Occurrences

Atharvaveda (Śaunaka)
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Kirātārjunīya
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Āryāsaptaśatī
Dhanurveda

Atharvaveda (Śaunaka)
AVŚ, 5, 18, 8.2 tebhir brahmā vidhyati devapīyūn hṛdbalair dhanurbhir devajūtaiḥ //
Arthaśāstra
ArthaŚ, 4, 5, 16.1 abhiyoge gūḍhabalair ghātayeyuḥ madanarasayuktena vā pathyadanena //
Avadānaśataka
AvŚat, 1, 12.4 anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya pūrṇabhadro nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 2, 13.5 eṣā ānanda yaśomatī dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnamatir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 3, 16.5 eṣa ānanda kusīdo dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭpāramitāḥ paripūrya atibalavīryaparākramo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 4, 14.5 eṣa ānanda sārthavāho 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 6, 14.5 eṣa ānanda vaḍiko gṛhapatiputro 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya śākyamunir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 7, 15.5 eṣa ārāmiko 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya padmottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 8, 12.5 eṣa ānanda pañcālarājo 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya vijayo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 9, 14.5 eṣa ānanda tīrthopāsako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya acalo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 10, 13.5 eṣa ānanda śreṣṭhī 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya abhayaprado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 20, 9.5 eṣa ānanda gṛhapatir anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya divyānnado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
Aṣṭasāhasrikā
ASāh, 1, 8.47 na cāntarā parinirvāti aparipūrṇair daśabhistathāgatabalaiś caturbhis tathāgatavaiśāradyair aṣṭādaśabhiś ca āveṇikairbuddhadharmaiḥ /
Lalitavistara
LalVis, 3, 37.1 sarve mahānagna balairupetā vistīrṇahastī navaratnavanti /
LalVis, 13, 3.2 evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema abhiniṣkramya ca tasmin mahādrumarājamūle 'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti //
Mahābhārata
MBh, 3, 51, 10.2 vicitramālyābharaṇair balair dṛśyaiḥ svalaṃkṛtaiḥ //
MBh, 5, 19, 17.1 kṛtavarmā ca hārdikyo bhojāndhakabalaiḥ saha /
MBh, 6, 2, 17.1 śyenā gṛdhrāśca kākāśca kaṅkāśca sahitā balaiḥ /
MBh, 6, 15, 46.2 tejovīryabalair bhūyāñ śikhaṇḍī drupadātmajaḥ //
MBh, 6, 67, 12.2 gopānāṃ bahusāhasrair balair govāsano vṛtaḥ //
MBh, 6, 72, 10.2 na sauhṛdabalaiścāpi nākulīnaparigrahaiḥ //
MBh, 6, 112, 116.2 vidravadbhiśca bahudhā balai rājñāṃ samantataḥ //
MBh, 7, 26, 8.1 śakrasakhyād dvipabalair vayasā cāpi vismitam /
MBh, 7, 45, 26.1 kulaśīlaśrutabalaiḥ kīrtyā cāstrabalena ca /
MBh, 7, 150, 35.2 ardharātre 'dhikabalair vimuktā rakṣasāṃ balaiḥ //
MBh, 7, 150, 35.2 ardharātre 'dhikabalair vimuktā rakṣasāṃ balaiḥ //
MBh, 8, 7, 17.2 nārāyaṇabalair yukto gopālair yuddhadurmadaḥ //
