Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 5, 116.1 balābdadhāvanīmūlair vajradrāvaṇakrauñcikā /
RCūM, 7, 10.1 aṣṭaṣaṣṭiriti proktā rasauṣadhyo mahābalāḥ /
RCūM, 9, 5.2 kṣāravarga iti proktaḥ dīpanaśca mahābalaḥ //
RCūM, 10, 63.1 āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /
RCūM, 10, 63.2 dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī //
RCūM, 11, 6.1 balinā sevitaḥ pūrvaṃ prabhūtabalahetave /
RCūM, 12, 53.1 vaiḍūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam /
RCūM, 13, 15.2 mattadantibalopetaṃ vivāde vijayānvitam //
RCūM, 13, 64.2 dadāti paramāṃ puṣṭiṃ balaṃ bhīmabalopamam /
RCūM, 13, 64.2 dadāti paramāṃ puṣṭiṃ balaṃ bhīmabalopamam /
RCūM, 14, 23.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //
RCūM, 14, 87.2 sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham //
RCūM, 14, 115.2 jāyate ca sutaḥ śrīmān dhīdhairyyabalasaṃyutaḥ //
RCūM, 15, 3.1 āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca /
RCūM, 15, 21.2 prabhāvānmānuṣān dṛṣṭvā devatulyabalāyuṣaḥ //
RCūM, 15, 63.2 mardayet taptakhalvāntarbalena mahatā khalu //
RCūM, 16, 59.1 daśadantibalaḥ śrīmān sarvalokeṣu pūjitaḥ /
RCūM, 16, 68.1 saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ /
RCūM, 16, 91.2 karoti martyaṃ gatamṛtyubhītiṃ mahābalaṃ dhvastarujaṃ suputram //