Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 57.1 tato gṛdhrasya vacanāt sampāter hanumān balī /
Rām, Bā, 16, 2.2 viṣṇoḥ sahāyān balinaḥ sṛjadhvaṃ kāmarūpiṇaḥ //
Rām, Bā, 53, 11.2 balī rājā kṣatriyaś ca pṛthivyāḥ patir eva ca //
Rām, Ay, 72, 18.1 sa balī balavat krodhād gṛhītvā puruṣarṣabhaḥ /
Rām, Ay, 74, 8.1 apare vīraṇastambān balino balavattarāḥ /
Rām, Ār, 11, 2.1 rājā daśaratho nāma jyeṣṭhas tasya suto balī /
Rām, Ār, 21, 9.2 lokahiṃsāvihārāṇāṃ balinām ugratejasām //
Rām, Ār, 26, 10.2 babhūvātīva balinoḥ siṃhakuñjarayor iva //
Rām, Ār, 32, 13.1 amarṣī durjayo jetā vikrānto buddhimān balī /
Rām, Ār, 36, 13.2 balī dattavaro darpād ājagāma tadāśramam //
Rām, Ār, 42, 10.2 saṃdhāya sudṛḍhe cāpe vikṛṣya balavad balī //
Rām, Ār, 49, 13.2 tāṃś cāsya javasampannāñ jaghāna samare balī //
Rām, Ār, 51, 23.1 sa kathaṃ rāghavo vīraḥ sarvāstrakuśalo balī /
Rām, Ār, 54, 9.1 sa te jīvitaśeṣasya rāghavo 'ntakaro balī /
Rām, Ki, 23, 4.2 ṛkṣavānaramukhyās tvāṃ balinaṃ paryupāsate //
Rām, Ki, 24, 18.2 samarthā balinaś caiva nirhariṣyanti vālinam //
Rām, Ki, 32, 17.1 haribhiḥ saṃvṛtadvāraṃ balibhiḥ śastrapāṇibhiḥ /
Rām, Ki, 37, 27.2 prāptāś cādāya balinaḥ pṛthivyāṃ sarvavānarān //
Rām, Ki, 38, 29.2 pratyadṛśyata koṭibhyāṃ dvābhyāṃ parivṛto balī //
Rām, Ki, 39, 2.1 āgatā viniviṣṭāś ca balinaḥ kāmarūpiṇaḥ /
Rām, Su, 1, 14.1 pīḍyamānastu balinā mahendrastena parvataḥ /
Rām, Su, 14, 32.2 saṃśritya tasminniṣasāda vṛkṣe balī harīṇām ṛṣabhastarasvī //
Rām, Su, 20, 39.1 evam uktastu rākṣasyā samutkṣiptastato balī /
Rām, Su, 21, 11.2 balino vīryayuktasya bhāryātvaṃ kiṃ na lapsyase //
Rām, Su, 41, 16.2 balināṃ vānarendrāṇāṃ sugrīvavaśavartinām //
Rām, Su, 42, 1.1 saṃdiṣṭo rākṣasendreṇa prahastasya suto balī /
Rām, Su, 42, 10.1 tarasā tāṃ samutpāṭya cikṣepa balavad balī /
Rām, Su, 45, 22.1 samutpatantaṃ samabhidravad balī sa rākṣasānāṃ pravaraḥ pratāpavān /
Rām, Su, 48, 13.1 tataste rākṣasāḥ prāptā balino yuddhakāṅkṣiṇaḥ /
Rām, Su, 54, 23.1 atipramāṇā balino dīptajihvā mahāviṣāḥ /
Rām, Su, 54, 25.1 sa ca bhūmidharaḥ śrīmān balinā tena pīḍitaḥ /
Rām, Su, 56, 107.3 vyādideśa susaṃkruddho balinaṃ yuddhadurmadam //
Rām, Yu, 4, 28.2 bahubhir balibhir bhīmair vṛtāḥ śatrunibarhaṇaḥ //
Rām, Yu, 17, 30.1 etasya balinaḥ sarve vihārā nāma yūthapāḥ /
Rām, Yu, 17, 40.1 ete duṣprasahā ghorā balinaḥ kāmarūpiṇaḥ /
Rām, Yu, 19, 3.1 ete duṣprasahā rājan balinaḥ kāmarūpiṇaḥ /
Rām, Yu, 19, 24.1 amarṣī durjayo jetā vikrānto buddhimān balī /
Rām, Yu, 21, 25.2 maindaśca dvividaścobhau balināvaśvisaṃbhavau //
Rām, Yu, 26, 14.2 adharmaḥ pragṛhītaśca tenāsmadbalinaḥ pare //
Rām, Yu, 26, 33.2 anuttameṣūttamapauruṣo balī babhūva tūṣṇīṃ samavekṣya rāvaṇam //
