Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Liṅgapurāṇa
Viṣṇupurāṇa
Hitopadeśa
Rasaprakāśasudhākara
Rasendracūḍāmaṇi
Spandakārikānirṇaya
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 13, 32.1 tadbodhimūlaṃ samavekṣya kīrṇaṃ hiṃsātmanā mārabalena tena /
Carakasaṃhitā
Ca, Sū., 28, 3.1 vividham aśitaṃ pītaṃ līḍhaṃ khāditaṃ jantorhitam antaragnisaṃdhukṣitabalena yathāsvenoṣmaṇā samyagvipacyamānaṃ kālavad anavasthitasarvadhātupākam anupahatasarvadhātūṣmamārutasrotaḥ kevalaṃ śarīramupacayabalavarṇasukhāyuṣā yojayati śarīradhātūn ūrjayati ca /
Mahābhārata
MBh, 1, 58, 34.2 abrahmaṇyā vīryamadā mattā madabalena ca //
MBh, 1, 105, 7.58 gajavājirathaughena balena mahatāgamat /
MBh, 1, 155, 4.2 kṣātreṇa ca balenāsya cintayan nānvapadyata /
MBh, 1, 179, 13.11 mantrayogabalenāpi mahatātmabalena vā /
MBh, 1, 185, 26.2 na tad dhanur mandabalena śakyaṃ maurvyā samāyojayituṃ tathā hi /
MBh, 1, 212, 1.405 śāsanāt puruṣendrasya balena mahatā balī /
MBh, 2, 13, 36.1 tasya hyamarasaṃkāśau balena balināṃ varau /
MBh, 3, 21, 13.1 prayāto 'smi naravyāghra balena mahatā vṛtaḥ /
MBh, 3, 228, 23.2 niryayau bharataśreṣṭho balena mahatā vṛtaḥ //
MBh, 3, 259, 7.2 kumbhakarṇadaśagrīvau balenāpratimau bhuvi //
MBh, 5, 33, 58.1 catvāri rājñā tu mahābalena varjyānyāhuḥ paṇḍitastāni vidyāt /
MBh, 5, 47, 78.1 tatraiva tenāsya babhūva yuddhaṃ mahābalenātibalasya viṣṇoḥ /
MBh, 10, 12, 32.1 rāmeṇātibalenaitannoktapūrvaṃ kadācana /
Manusmṛti
ManuS, 8, 49.2 prayuktaṃ sādhayed arthaṃ pañcamena balena ca //
Rāmāyaṇa
Rām, Ār, 4, 29.1 rāghaveṇaivam uktas tu śakratulyabalena vai /
Rām, Ār, 13, 36.1 sa tatra sītāṃ paridāya maithilīṃ sahaiva tenātibalena pakṣiṇā /
Rām, Ār, 41, 49.1 pradakṣiṇenātibalena pakṣiṇā jaṭāyuṣā buddhimatā ca lakṣmaṇa /
Rām, Ki, 35, 18.1 sadṛśaś cāsi rāmasya vikrameṇa balena ca /
Rām, Yu, 22, 19.1 tat prahastapraṇītena balena mahatā mama /
Rām, Yu, 28, 14.2 balena rākṣasaiḥ sārdhaṃ madhyamaṃ gulmam āsthitaḥ //
Rām, Yu, 28, 26.1 aṅgado vāliputrastu balena mahatā vṛtaḥ /
Rām, Yu, 28, 36.1 tatastu rāmo mahatā balena pracchādya sarvāṃ pṛthivīṃ mahātmā /
Rām, Yu, 31, 16.1 tataḥ kāle mahābāhur balena mahatā vṛtaḥ /
Rām, Yu, 41, 19.1 balena mahatā yukto rakṣasāṃ bhīmakarmaṇām /
Rām, Yu, 48, 15.2 kiṃ kariṣyāmyahaṃ tena śakratulyabalena hi //
Rām, Yu, 58, 26.2 nīlo babhūvātha visṛṣṭagātro viṣṭambhitastena mahābalena //
Rām, Yu, 68, 5.2 balena mahatāvṛtya tasyā vadham arocayat //
Rām, Yu, 72, 10.2 sādhvayaṃ yātu saumitrir balena mahatā vṛtaḥ /
Rām, Utt, 17, 21.2 vīryeṇa tapasā caiva bhogena ca balena ca /
Daśakumāracarita
DKCar, 2, 1, 28.1 jagṛhe ca mahati samparāye kṣīṇasakalasainyamaṇḍalaḥ pracaṇḍapraharaṇaśatabhinnamarmā siṃhavarmā kariṇaḥ kariṇamavaplutyātimānuṣaprāṇabalena caṇḍavarmaṇā //
Liṅgapurāṇa
LiPur, 1, 39, 48.2 sutadāradhanādyāṃstu balādyugabalena tu //
LiPur, 1, 69, 87.2 cauraiścāpahṛtāḥ sarvāstasya māyābalena ca //
Viṣṇupurāṇa
ViPur, 5, 9, 37.1 pralambaṃ nihataṃ dṛṣṭvā balenādbhutakarmaṇā /
ViPur, 5, 28, 22.1 jitaṃ balena dharmeṇa rukmiṇā bhāṣitaṃ mṛṣā /
ViPur, 5, 28, 27.1 balena nihataṃ śrutvā rukmiṇaṃ madhusūdanaḥ /
ViPur, 5, 36, 19.1 tato balena kopena muṣṭinā mūrdhni tāḍitaḥ /
Hitopadeśa
Hitop, 2, 80.14 śabdānurūpeṇāsya prāṇino mahatā balena bhavitavyam /
Rasaprakāśasudhākara
RPSudh, 3, 17.0 gatabalena nareṇa susevito bhavati vājikaraḥ sukhadaḥ sadā //
Rasendracūḍāmaṇi
RCūM, 15, 63.2 mardayet taptakhalvāntarbalena mahatā khalu //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 7.0 yataśca tata evoditāstadbalena visṛṣṭās tatraiva līyante tenaite mantramantreśvarādayaḥ śivasya parameśvarasya sambandhī dharmaḥ svabhāvo vidyate yeṣāṃ te tathā sāmānyaspandasārā ityarthaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 3.2, 4.0 antaragninā jāṭhareṇa vahninā saṃdhukṣitaṃ balaṃ yasya tenāntaragnisaṃdhukṣitabalena //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 45, 4.3 martye na tādṛśaḥ kaścid vikrameṇa balena vā //