Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 9, 30.1 balaśauryādyabhāvaś ca puruṣāṇāṃ guṇair vinā /
ViPur, 1, 9, 30.2 laṅghanīyaḥ samastasya balaśauryavivarjitaḥ /
ViPur, 1, 9, 31.2 devān prati balodyogaṃ cakrur daiteyadānavāḥ //
ViPur, 1, 12, 4.1 hatvā ca lavaṇaṃ rakṣo madhuputraṃ mahābalam /
ViPur, 1, 13, 56.2 kariṣyaty eṣa yat karma cakravartī mahābalaḥ /
ViPur, 1, 13, 76.3 ātmayogabalenemā dhārayiṣyāmy ahaṃ prajāḥ //
ViPur, 1, 14, 4.2 prācīnabarhir abhavat khyāto bhuvi mahābalaḥ //
ViPur, 1, 17, 44.2 dantā gajānāṃ kuliśāgraniṣṭhurāḥ śīrṇā yad ete na balaṃ mamaitat /
ViPur, 1, 18, 42.2 dīrghāyur apratihato balavīryasamanvitaḥ /
ViPur, 1, 19, 16.2 sūdayāmyeṣa daityendra paśya māyābalaṃ mama /
ViPur, 1, 21, 2.2 hiraṇyākṣasutāś cāsan sarva eva mahābalāḥ //
ViPur, 1, 21, 5.1 ekacakro mahābāhus tārakaś ca mahābalaḥ /
ViPur, 1, 21, 5.2 svarbhānur vṛṣaparvā ca pulomā ca mahābalaḥ //
ViPur, 1, 21, 11.1 tryaṃśaḥ śalyaś ca balavān nabhaś caiva mahābalaḥ /
ViPur, 2, 1, 8.2 priyavratasya putrāṇāṃ prakhyātā balavīryataḥ //
ViPur, 2, 16, 2.2 mahābalaparīvāre puraṃ viśati pārthive //
ViPur, 3, 1, 10.2 vipaścittatra devendro maitreyāsīnmahābalaḥ //
ViPur, 3, 1, 19.2 putrāstu tāmasasyāsanrājānaḥ sumahābalāḥ //
ViPur, 3, 1, 29.1 ūruḥ pūruḥ śatadyumnapramukhāḥ sumahābalāḥ /
ViPur, 3, 2, 26.1 teṣāmindraśca bhavitā śāntirnāma mahābalaḥ /
ViPur, 3, 3, 6.1 vīryaṃ tejo balaṃ cālpaṃ manuṣyāṇāmavekṣya ca /
ViPur, 3, 11, 75.1 iha cārogyamatulaṃ balavṛddhistathā nṛpa /
ViPur, 3, 11, 87.2 punarante dravāśī tu balārogye na muñcati //
ViPur, 3, 11, 92.1 annaṃ balāya me bhūmerapāmagnyanilasya ca /
ViPur, 3, 18, 7.1 arhadhvaṃ dharmametaṃ ca sarve yūyaṃ mahābalāḥ //
ViPur, 4, 1, 19.1 karūṣātkārūṣāḥ kṣatriyā mahābalaparākramā babhūvuḥ //
ViPur, 4, 1, 24.1 tataś ca khanitrastasmāccakṣuṣaḥ cakṣuṣāccātibalaparākramo viṃśo 'bhavat //
ViPur, 4, 1, 26.1 ativibhūterbhūribalaparākramaḥ karaṃdhamaḥ putro 'bhavattasmād apyavikṣir avikṣer apyavikṣito 'pyatibalaḥ putro marutto 'bhavadyasyemāvadyāpi ślokau gīyete //
ViPur, 4, 1, 26.1 ativibhūterbhūribalaparākramaḥ karaṃdhamaḥ putro 'bhavattasmād apyavikṣir avikṣer apyavikṣito 'pyatibalaḥ putro marutto 'bhavadyasyemāvadyāpi ślokau gīyete //
ViPur, 4, 1, 56.1 bhavato 'pi mitramantribhṛtyakalatrabandhubalakośādayaḥ samastāḥ kālenaitenātyantam atītāḥ //
ViPur, 4, 2, 19.1 yataś ca vṛṣabhakakutsthena rājñā niṣūditam asurabalam ataś cāsau kakutsthasaṃjñām avāpa //
