaśca cakṣurbalaṃ copadadhāti sadyaḥ //
AHS, Kalpasiddhisthāna, 4, 21.2 khajena mathito vastir vātaghno balavarṇakṛt //
AHS, Kalpasiddhisthāna, 4, 27.1 nirvyāpado bahuphalān balapuṣṭikarān sukhān /
AHS, Kalpasiddhisthāna, 4, 40.2 vastiḥ sukhoṣṇo māṃsāgnibalaśukravivardhanaḥ //
AHS, Kalpasiddhisthāna, 4, 47.1 vastir īṣatpaṭuyutaḥ paramaṃ balaśukrakṛt /
AHS, Kalpasiddhisthāna, 4, 51.1 vyāyāmamathitoraskakṣīṇendriyabalaujasām /
AHS, Kalpasiddhisthāna, 4, 61.2 bṛṃhaṇaṃ vātapittaghnaṃ balaśukrāgnivardhanam //
AHS, Kalpasiddhisthāna, 4, 70.1 balakālarogadoṣaprakṛtīḥ pravibhajya yojito vastiḥ /
AHS, Kalpasiddhisthāna, 5, 29.2 atibhukte gurur varcaḥsaṃcaye 'lpabalas tathā //
AHS, Kalpasiddhisthāna, 5, 51.1 vamanādyair viśuddhaṃ ca kṣāmadehabalānalam /
AHS, Kalpasiddhisthāna, 5, 54.2 sarvaṃsahaḥ sthirabalo vijñeyaḥ prakṛtiṃ gataḥ //
AHS, Kalpasiddhisthāna, 6, 9.1 pañcadhaiva kaṣāyāṇāṃ pūrvaṃ pūrvaṃ balādhikā /
AHS, Kalpasiddhisthāna, 6, 11.2 yuñjyād vyādhyādibalatas tathā ca vacanaṃ muneḥ //
AHS, Kalpasiddhisthāna, 6, 12.1 mātrāyā na vyavasthāsti vyādhiṃ koṣṭhaṃ balaṃ vayaḥ /
AHS, Utt., 1, 8.2 hareṇumātraṃ medhāyurbalārtham abhimantritam //
AHS, Utt., 1, 49.1 varṣaṃ līḍhā vapurmedhābalavarṇakarāḥ śubhāḥ /
AHS, Utt., 2, 40.2 bālasya sarvarogeṣu pūjitaṃ balavarṇadam //
AHS, Utt., 3, 54.1 sarvarogagrahaharaṃ dīpanaṃ balavarṇadam /
AHS, Utt., 4, 1.3 lakṣayej jñānavijñānavākceṣṭābalapauruṣam /
AHS, Utt., 6, 17.1 viṣeṇa śyāvavadano naṣṭacchāyābalendriyaḥ /
AHS, Utt., 7, 7.2 avipāko 'rucir mūrchā kukṣyāṭopo balakṣayaḥ //
AHS, Utt., 10, 3.2 pṛthumūlabalaḥ snigdhaḥ savarṇo mṛdupicchilaḥ //
AHS, Utt., 11, 58.2 na hīyate labdhabalā tathāntas tīkṣṇāñjanair dṛk satataṃ prayuktaiḥ //
AHS, Utt., 13, 37.2 nirdagdhaṃ samaghṛtam añjanaṃ ca peṣyaṃ yogo 'yaṃ nayanabalaṃ karoti gārdhram //
AHS, Utt., 13, 46.2 āyasapātravipakvaṃ karoti dṛṣṭer balaṃ nasyam //
AHS, Utt., 14, 32.1 piṇḍāñjanaṃ hitam anātapaśuṣkam akṣṇi viddhe prasādajananaṃ balakṛcca dṛṣṭeḥ /
AHS, Utt., 23, 13.2 cittavibhraṃśajananīr jvaraḥ kāso balakṣayaḥ //
AHS, Utt., 39, 1.2 prabhāvarṇasvaraudāryaṃ dehendriyabalodayam //
AHS, Utt., 39, 8.2 tatra saṃśodhanaiḥ śuddhaḥ sukhī jātabalaḥ punaḥ //
AHS, Utt., 39, 23.2 medhāsmṛtibalopetā babhūvur amitāyuṣaḥ //
AHS, Utt., 39, 27.2 jīvati balapuṣṭivapuḥsmṛtimedhādyanvito viśeṣeṇa //
AHS, Utt., 39, 32.2 viśiṣṭamedhābalabuddhisattvo bhavaty asau varṣasahasrajīvī //
AHS, Utt., 39, 41.3 strīṣu praharṣaṃ balam indriyāṇām agneś ca kuryād vidhinopayuktaḥ //
AHS, Utt., 39, 45.1 āyuḥpradāny āmayanāśanāni balāgnivarṇasvaravardhanāni /
AHS, Utt., 39, 48.2 pañcāravindam iti tat prathitaṃ pṛthivyāṃ prabhraṣṭapauruṣabalapratibhair niṣevyam //
AHS, Utt., 39, 61.2 upayuñjīta medhādhīvayaḥsthairyabalapradāḥ //
AHS, Utt., 39, 78.2 smṛtimatibalamedhāsattvasārair upetaḥ kanakanicayagauraḥ so 'śnute dīrgham āyuḥ //
AHS, Utt., 39, 82.2 yaṃ na bhallātakaṃ hanyāc chīghram agnibalapradam //
AHS, Utt., 39, 100.2 piṣṭās tā balibhiḥ peyāḥ śṛtā madhyabalair naraiḥ //
AHS, Utt., 39, 147.2 bhaveccirasthāyi balaṃ śarīre sakṛt kṛtaṃ sādhu yathā kṛtajñe //
AHS, Utt., 39, 162.2 kṣīrāśinas te balavīryayuktāḥ samāḥ śataṃ jīvitam āpnuvanti //
AHS, Utt., 39, 172.1 śrīmān nirdhūtapāpmā vanamahiṣabalo vājivegaḥ sthirāṅgaḥ /
AHS, Utt., 40, 8.2 tato vājīkarān yogān śukrāpatyabalapradān //
AHS, Utt., 40, 35.1 yat kiṃcin madhuraṃ snigdhaṃ bṛṃhaṇaṃ balavardhanam /
AHS, Utt., 40, 41.2 deśakālabalaśaktyanurodhād vaidyatantrasamayoktyaviruddhām //
AHS, Utt., 40, 58.2 tad deśakālabalato vikalpanīyaṃ yathāyogam //