Occurrences

Vaitānasūtra
Āśvālāyanaśrautasūtra
Mahābhārata
Kirātārjunīya
Kāvyālaṃkāra
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bījanighaṇṭu

Vaitānasūtra
VaitS, 8, 1, 13.1 udbhidbalabhidor yajña indram avardhayad iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 8, 17.0 udbhidbalabhidau svargakāmaḥ //
Mahābhārata
MBh, 1, 17, 30.2 dadau ca taṃ nidhim amṛtasya rakṣituṃ kirīṭine balabhid athāmaraiḥ saha //
MBh, 1, 32, 23.3 anantabhogaḥ parigṛhya sarvāṃ yathāham evaṃ balabhid yathā vā //
MBh, 3, 124, 14.2 samīkṣya balabhid deva idaṃ vacanam abravīt //
MBh, 3, 135, 25.2 upetya balabhid devo vārayāmāsa vai punaḥ //
MBh, 3, 218, 44.1 skandaṃ covāca balabhid iyaṃ kanyā surottama /
MBh, 5, 29, 11.2 atandrito brahmacaryaṃ cacāra śreṣṭhatvam icchan balabhid devatānām //
MBh, 5, 74, 10.1 himavāṃśca samudraśca vajrī ca balabhit svayam /
MBh, 5, 102, 4.2 anena prahṛte pūrvaṃ balabhit praharatyuta //
MBh, 8, 64, 24.3 yathā na kuryād balabhinna cāntako na ca pracetā bhagavān na yakṣarāṭ //
MBh, 8, 69, 2.1 hato balabhidā vṛtras tvayā karṇo dhanaṃjaya /
MBh, 9, 42, 35.2 iṣṭvā yathāvad balabhid aruṇāyām upāspṛśat //
MBh, 12, 327, 8.1 kiṃ nu brahmā ca rudraśca śakraśca balabhit prabhuḥ /
MBh, 14, 10, 32.1 tataḥ pītvā balabhit somam agryaṃ ye cāpyanye somapā vai divaukasaḥ /
Kirātārjunīya
Kir, 5, 43.2 khaṇḍitavigrahaṃ balabhido dhanur iha vividhāḥ pūrayituṃ bhavanti vibhavaḥ śikharamaṇirucaḥ //
Kāvyālaṃkāra
KāvyAl, 6, 40.2 yathoditaṃ balabhidā surucāṃ vidyutāmiva //
Viṣṇupurāṇa
ViPur, 5, 11, 23.2 mithyāpratijño balabhidvārayāmāsa tānghanān //
Śatakatraya
ŚTr, 1, 88.2 ity aiśvaryabalānvito 'pi balabhid bhagnaḥ paraiḥ saṅgare tad vyaktaṃ nanu daivam eva śaraṇaṃ dhig dhig vṛthā pauruṣam //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 12.1 naṣṭaṃ dhanurbalabhido jaladodareṣu saudāminī sphurati nādya viyatpatākā /
Bījanighaṇṭu
BījaN, 1, 13.1 krodhīśo balabhid dhūmrabhairavīnādabindubhiḥ /