ViPur, 4, 2, 29.1 atra hi pīte rājño yuvanāśvasya patnī mahābalaparākramaṃ putraṃ janayiṣyatīty ityākarṇya sa rājā ajānatā mayā pītam ityāha //
ViPur, 4, 4, 23.1 sagaro 'pyavagamyāśvānusāri tat putrabalam aśeṣaṃ paramarṣiṇā kapilena tejasā dagdhaṃ tato 'ṃśumantam asamañjasaputram aśvānayanāya yuyoja //
ViPur, 4, 4, 92.1 sakalakṣatriyakṣayakāriṇam aśeṣahaihayakuladhūmaketubhūtaṃ ca paraśurāmam apāstavīryabalāvalepaṃ cakāra //
ViPur, 4, 4, 99.1 śatrughnenāpy amitabalaparākramo madhuputro lavaṇo nāma rākṣaso nihato mathurā ca niveśitā //
ViPur, 4, 4, 100.1 ityevamādi atibalaparākramavikramaṇair atiduṣṭasaṃhāriṇo 'śeṣasya jagato niṣpāditasthitayo rāmalakṣmaṇabharataśatrughnāḥ punar api divam ārūḍhāḥ //
ViPur, 4, 6, 4.1 ayaṃ hi vaṃśo 'tibalaparākramadyutiśīlaceṣṭāvadbhir atiguṇānvitair nahuṣayayātikārtavīryārjunādibhir bhūpālair alaṃkṛtaḥ tam ahaṃ kathayāmi śrūyatām //
ViPur, 4, 6, 77.1 vijitasakalārātir avihatendriyasāmarthyo bandhumān amitabalakośo 'smi nānyad asmākam urvaśīsālokyāt prāptavyam asti tad aham anayā sahorvaśyā kālaṃ netum abhilaṣāmītyukte gandharvā rājñe 'gnisthālīṃ daduḥ //
ViPur, 4, 7, 23.1 matputreṇa hi sakalabhūmaṇḍalaparipālanaṃ kāryaṃ kiyad vā brāhmaṇasya balavīryasaṃpadety uktā sā svacaruṃ mātre dattavatī //
ViPur, 4, 7, 27.1 mayā hi tatra carau sakalaiśvaryavīryaśauryabalasaṃpad āropitā tvadīyacarāvapy akhilaśāntijñānatitikṣādibrāhmaṇaguṇasaṃpat //
ViPur, 4, 9, 1.2 rajes tu pañca putraśatānyatulabalaparākramasārāṇyāsan //
ViPur, 4, 9, 9.1 rajināpi devasainyasahāyenānekair mahāstrais tad aśeṣamahāsurabalaṃ niṣūditam //
ViPur, 4, 10, 1.2 yatiyayātisaṃyātyāyātiviyātikṛtisaṃjñā nahuṣasya ṣaṭ putrā mahābalaparākramā babhūvuḥ //
ViPur, 4, 11, 18.1 evaṃ ca pañcāśītivarṣasahasrāṇy avyāhatārogyaśrībalaparākramo rājyam akarot //
ViPur, 4, 12, 16.1 taccāricakram apāstaputrakalatrabandhubalakośaṃ svam adhiṣṭhānaṃ parityajya diśaḥ pratividrutam //
ViPur, 4, 13, 49.1 tataś cāsya yudhyamānasyātiśraddhādattaviśiṣṭopapātrayuktānnatoyādinā śrīkṛṣṇasya balaprāṇapuṣṭir abhūt //
ViPur, 4, 13, 50.1 itarasyānudinam atigurupuruṣabhedyamānasya atiniṣṭhuraprahārapātapīḍitākhilāvayavasya nirāhāratayā balahānir abhūt //
ViPur, 4, 13, 151.1 balasatyāvalokanāt kṛṣṇo 'py ātmānaṃ gocakrāntarāvasthitam iva mene //
ViPur, 4, 15, 47.1 devāsurahatā ye tu daiteyāḥ sumahābalāḥ /
ViPur, 4, 20, 51.1 subhadrāyāṃ cārbhakatve 'pi yo 'sāv atibalaparākramaḥ samastārātirathajetā so 'bhimanyur ajāyata //
