Occurrences

Baudhāyanagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Mahābhārata
Rāmāyaṇa
Suśrutasaṃhitā
Bhāratamañjarī
Sarvāṅgasundarā

Baudhāyanagṛhyasūtra
BaudhGS, 2, 7, 16.3 vātājirair balavadbhir manojavair āyāhi śīghraṃ mama havyāya śarvom iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 8, 2.3 vātājirair balavadbhir manojavair āyāhi śīghraṃ mama havyāya śarvom /
Maitrāyaṇīsaṃhitā
MS, 2, 9, 1, 1.2 vātajavair balavadbhir manojavair asmin yajñe mama havyāya śarva //
Mahābhārata
MBh, 1, 179, 4.2 nānataṃ balavadbhir hi dhanurvedaparāyaṇaiḥ //
MBh, 7, 58, 10.1 utsāditaḥ kaṣāyeṇa balavadbhiḥ suśikṣitaiḥ /
MBh, 8, 17, 94.1 mā yotsīr gurubhiḥ sārdhaṃ balavadbhiś ca pāṇḍava /
MBh, 9, 37, 3.3 āhūtā balavadbhir hi tatra tatra sarasvatī //
MBh, 12, 106, 15.2 nadībandhavirodhāṃśca balavadbhir virudhyatām //
MBh, 12, 252, 11.1 dharmasya hriyamāṇasya balavadbhir durātmabhiḥ /
MBh, 13, 1, 21.2 hatvā lābhaḥ śreya evāvyayaṃ syāt sadyo lābho balavadbhiḥ praśastaḥ /
MBh, 13, 147, 10.2 dharmasya hriyamāṇasya balavadbhir durātmabhiḥ /
MBh, 13, 147, 18.2 dharmasya hriyamāṇasya balavadbhir durātmabhiḥ /
Rāmāyaṇa
Rām, Su, 58, 4.1 kiṃ punaḥ sahito vīrair balavadbhiḥ kṛtātmabhiḥ /
Rām, Yu, 21, 8.2 pariṇīto 'smi haribhir balavadbhir amarṣaṇaiḥ //
Rām, Yu, 31, 43.1 vānarair balavadbhiśca babhūva drumapāṇibhiḥ /
Suśrutasaṃhitā
Su, Sū., 27, 14.1 asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet //
Bhāratamañjarī
BhāMañj, 5, 358.2 virodho balavadbhiśca vipadaḥ prathamāṅkuraḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 100.2, 5.0 tāḥ pippalyaḥ piṣṭāḥ satyo balavadbhir naraiḥ pātavyāḥ madhyabalairnaraiḥ kvathitāḥ peyāḥ //