Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 497.1 prajñācakṣurabhūtteṣāṃ dhṛtarāṣṭro 'grajo balī /
BhāMañj, 1, 553.2 āhūya mārutaṃ devaṃ balinaṃ putramāpnuhi //
BhāMañj, 1, 557.1 duryodhano dhārtarāṣṭro jāto yasmindine balī /
BhāMañj, 1, 647.2 snātumabhyudyataṃ droṇaṃ jaṅghāyāmagrahīdbalī //
BhāMañj, 1, 792.1 sa tena balinā gāḍhaṃ pīḍyamāno niśācaraḥ /
BhāMañj, 1, 1088.1 bhīmaseno 'tha saṃbhrāntaḥ śalyaduryodhanau balī /
BhāMañj, 1, 1188.1 balinā bhīmasenena vijayena ca dhanvinā /
BhāMañj, 5, 75.1 sā satī balinā tena yācyamānā punaḥ punaḥ /
BhāMañj, 5, 139.2 durbalo balinākrāntaścauro vā gaṇitāntaraḥ //
BhāMañj, 5, 247.2 balinau jagmatustūrṇaṃ kṛtvā jālaṃ vihāyasā //
BhāMañj, 5, 402.1 savyetaraṃ vaha sakhe bāhuṃ me balināṃ vara /
BhāMañj, 5, 581.1 svayaṃ yudhiṣṭhiro rājā yamau ca balināṃ varau /
BhāMañj, 6, 68.2 ahaṃkāreṇa balinā ghoreṇānena vairiṇā //
BhāMañj, 6, 98.1 tathābhyāsena balinā vātasyeva pramāthinaḥ /
BhāMañj, 6, 193.2 sutasomaṃ vikarṇaśca bhīmasenasutaṃ balī //
BhāMañj, 6, 376.2 sa niṣaṅgaṃ dhanurdīptaṃ nanāda balināṃ varaḥ //
BhāMañj, 7, 22.2 śalyaṃ ca virathaṃ vīro vidadhe balināṃ varam //
BhāMañj, 7, 255.1 nāthe pitari kṛṣṇe ca bhīme ca balināṃ vare /
BhāMañj, 7, 412.2 droṇāya prāhiṇoddīptāṃ śiśupālasuto balī //
BhāMañj, 7, 414.1 dhṛṣṭaketau vinihate jalasaṃdhasuto balī /
BhāMañj, 7, 635.1 athāṅgarājarakṣāyai jaṭāsurasuto balī /
BhāMañj, 9, 18.1 tataḥ śalyena balinā gajeneva sarojinī /
BhāMañj, 10, 36.1 sa bhūmikaṃ tataḥ prāyādbalī yatrāpsaraḥsakhā /
BhāMañj, 13, 232.2 duṣṭakālāya baline jīvāya pavanātmane //
BhāMañj, 13, 299.1 durbalaṃ ghnanti balinaḥ sevante ca parastriyaḥ /
BhāMañj, 13, 382.1 praṇameddeśakālajño balinaṃ ripumudyatam /
BhāMañj, 13, 383.1 sāmnā seveta balinaṃ lubdhaṃ dānena sādhayet /
BhāMañj, 13, 512.1 balibhirvijito rājā bhinnamantro nirāśrayaḥ /
BhāMañj, 13, 534.1 tau dṛṣṭvā balinau bhītaḥ samprāpte prāṇasaṃśaye /
BhāMañj, 13, 535.1 nakulolūkabhīto 'haṃ mārjāraṃ balināṃ varam /
BhāMañj, 13, 557.2 svaputraṃ rājaputraṃ ca bālye 'pi balinau vyadhāt //
BhāMañj, 13, 558.1 tataḥ kadācidvihagaṃ śiśuṃ rājasuto balī /
BhāMañj, 13, 658.1 na kuryādbalinā vairaṃ durbalo darpamāśritaḥ /
BhāMañj, 13, 1149.1 divyo vāyuḥ samānākhyastasyodānaḥ suto balī /
BhāMañj, 13, 1647.1 samānā bhīravaḥ śūrā durbalā balinastathā /
BhāMañj, 16, 47.1 dasyavastatra gopālā balinaḥ paśujīvinaḥ /
BhāMañj, 17, 2.2 namaḥ kālāya baline niḥśvasannityabhāṣata //