ViPur, 4, 23, 2.1 atra hi vaṃśe mahābalaparākramā jarāsaṃdhapradhānā babhūvuḥ //
ViPur, 4, 24, 75.1 balam evāśeṣadharmahetuḥ //
ViPur, 4, 24, 117.2 mahāyogabalopetau kalāpagrāmasaṃśrayau //
ViPur, 4, 24, 140.2 mahābalān mahāvīryān anantadhanasaṃcayān //
ViPur, 5, 1, 9.2 ityākarṇya samādāya khaḍgaṃ kaṃso mahābalaḥ /
ViPur, 5, 1, 26.2 mahābalānāṃ dṛptānāṃ daityendrāṇāṃ mamopari //
ViPur, 5, 1, 47.2 sarvajñaḥ sarvadṛk sarvaśaktijñānabalarddhimān //
ViPur, 5, 4, 5.2 kiṃ vānyairamaraiḥ sarvairmadbāhubalanirjitaiḥ //
ViPur, 5, 4, 8.1 kimurvyāmavanīpālā madbāhubalabhīravaḥ /
ViPur, 5, 4, 13.2 yatrodriktaṃ balaṃ bāle sa hantavyaḥ prayatnataḥ //
ViPur, 5, 5, 6.2 śakaṭāropitairbhāṇḍaiḥ karaṃ dattvā mahābalāḥ //
ViPur, 5, 6, 50.2 vikāle ca yathājoṣaṃ vrajametya mahābalau //
ViPur, 5, 7, 33.2 iti gopīvacaḥ śrutvā rauhiṇeyo mahābalaḥ /
ViPur, 5, 7, 55.1 samastajagadādhāro bhavānalpabalaḥ phaṇī /
ViPur, 5, 8, 1.2 gāḥ pālayantau ca punaḥ sahitau balakeśavau /
ViPur, 5, 8, 8.1 padbhyāmubhābhyāṃ sa tadā paścimābhyāṃ balī balam /
ViPur, 5, 9, 8.1 tataścāndolikābhiśca niyuddhaiśca mahābalau /
ViPur, 5, 9, 13.1 śrīdāmnā saha govindaḥ pralambena tathā balaḥ /
ViPur, 5, 9, 22.3 mahātmā rauhiṇeyasya balavīryapramāṇavit //
ViPur, 5, 9, 34.3 vihasya pīḍayāmāsa pralambaṃ balavānbalaḥ //
ViPur, 5, 9, 37.1 pralambaṃ nihataṃ dṛṣṭvā balenādbhutakarmaṇā /
ViPur, 5, 11, 3.2 kṛṣṇāśrayabalādhmāto mahabhaṅgamacīkarat //
ViPur, 5, 14, 10.1 āyāntaṃ daityavṛṣabhaṃ dṛṣṭvā kṛṣṇo mahābalaḥ /
ViPur, 5, 14, 12.1 tasya darpabalaṃ bhaṅktvā gṛhītasya viṣāṇayoḥ /
ViPur, 5, 15, 6.1 yāvanna balamārūḍhau rāmakṛṣṇau subālakau /
ViPur, 5, 15, 7.1 cāṇūro 'tra mahāvīryo muṣṭikaśca mahābalaḥ /
ViPur, 5, 15, 10.2 tatraivāsāvatibalastāvubhau ghātayiṣyati //
ViPur, 5, 16, 1.2 keśī cāpi balodagraḥ kaṃsadūtapracoditaḥ /
ViPur, 5, 16, 6.2 daiteyabalavāhyena valgatā duṣṭavājinā //
ViPur, 5, 18, 3.1 kṛtasaṃvandanau tena yathāvadbalakeśavau /
ViPur, 5, 18, 43.1 balakṛṣṇau tathākrūraḥ pratyabhijñāya vismitaḥ /
ViPur, 5, 19, 25.1 balahānirna te saumya dhanahānistathaiva ca /
ViPur, 5, 20, 15.1 tataḥ pūrayatā tena bhajyamānaṃ balāddhanuḥ /
ViPur, 5, 20, 19.2 dāsyāmyabhimatānkāmān nānyathaitanmahābalau //
ViPur, 5, 20, 56.2 balaprāṇaviniṣpādyaṃ samājotsavasaṃnidhau //
ViPur, 5, 20, 59.1 balakṣayaṃ vivṛddhiṃ ca dṛṣṭvā cāṇūrakṛṣṇayoḥ /
ViPur, 5, 20, 65.1 baladevo 'pi tatkālaṃ muṣṭikena mahābalaḥ /
ViPur, 5, 20, 67.1 kṛṣṇas tośalakaṃ bhūyo mallarājaṃ mahābalam /
ViPur, 5, 20, 69.2 samānavayaso gopānbalādākṛṣya harṣitau //
ViPur, 5, 20, 70.2 gopāvetau samājaughānniṣkrāmyetāṃ balāditaḥ //
ViPur, 5, 20, 76.2 cakarṣa dehaṃ kaṃsasya raṅgamadhye mahābalaḥ //
ViPur, 5, 21, 28.1 yasya nādena daityānāṃ balahānirajāyata /
ViPur, 5, 21, 30.2 pitre pradattavānkṛṣṇo balaśca balināṃ varaḥ //
ViPur, 5, 22, 1.2 jarāsaṃdhasute kaṃsa upayeme mahābalaḥ /
ViPur, 5, 22, 2.1 mahābalaparīvāro magadhādhipatirbalī /
ViPur, 5, 22, 10.1 punarapyājagāmātha jarāsaṃdho balānvitaḥ /
ViPur, 5, 22, 12.2 apakrānto jarāsaṃdhaḥ svalpasainyairbalādhikaḥ //
ViPur, 5, 22, 13.1 tadbalaṃ yādavānāṃ tairajitaṃ yadanekaśaḥ /
ViPur, 5, 23, 9.1 kṛṣṇo 'pi cintayāmāsa kṣapitaṃ yādavaṃ balam /
ViPur, 5, 23, 10.1 māgadhena balaṃ kṣīṇaṃ sa kālayavano balī /
ViPur, 5, 23, 39.1 rājyamurvī balaṃ kośo mitrapakṣastathātmajāḥ /
ViPur, 5, 24, 6.1 kṛṣṇo 'pi ghātayitvārimupāyena hi tadbalam /
ViPur, 5, 25, 13.1 so 'bravīd avajānāsi mama śauryabale nadi /
ViPur, 5, 25, 14.3 bhūbhāge plāvite tasmin mumoca yamunāṃ balaḥ //
ViPur, 5, 25, 19.2 upayeme balastasyāṃ jajñāte niśaṭholmukau //
ViPur, 5, 26, 10.1 hatvā balaṃ sanāgāśvaṃ pattisyandanasaṃkulam /
ViPur, 5, 27, 17.3 krodhākulīkṛtamanā yuyudhe ca mahābalaḥ //
ViPur, 5, 28, 7.1 tasyāmasyābhavatputro mahābalaparākramaḥ /
ViPur, 5, 28, 11.2 na jayāmo balaṃ kasmād dyūte nainaṃ mahādyute //
ViPur, 5, 28, 12.2 tatheti tānāha nṛpān rukmī balasamanvitaḥ /
ViPur, 5, 28, 13.1 sahasramekaṃ niṣkāṇāṃ rukmiṇā vijito balaḥ /
ViPur, 5, 28, 19.2 mayeti rukmī prāhoccairalīkoktairalaṃ bala //
ViPur, 5, 28, 22.1 jitaṃ balena dharmeṇa rukmiṇā bhāṣitaṃ mṛṣā /
ViPur, 5, 28, 23.1 tato balaḥ samutthāya kopasaṃraktalocanaḥ /
ViPur, 5, 28, 23.2 jaghānāṣṭāpadenaiva rukmiṇaṃ sa mahābalaḥ //
ViPur, 5, 28, 24.1 kaliṅgarājaṃ cādāya visphurantaṃ balādbalaḥ /
ViPur, 5, 28, 24.1 kaliṅgarājaṃ cādāya visphurantaṃ balādbalaḥ /
ViPur, 5, 28, 25.1 ākṛṣya ca mahāstambhaṃ jātarūpamayaṃ balaḥ /
ViPur, 5, 28, 25.2 jaghāna ye 'nye tatpakṣāḥ bhūbhṛtaḥ kupito balaḥ //
ViPur, 5, 28, 26.2 tadrājamaṇḍalaṃ sarvaṃ babhūva kupite bale //
ViPur, 5, 28, 27.1 balena nihataṃ śrutvā rukmiṇaṃ madhusūdanaḥ /
ViPur, 5, 28, 27.2 novāca kiṃcinmaitreya rukmiṇībalayorbhayāt //
ViPur, 5, 32, 3.1 tanayā bhadravindādyā nāgnajityāṃ mahābalāḥ /
ViPur, 5, 32, 7.1 aniruddho raṇe ruddho baleḥ pautrīṃ mahābalaḥ /
ViPur, 5, 33, 5.1 etasmin eva kāle tu yogavidyābalena tam /
