Occurrences

Bhāvaprakāśa

Bhāvaprakāśa
BhPr, 6, 2, 31.1 unmīlinī buddhibalendriyāṇāṃ nirmūlinī pittakaphānilānām /
BhPr, 6, 2, 35.1 adhvātikhinno balavarjitaś ca rūkṣaḥ kṛśo laṅghanakarśitaśca /
BhPr, 6, 2, 80.2 uṣṇā vidāhinī hṛdyā vṛṣyā balakarī laghuḥ /
BhPr, 6, 2, 98.2 asṛgvātagadadveṣi balapuṣṭivivardhanam //
BhPr, 6, 2, 122.2 bhagnasaṃdhānakṛt kāmabalāsabalavardhanaḥ /
BhPr, 6, 2, 146.1 yaṣṭī himā guruḥ svādvī cakṣuṣyā balavarṇakṛt /
BhPr, 6, 2, 225.2 balavarṇakaro medhāhito netryo rasāyanaḥ //
BhPr, 6, 2, 229.2 harate kevalaṃ vātaṃ balavīryakaro guruḥ //
BhPr, 6, Karpūrādivarga, 89.2 māṃsī tiktā kaṣāyā ca medhyā kāntibalapradā /
BhPr, 6, Karpūrādivarga, 104.2 vibandhādhmānabalakṛt saṃgrāhi kaphapittajit //
BhPr, 6, Guḍūcyādivarga, 1.2 rāmapatnīṃ balātsītāṃ jahāra madanāturaḥ //
BhPr, 6, Guḍūcyādivarga, 3.1 hate tasminsurārātau rāvaṇe balagarvite /
BhPr, 6, Guḍūcyādivarga, 45.2 gokṣuraḥ śītalaḥ svādurbalakṛdvastiśodhanaḥ //
BhPr, 6, Guḍūcyādivarga, 51.2 rasāyanī balakarī cakṣuṣyā grāhiṇī laghuḥ //
BhPr, 6, 8, 12.1 balaṃ savīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye /
BhPr, 6, 8, 13.1 asamyaṅmāritaṃ svarṇaṃ balaṃ vīryyaṃ ca nāśayet /
BhPr, 6, 8, 21.2 vīryaṃ balaṃ hanti tanośca puṣṭiṃ mahāgadānpoṣayati hyaśuddham //
BhPr, 6, 8, 37.1 nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ vināśayati jīvanamātanoti /
BhPr, 6, 8, 37.2 vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ //
BhPr, 6, 8, 51.2 balaṃ vīryaṃ vapuḥpuṣṭiṃ kurute'gniṃ vivardhayet //
BhPr, 6, 8, 61.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
BhPr, 6, 8, 65.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
BhPr, 6, 8, 92.1 yogavāhī mahāvṛṣyaḥ sadā dṛṣṭibalapradaḥ /
BhPr, 6, 8, 112.2 saukhyaṃ ca rūpaṃ ca balaṃ tathaujaḥ śukraṃ nihantyeva karoti cāsram //
BhPr, 6, 8, 134.1 manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /
BhPr, 6, 8, 178.1 āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca /
BhPr, 6, 8, 184.4 mauktikaṃ śītalaṃ vṛṣyaṃ cakṣuṣyaṃ balapuṣṭidam //
BhPr, 7, 3, 5.1 balaṃ savīryaṃ harate narāṇāṃ rogavrajaṃ poṣayatīha kāye /
BhPr, 7, 3, 20.1 asamyaṅmāritaṃ svarṇaṃ balaṃ vīryaṃ ca nāśayet /
BhPr, 7, 3, 47.1 rūpyaṃ tvaśuddhaṃ prakaroti tāpaṃ vibandhakaṃ vīryabalakṣayaṃ ca /
BhPr, 7, 3, 88.1 nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ ca nāśayati jīvanamātanoti /
BhPr, 7, 3, 88.2 vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ //
BhPr, 7, 3, 107.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
BhPr, 7, 3, 190.1 vindati vahnerdīptiṃ puṣṭiṃ vīryaṃ balaṃ vipulam /
BhPr, 7, 3, 204.2 hanti vīryyaṃ balaṃ rūpaṃ tasmācchuddhaḥ prayujyate //
BhPr, 7, 3, 230.1 manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /
BhPr, 7, 3, 247.1 āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca /