Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Kāṭhakasaṃhitā
Mānavagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Varāhapurāṇa
Viṣṇupurāṇa
Śatakatraya
Ṭikanikayātrā
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasahṛdayatantra
Rasamañjarī
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 3, 7, 2.0 sa yam evoccair bali vaṣaṭkaroti sa vajraḥ //
Atharvaveda (Paippalāda)
AVP, 12, 5, 10.1 tvam ugras tvaṃ balī tvam edhi vivācanam /
Atharvaveda (Śaunaka)
AVŚ, 3, 5, 1.1 āyam agan parṇamaṇir balī balena pramṛṇant sapatnān /
AVŚ, 14, 1, 2.1 somenādityā balinaḥ somena pṛthivī mahī /
Chāndogyopaniṣad
ChU, 7, 8, 1.3 sa yadā balī bhavaty athotthātā bhavati /
Kāṭhakasaṃhitā
KS, 21, 1, 66.0 āsya balī jāyate ya evaṃ veda //
Mānavagṛhyasūtra
MānGS, 1, 14, 8.2 somenādityā balinaḥ somena pṛthivī mahī /
Śatapathabrāhmaṇa
ŚBM, 13, 2, 2, 5.0 āśvināvadhorāmau bāhvoḥ bāhvoreva balaṃ dhatte tasmādrājā bāhubalī bhāvukaḥ //
ŚBM, 13, 2, 2, 8.0 tvāṣṭrau lomaśasakthau sakthyoḥ ūrvoreva balaṃ dhatte tasmādrājorubalī bhāvukaḥ //
Ṛgveda
ṚV, 10, 85, 2.1 somenādityā balinaḥ somena pṛthivī mahī /
Ṛgvedakhilāni
ṚVKh, 2, 14, 12.1 ugrāyudhāḥ pramathinaḥ pravīrā māyāvino balino micchamānāḥ /
Arthaśāstra
ArthaŚ, 1, 16, 19.1 pareṣu balitvaṃ na manyeta //
Avadānaśataka
AvŚat, 3, 3.11 tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ /
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
Carakasaṃhitā
Ca, Sū., 5, 32.2 na ca vātakaphātmāno balino 'pyūrdhvajatrujāḥ //
Ca, Sū., 6, 9.1 śīte śītānilasparśasaṃruddho balināṃ balī /
Ca, Sū., 6, 9.1 śīte śītānilasparśasaṃruddho balināṃ balī /
Ca, Sū., 13, 71.1 sa jagdhvā snehamātrāṃ tāmojaḥ prakṣārayan balī /
Ca, Sū., 17, 47.1 prakṛtisthaṃ kaphaṃ vāyuḥ kṣīṇe pitte yadā balī /
Ca, Sū., 22, 19.2 bṛhaccharīrā balino laṅghanīyā viśuddhibhiḥ //
Ca, Sū., 22, 23.2 balināṃ kiṃ punaryeṣāṃ rogāṇāmavaraṃ balam //
Ca, Sū., 26, 106.2 snigdhavyāyāmabalināṃ viruddhaṃ vitathaṃ bhavet //
Ca, Nid., 4, 54.2 yathā ca vāyuścaturaḥ pramehān kurute balī //
Ca, Indr., 10, 10.1 hṛdayaṃ ca gudaṃ cobhe gṛhītvā māruto balī /
Ca, Indr., 10, 11.1 vaṃkṣaṇaṃ ca gudaṃ cobhe gṛhītvā māruto balī /
Ca, Cik., 3, 4.1 dehendriyamanastāpī sarvarogāgrajo balī /
Ca, Cik., 3, 50.2 hetubhirbahubhirjāto balibhirbahulakṣaṇaḥ //
Ca, Cik., 4, 28.1 tasmādupekṣyaṃ balino baladoṣavicāriṇā /
Ca, Cik., 4, 61.2 adhogate yavāgvādirna cetsyānmāruto balī //
Ca, Cik., 2, 1, 33.1 anenāśva ivodīrṇo balī liṅgaṃ samarpayet /
Ca, Cik., 2, 1, 41.1 anenāśva ivodīrṇo balī liṅgaṃ samarpayet /
Ca, Cik., 2, 4, 4.2 bṛhaccharīrā balinaḥ santi nārīṣu durbalāḥ //
Ca, Cik., 2, 4, 8.2 sukhopabhogān balināṃ bhūyaśca balavardhanān //
Mahābhārata
MBh, 1, 2, 126.49 bhujagendreṇa balinā tasmin sugahane vane /
MBh, 1, 16, 32.2 nārāyaṇavacaḥ śrutvā balinaste mahodadheḥ /
MBh, 1, 26, 37.1 samartho balināṃ śreṣṭho hartuṃ somaṃ vihaṃgamaḥ /
MBh, 1, 28, 9.1 atha vāyur apovāha tad rajastarasā balī /
MBh, 1, 29, 10.1 samutpāṭyāmṛtaṃ tat tu vainateyastato balī /
MBh, 1, 35, 4.1 tatra netram abhūn nāgo vāsukir balināṃ varaḥ /
MBh, 1, 45, 13.2 parikṣid abhavat tena saubhadrasyātmajo balī //
MBh, 1, 61, 61.4 sa kaṃsa iti vikhyāta ugrasenasuto balī //
MBh, 1, 63, 25.1 tatra kecid gajā mattā balinaḥ śastravikṣatāḥ /
MBh, 1, 89, 50.1 niṣadhaśca mahātejāstathā jāmbūnado balī /
MBh, 1, 96, 26.2 vāśitām anusaṃprāpto yūthapo balināṃ varaḥ //
MBh, 1, 96, 31.1 tau vṛṣāviva nardantau balinau vāśitāntare /
MBh, 1, 114, 10.2 sarveṣāṃ balināṃ śreṣṭho jāto 'yam iti bhārata /
MBh, 1, 116, 30.23 mādryāśca balināṃ śreṣṭhaḥ śalyo bhrātā mahārathaḥ /
MBh, 1, 117, 22.1 tathemaṃ balināṃ śreṣṭhaṃ tasya rājño mahātmanaḥ /
MBh, 1, 119, 18.1 pādeṣu ca nigṛhyainān vinihatya balād balī /
MBh, 1, 119, 34.2 pramāṇakoṭyāṃ saṃsuptaṃ gaṅgāyāṃ balināṃ varam /
MBh, 1, 119, 35.4 punar nidrāvaśaṃ prāptastatraiva prāsvapad balī /
MBh, 1, 119, 38.70 tasmiṃstadā rase jīrṇe so 'prameyabalo balī /
MBh, 1, 119, 43.124 tasmiṃstadā rase jīrṇe hyaprameyabalo balī /
MBh, 1, 125, 1.2 kururāje ca raṅgasthe bhīme ca balināṃ vare /
MBh, 1, 128, 4.78 bāṇāndhakāre balinā kṛte gāṇḍīvadhanvinā /
MBh, 1, 133, 8.2 bhīmo vā balināṃ śreṣṭhaḥ kaunteyo vā dhanaṃjayaḥ /
MBh, 1, 141, 14.1 balinaṃ manyase yacca ātmānam aparākramam /
MBh, 1, 141, 23.6 balena balinau mattāvanyonyavadhakāṅkṣiṇau /
MBh, 1, 143, 32.2 sarvāstreṣu paraṃ vīraḥ prakarṣam agamad balī //
MBh, 1, 148, 4.2 rakṣatyasurarāṇ nityam imaṃ janapadaṃ balī //
MBh, 1, 148, 5.24 tasmin bhāge vinirdiṣṭe cāsthitaḥ samayaṃ balī //
MBh, 1, 151, 2.1 āsādya tu vanaṃ tasya rakṣasaḥ pāṇḍavo balī /
MBh, 1, 151, 12.2 tāḍayiṣyaṃstadā bhīmaṃ punar abhyadravad balī //
MBh, 1, 151, 15.1 tataḥ sa punar udyamya vṛkṣān bahuvidhān balī /
MBh, 1, 151, 18.2 visphurantaṃ mahāvegaṃ vicakarṣa balād balī /
MBh, 1, 151, 18.10 āsphoṭayāmāsa balī uttiṣṭheti ca so 'bravīt /
MBh, 1, 158, 5.2 tena śabdena cāviṣṭaścukrodha balavad balī //
MBh, 1, 160, 12.1 artharkṣaputraḥ kaunteya kurūṇām ṛṣabho balī /
MBh, 1, 178, 17.38 āropyamāṇastad rājā dhanuṣā balinā tadā /
MBh, 1, 181, 4.13 niyuddham akarot tena balinā sa mahābalaḥ //
MBh, 1, 181, 8.1 bhīmasenaṃ yayau śalyo madrāṇām īśvaro balī /
MBh, 1, 181, 22.2 balinau yugapan mattau spardhayā ca balena ca //
MBh, 1, 181, 24.2 nyavadhīd balināṃ śreṣṭho jahasur brāhmaṇāstataḥ /
MBh, 1, 181, 25.2 yacchalyaṃ patitaṃ bhūmau nāhanad balinaṃ balī /
MBh, 1, 181, 25.2 yacchalyaṃ patitaṃ bhūmau nāhanad balinaṃ balī /