MBh, 8, 23, 20.2 kulaiśvaryaśrutibalair dṛptaḥ śalyo 'bravīd idam //
MBh, 8, 58, 1.2 rājan kurūṇāṃ pravarair balair bhīmam abhidrutam /
MBh, 12, 59, 48.2 caurāṭavyabalaiścograiḥ pararāṣṭrasya pīḍanam //
MBh, 12, 98, 5.1 apavidhyanti pāpāni dānayajñatapobalaiḥ /
MBh, 12, 211, 35.1 evaṃ sati ca kā prītir dānavidyātapobalaiḥ /
MBh, 12, 308, 74.1 ata etair balair ete balinaḥ svārtham icchatā /
MBh, 13, 12, 17.2 mṛgayām asmi niryāto balaiḥ parivṛto dṛḍham /
MBh, 15, 12, 12.1 yātrāṃ yāyād balair yukto rājā ṣaḍbhiḥ paraṃtapa /
MBh, 15, 12, 12.2 saṃyukto deśakālābhyāṃ balair ātmaguṇaistathā //
Rāmāyaṇa
Rām, Bā, 5, 21.2 hantāro niśitaiḥ śastrair balād bāhubalair api //
Rām, Bā, 19, 13.2 māmakair vā balair brahman mayā vā kūṭayodhinām //
Rām, Bā, 19, 22.1 tena cāhaṃ na śakto 'smi saṃyoddhuṃ tasya vā balaiḥ /
Rām, Ār, 28, 28.2 gadāmantrauṣadhibalair vyālīva vinipātitā //
Rām, Ār, 43, 13.1 anivāryaṃ balaṃ tasya balair balavatām api /
Rām, Su, 37, 28.1 balaiḥ samagrair yadi māṃ rāvaṇaṃ jitya saṃyuge /
Rām, Su, 44, 16.2 śastraiśca vividhaistīkṣṇaiḥ sarvaiścopacitā balaiḥ //
Rām, Su, 66, 12.1 balaiḥ samagrair yadi māṃ hatvā rāvaṇam āhave /
Rām, Su, 66, 14.1 balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ /
Rām, Yu, 57, 32.2 surā ivāmarāvatyāṃ balair apratimair vṛtāḥ //
Rām, Utt, 28, 20.1 rāvaṇistvatha saṃhṛṣṭo balaiḥ parivṛtaḥ svakaiḥ /
Saundarānanda
SaundĀ, 17, 26.1 āryairbalaiḥ pañcabhireva pañca cetaḥkhilānyapratimairbabhañja /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 77.1 smṛtimedhāyurārogyapuṣṭīndriyayaśobalaiḥ /
AHS, Sū., 14, 14.2 kṣuttṛṣṇānigrahair doṣais tv ārtān madhyabalair dṛḍhān //
Bodhicaryāvatāra
BoCA, 7, 32.2 chandamānaratityāgatātparyavaśitābalaiḥ //
Divyāvadāna
Divyāv, 2, 505.1 śamaśīlavipaśyanābalairvividhairdhyānabalaiḥ parīkṣitāḥ /
Divyāv, 2, 505.1 śamaśīlavipaśyanābalairvividhairdhyānabalaiḥ parīkṣitāḥ /
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Kirātārjunīya
Kir, 3, 17.1 labhyā dharitrī tava vikrameṇa jyāyāṃś ca vīryāstrabalair vipakṣaḥ /
Kir, 14, 64.2 ravikaraglapitair iva vāribhiḥ śivabalaiḥ parimaṇḍalatā dadhe //
Matsyapurāṇa
MPur, 151, 1.2 taṃ dṛṣṭvā dānavāḥ kruddhāśceruḥ svaiḥ svairbalairvṛtāḥ /
Viṣṇupurāṇa
ViPur, 5, 33, 28.2 bāṇastatrāyayau yoddhuṃ kṛṣṇakārṣṇibalaiḥ saha //
Bhāgavatapurāṇa
BhāgPur, 3, 3, 12.2 cacāla bhūḥ kurukṣetraṃ yeṣām āpatatāṃ balaiḥ //
Bhāratamañjarī
BhāMañj, 5, 516.2 yudhiṣṭhiraḥ kurukṣetraṃ pratasthe vipulairbalaiḥ //
BhāMañj, 13, 176.1 kīrtanairanutāpaiśca prāyaścittairmahābalaiḥ /
Hitopadeśa
Hitop, 3, 71.3 tatra tatra ca senānīr yāyād vyūhīkṛtair balaiḥ //
Kathāsaritsāgara
KSS, 3, 3, 81.1 rurodha ca gṛhaṃ tasya dharmaguptasya tadbalaiḥ /
KSS, 3, 4, 2.2 balairasamayodvelajalarāśijalairiva //
KSS, 3, 5, 59.2 mittraṃ balair vyāptadiśaṃ prāvṛṭkālam ivāmbudaiḥ //
KSS, 4, 1, 88.1 taddattaiś ca balaiḥ sākam etya hatvā ripūn raṇe /
Āryāsaptaśatī
Āsapt, 2, 608.1 svalpā iti rāmabalair ye nyastā nāśaye payorāśeḥ /
Dhanurveda
DhanV, 1, 191.0 japettataḥ pratiṣṭheta caturaṅgabalair yutaḥ //