Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kātyāyanasmṛti
Matsyapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Garuḍapurāṇa
Hitopadeśa
Rasahṛdayatantra
Rasendracūḍāmaṇi
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Mugdhāvabodhinī

Carakasaṃhitā
Ca, Vim., 3, 31.1 balābalaviśeṣo'sti tayorapi ca karmaṇoḥ /
Mahābhārata
MBh, 1, 74, 7.2 na tat prājño 'nukurvīta viduste na balābalam //
MBh, 1, 74, 8.3 akrodhe cātivāde ca veda cāpi balābalam /
MBh, 2, 65, 12.2 mitrāṇi draṣṭukāmena putrāṇāṃ ca balābalam //
MBh, 3, 29, 31.1 deśakālau tu samprekṣya balābalam athātmanaḥ /
MBh, 3, 149, 47.2 buddhiḥ karmasu vijñeyā ripūṇāṃ ca balābalam //
MBh, 3, 290, 1.3 cintayāmāsa sā kanyā mantragrāmabalābalam //
MBh, 5, 59, 3.1 balābale viniścitya yāthātathyena buddhimān /
MBh, 5, 125, 3.2 bhavān garhayate nityaṃ kiṃ samīkṣya balābalam //
MBh, 5, 142, 21.1 balābalaṃ ca mantrāṇāṃ brāhmaṇasya ca vāgbalam /
MBh, 5, 149, 33.2 sarvasya jagatastāta sārāsāraṃ balābalam /
MBh, 5, 166, 13.1 balābalam amitrāṇāṃ śrotum icchāmi kaurava /
MBh, 5, 194, 8.3 balābalam amitrāṇāṃ sveṣāṃ ca yadi pṛcchasi //
MBh, 8, 28, 6.1 samaṃ ca viṣamaṃ caiva rathinaś ca balābalam /
MBh, 12, 205, 26.1 keṣāṃ balābalaṃ buddhyā hetubhir vimṛśed budhaḥ /
MBh, 12, 260, 14.2 teṣāṃ jyāyaḥkanīyastvaṃ phaleṣūktaṃ balābalam //
MBh, 12, 260, 16.2 evaṃ sthitasya śāstrasya durvijñeyaṃ balābalam //
MBh, 13, 52, 9.1 saṃcintya manasā sarvaṃ guṇadoṣabalābalam /
MBh, 14, 94, 21.1 tacchrutvā tu vacasteṣām avicārya balābalam /
MBh, 15, 11, 12.2 krameṇa yugapad dvaṃdvaṃ vyasanānāṃ balābalam //
Manusmṛti
ManuS, 9, 326.2 gandhānāṃ ca rasānāṃ ca vidyād arghabalābalam //
Rāmāyaṇa
Rām, Bā, 7, 10.2 sutīkṣṇadaṇḍāḥ samprekṣya puruṣasya balābalam //
Rām, Bā, 19, 7.1 bālo hy akṛtavidyaś ca na ca vetti balābalam /
Rām, Ār, 33, 2.2 doṣāṇāṃ ca guṇānāṃ ca sampradhārya balābalam //
Rām, Ār, 35, 22.1 doṣāṇāṃ ca guṇānāṃ ca sampradhārya balābalam /
Rām, Ki, 8, 41.2 ānantaryaṃ vidhāsyāmi sampradhārya balābalam //
Rām, Su, 32, 24.1 ityevaṃ bahudhā sītā sampradhārya balābalam /
Rām, Yu, 21, 18.1 tatrātra pratipatsyāmi jñātvā teṣāṃ balābalam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 53.2 nidrāyattaṃ sukhaṃ duḥkhaṃ puṣṭiḥ kārśyaṃ balābalam //
AHS, Sū., 12, 69.1 gurvalpavyādhisaṃsthānaṃ sattvadehabalābalāt /
AHS, Utt., 35, 65.1 iti prakṛtisātmyartusthānavegabalābalam /