ViPur, 5, 33, 12.2 balapradyumnasahito bāṇasya prayayau puram //
ViPur, 5, 33, 20.2 dānavānāṃ balaṃ viṣṇuścūrṇayāmāsa līlayā //
ViPur, 5, 33, 28.2 bāṇastatrāyayau yoddhuṃ kṛṣṇakārṣṇibalaiḥ saha //
ViPur, 5, 33, 30.2 balaṃ balena dadṛśe bāṇo bāṇaiśca cakriṇā //
ViPur, 5, 33, 30.2 balaṃ balena dadṛśe bāṇo bāṇaiśca cakriṇā //
ViPur, 5, 34, 15.1 tato balena mahatā kāśirājabalena ca /
ViPur, 5, 34, 15.1 tato balena mahatā kāśirājabalena ca /
ViPur, 5, 34, 19.1 yuyudhe ca balenāsya hastyaśvabalinā dvija /
ViPur, 5, 34, 20.2 gadācakranipātaiśca sūdayāmāsa tadbalam //
ViPur, 5, 34, 21.1 kāśirājabalaṃ caiva kṣayaṃ nītvā janārdanaḥ /
ViPur, 5, 34, 40.1 tataḥ kāśibalaṃ bhūri pramathānāṃ tathā balam /
ViPur, 5, 34, 40.1 tataḥ kāśibalaṃ bhūri pramathānāṃ tathā balam /
ViPur, 5, 34, 41.1 śastrāstramokṣacaturaṃ dagdhvā tadbalam ojasā /
ViPur, 5, 35, 2.2 tatkathyatāṃ mahābhāga yadanyatkṛtavānbalaḥ //
ViPur, 5, 35, 4.2 balādādattavānvīraḥ sāmbo jāmbavatīsutaḥ //
ViPur, 5, 35, 7.1 tānnivārya balaḥ prāha madalolakalākṣaram /
ViPur, 5, 35, 9.1 balamāgatam ājñāya bhūpā duryodhanādayaḥ /
ViPur, 5, 35, 15.1 tadgaccha bala mā vā tvaṃ sāmbamanyāyaceṣṭitam /
ViPur, 5, 35, 18.1 asmābhirargho bhavato yo 'yaṃ bala niveditaḥ /
ViPur, 5, 35, 34.1 eṣa sāmbaḥ sapatnīkastava niryātito bala /
ViPur, 5, 35, 36.2 kṣāntameva mayetyāha balo balavatāṃ varaḥ //
ViPur, 5, 35, 37.2 eṣa prabhāvo rāmasya balaśauryopalakṣaṇaḥ //
ViPur, 5, 36, 1.2 maitreya śrūyatāṃ tasya balasya balaśālinaḥ /
ViPur, 5, 36, 1.2 maitreya śrūyatāṃ tasya balasya balaśālinaḥ /
ViPur, 5, 36, 15.1 tataḥ kopaparītātmā bhartsayāmāsa taṃ balaḥ /
ViPur, 5, 36, 16.1 tataḥ samutthāya balo jagṛhe musalaṃ ruṣā /
ViPur, 5, 36, 19.1 tato balena kopena muṣṭinā mūrdhni tāḍitaḥ /
ViPur, 5, 37, 52.1 dṛṣṭvā balasya niryāṇaṃ dārukaṃ prāha keśavaḥ /
ViPur, 5, 38, 15.2 nayatyasmānatikramya dhigetadbhavatāṃ balam //
ViPur, 5, 38, 16.2 karṇādīṃśca na jānāti balaṃ grāmanivāsinām //
ViPur, 5, 38, 25.1 acintayacca kaunteyaḥ kṛṣṇasyaiva hi tadbalam /
ViPur, 5, 38, 43.2 yad balaṃ yac ca nas tejo yad vīryaṃ yaḥ parākramaḥ /
ViPur, 5, 38, 52.2 hṛtaṃ yaṣṭipraharaṇaiḥ paribhūya balaṃ mama //
ViPur, 5, 38, 86.2 balaṃ tejastathā vīryaṃ māhātmyaṃ copasaṃhṛtam //
ViPur, 6, 1, 47.2 ijyate puruṣair yajñais tadā jñeyaṃ kaler balam //
ViPur, 6, 5, 79.1 jñānaśaktibalaiśvaryavīryatejāṃsy aśeṣataḥ /
ViPur, 6, 5, 85.1 tejobalaiśvaryamahāvabodha svavīryaśaktyādiguṇaikarāśiḥ /