Rām, Yu, 39, 23.2 matvā hīnaṃ mayā rājan rāvaṇo 'bhidraved balī //
Rām, Yu, 40, 42.2 āvām iha vyatikrāntau śīghraṃ ca balinau kṛtau //
Rām, Yu, 41, 23.1 te baddhaghaṇṭā balino ghorarūpā niśācarāḥ /
Rām, Yu, 41, 35.1 tataḥ subhīmo bahubhir niśācarair vṛto 'bhiniṣkramya raṇotsuko balī /
Rām, Yu, 46, 42.2 abhidudrāva balinaṃ balī nīlaṃ plavaṃgamam //
Rām, Yu, 46, 42.2 abhidudrāva balinaṃ balī nīlaṃ plavaṃgamam //
Rām, Yu, 48, 45.1 anye ca balinastasya kūṭamudgarapāṇayaḥ /
Rām, Yu, 50, 13.1 eṣa dāśarathī rāmaḥ sugrīvasahito balī /
Rām, Yu, 50, 18.3 na hi te sarvabhūteṣu dṛśyate sadṛśo balī //
Rām, Yu, 52, 1.1 tad uktam atikāyasya balino bāhuśālinaḥ /
Rām, Yu, 58, 3.1 bhrātṛvyasanasaṃtaptastadā devāntako balī /
Rām, Yu, 58, 16.1 athāśvāsya mahātejāḥ kṛcchrād devāntako balī /
Rām, Yu, 58, 48.2 mahāpārśvam upāgamya tasthau tasyāgrato balī //
Rām, Yu, 59, 40.1 tāṃścaiva sarvān sa harīñ śaraiḥ sarvāyasair balī /
Rām, Yu, 59, 48.2 visiṣmiye mahātejā rākṣasendrātmajo balī //
Rām, Yu, 64, 11.2 hanūmaṃstu vivṛtyorastasthau pramukhato balī //
Rām, Yu, 64, 12.2 balī balavatastasya pātayāmāsa vakṣasi //
Rām, Yu, 65, 5.2 nirjagāma gṛhācchubhrād rāvaṇasyājñayā balī //
Rām, Yu, 74, 6.1 tam apraviṣṭaṃ nyagrodhaṃ balinaṃ rāvaṇātmajam /
Rām, Yu, 82, 17.1 jaghāna balinaṃ rāmaḥ sahasranayanātmajam /
Rām, Yu, 82, 31.1 pīḍyamānāstu balinā varadānena rakṣasā /
Rām, Yu, 88, 13.1 etasminn antare kruddho rāghavasyānujo balī /
Rām, Yu, 97, 14.2 vedaproktena vidhinā saṃdadhe kārmuke balī //
Rām, Yu, 107, 20.1 anuraktena balinā śucinā dharmacāriṇā /
Rām, Yu, 111, 7.1 akampanaśca nihato balino 'nye ca rākṣasāḥ /
Rām, Utt, 5, 5.3 mālyavantaṃ sumāliṃ ca māliṃ ca balināṃ varam //
Rām, Utt, 8, 6.1 uvāca rākṣasendraṃ taṃ devarājānujo balī /
Rām, Utt, 16, 7.1 tataḥ pārśvam upāgamya bhavasyānucaro balī /
Rām, Utt, 21, 11.2 rāvaṇo mocayāmāsa vikrameṇa balād balī //
Rām, Utt, 21, 21.2 musalāni śilāvṛkṣānmumocāstrabalād balī //
Rām, Utt, 22, 22.1 narakaḥ śambaro vṛtraḥ śambhuḥ kārttasvaro balī /
Rām, Utt, 26, 30.2 nirbhartsya rākṣaso mohāt pratigṛhya balād balī /
Rām, Utt, 31, 8.1 tam eva divasaṃ so 'tha haihayādhipatir balī /
Rām, Utt, 32, 23.1 nātidīrgheṇa kālena sa tato rākṣaso balī /
Rām, Utt, 33, 22.1 evaṃ balibhyo balinaḥ santi rāghavanandana /
Rām, Utt, 33, 22.1 evaṃ balibhyo balinaḥ santi rāghavanandana /
Rām, Utt, 35, 16.2 na veditā balaṃ yena balī sann arimardanaḥ //
Rām, Utt, 39, 4.1 suṣeṇaṃ śvaśuraṃ śūraṃ tāraṃ ca balināṃ varam /
Rām, Utt, 59, 5.1 ayodhyāyāṃ purā rājā yuvanāśvasuto balī /
Rām, Utt, 61, 9.2 pādapān subahūn gṛhya śatrughne vyasṛjad balī //
Rām, Utt, 71, 15.1 evam uktvā tu tāṃ kanyāṃ dorbhyāṃ gṛhya balād balī /
Rām, Utt, 81, 22.2 pratiṣṭhāna ilo rājā prajāpatisuto balī //