Daśakumāracarita
DKCar, 2, 2, 28.1 kathaya vāsu kenāṃśenārthakāmātiśāyī dharmastavābhipretaḥ iti preritā marīcinā lajjāmantharam ārabhatābhidhātum itaḥ kila janādbhagavatastrivargabalābalajñānam //
Kātyāyanasmṛti
KātySmṛ, 1, 147.1 kālaṃ śaktiṃ viditvā tu kāryāṇāṃ ca balābalam /
KātySmṛ, 1, 181.1 balābalena caitena sāhasaṃ sthāpitaṃ purā /
Matsyapurāṇa
MPur, 28, 7.2 naitatprājñastu kurvīta viduste na balābalam //
MPur, 28, 8.3 krodhe caivātivāde vā kāryasyāpi balābale //
MPur, 47, 93.2 abhijagmuḥ prasahyaitān avicārya balābalam //
MPur, 143, 19.2 śrutvā vākyaṃ vasus teṣām avicārya balābalam /
Suśrutasaṃhitā
Su, Sū., 38, 79.2 cikitsiteṣu vakṣyāmi jñātvā doṣabalābalam //
Su, Cik., 19, 49.1 tayor eva ca yā yogyā vīkṣya doṣabalābalam /
Su, Cik., 24, 60.1 śleṣmamārutakope tu jñātvā vyādhibalābalam /
Yājñavalkyasmṛti
YāSmṛ, 2, 181.1 deśaṃ kālaṃ ca bhogaṃ ca jñātvā naṣṭe balābalam /
Garuḍapurāṇa
GarPur, 1, 112, 5.2 balābalaparijñātā senādhyakṣo vidhīyate //
GarPur, 1, 147, 61.2 balābalena doṣāṇām anyaceṣṭādijanmanām //
GarPur, 1, 155, 31.1 vāgdehamanasāṃ ceṣṭām ākṣipyātibalābalāḥ /
Hitopadeśa
Hitop, 3, 8.2 ātmanaś ca pareṣāṃ ca yaḥ samīkṣya balābalam /
Hitop, 3, 36.4 tatas tadanuṣṭhānaṃ balābalaṃ ca jānīmaḥ /
Rasahṛdayatantra
RHT, 16, 31.2 anusārito'yutena ca vidhināpi balābalaṃ jñātvā //
Rasendracūḍāmaṇi
RCūM, 5, 162.1 anuktapuṭamāne tu sādhyadravyabalābalāt /
Tantrasāra
TantraS, Viṃśam āhnikam, 59.0 atattvajñānī tu caryaikāyattabhogamokṣaḥ samayollaṅghane kṛte prāyaścittam akurvan varṣaśataṃ kravyādo bhavatīti iti prāyaścittavidhiḥ vaktavyaḥ tatra strīvadhe prāyaścittaṃ nāsti anyatra tu balābalaṃ jñātvā akhaṇḍāṃ bhagavatīṃ mālinīm ekavārāt prabhṛti trilakṣāntam āvartayet yāvat śaṅkāvicyutiḥ bhavati tadante viśeṣapūjā tatrāpi cakrayāgaḥ sa hi sarvatra śeṣabhūtaḥ //
Tantrāloka
TĀ, 1, 314.2 balābalavicāraścetyekaviṃśāhnike vidhiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 31.0 evamanayoḥ pakṣayormahājanādṛtatvena tulyanyāyatvena ca naikamapi niścitaṃ buddhivibhavānna pakṣabalābalam atra na kaścit kāryavirodha ityuparamyate //
Mugdhāvabodhinī
MuA zu RHT, 16, 31.2, 6.0 balābalaṃ jñātvā nyūnādhikyaṃ matvā vidhinā yukta iti śeṣaḥ //
MuA zu RHT, 18, 5.2, 4.0 kiṃ kṛtvā tenaiva jāraṇabījavaśena yattasya balābalaṃ nyūnādhikyaṃ tat jñātvetyabhiprāyaḥ //