MBh, 1, 192, 3.1 yaḥ śalyaṃ madrarājānam utkṣipyābhrāmayad balī /
MBh, 1, 192, 7.29 haladhṛkpragṛhītāni balāni balināṃ svayam /
MBh, 1, 192, 7.112 te meghasamanirghoṣair balinaḥ syandanottamaiḥ /
MBh, 1, 192, 7.190 sālam udyamya pāṇibhyām uddhṛtya ca raṇe balī /
MBh, 1, 192, 16.2 sarvāṃstu balino vīrān saṃyuktān drupadena ca /
MBh, 1, 201, 19.1 māyāvidāvastravidau balinau kāmarūpiṇau /
MBh, 1, 202, 13.2 tān sarvān prasabhaṃ dṛṣṭvā balinau jaghnatustadā //
MBh, 1, 208, 10.2 udatiṣṭhan mahābāhur balena balināṃ varaḥ //
MBh, 1, 212, 1.405 śāsanāt puruṣendrasya balena mahatā balī /
MBh, 1, 216, 19.1 maurvyāṃ tu yujyamānāyāṃ balinā pāṇḍavena ha /
MBh, 1, 218, 5.1 aśvasenastu tatrāsīt takṣakasya suto balī /
MBh, 1, 222, 5.3 saṃcarantaṃ samādāya jahārākhuṃ bilād balī //
MBh, 2, 2, 9.1 bhrātṝn abhyagamad dhīmān pārthena sahito balī /
MBh, 2, 12, 29.8 indrasenavacaḥ śrutvā yādavapravaro balī //
MBh, 2, 13, 20.1 caturyuḥ sa mahārāja bhoja indrasakho balī /
MBh, 2, 13, 36.1 tasya hyamarasaṃkāśau balena balināṃ varau /
MBh, 2, 14, 6.6 nātmānaṃ balinaṃ manye tvayi tasmād viśaṅkite /
MBh, 2, 14, 7.3 durbalaścānupāyena balinaṃ yo 'dhitiṣṭhati //
MBh, 2, 14, 8.1 atandritastu prāyeṇa durbalo balinaṃ ripum /
MBh, 2, 16, 45.2 taṃ ca bālaṃ subalinaṃ cintayāmāsa rākṣasī //
MBh, 2, 17, 27.1 evam eṣa tadā vīra balibhiḥ kukurāndhakaiḥ /
MBh, 2, 18, 15.1 ayaṃ ca balināṃ śreṣṭhaḥ śrīmān api vṛkodaraḥ /
MBh, 2, 20, 32.1 taṃ tu rājan vibhuḥ śaurī rājānaṃ balināṃ varam /
MBh, 2, 21, 9.1 tataḥ saṃmantrya kṛṣṇena kṛtasvastyayano balī /
MBh, 2, 21, 13.2 balinoḥ saṃyuge rājan vṛtravāsavayor iva //
MBh, 2, 21, 23.2 saṃrabhya balināṃ mukhyo jagrāha kurunandanaḥ //
MBh, 2, 26, 8.2 jigāya samare vīro balena balināṃ varaḥ //
MBh, 2, 27, 4.2 sarvam alpena kālena deśaṃ cakre vaśe balī //
MBh, 2, 27, 5.3 pāṇḍavaḥ sumahāvīryo balena balināṃ varaḥ //
MBh, 2, 27, 14.2 vijitya yudhi kaunteyo māgadhān upayād balī //
MBh, 2, 27, 16.2 tair eva sahito rājan karṇam abhyadravad balī //
MBh, 2, 27, 24.2 vasu tebhya upādāya lauhityam agamad balī //
MBh, 2, 28, 2.2 matsyarājaṃ ca kauravyo vaśe cakre balād balī //
MBh, 2, 29, 13.2 mātulaṃ prītipūrveṇa śalyaṃ cakre vaśe balī //
MBh, 2, 36, 3.1 sarveṣāṃ balināṃ mūrdhni mayedaṃ nihitaṃ padam /
MBh, 2, 36, 5.2 mānināṃ balināṃ rājñāṃ madhye saṃdarśite pade //
MBh, 2, 39, 9.3 cukopa balināṃ śreṣṭho bhīmasenaḥ pratāpavān //
MBh, 2, 47, 12.1 prāgjyotiṣādhipaḥ śūro mlecchānām adhipo balī /
MBh, 2, 51, 10.2 sarvathā putra balibhir vigrahaṃ te na rocaye /
MBh, 2, 52, 1.2 tataḥ prāyād viduro 'śvair udārair mahājavair balibhiḥ sādhudāntaiḥ /
MBh, 2, 62, 1.3 vihvalāsmi kṛtānena karṣatā balinā balāt //
MBh, 3, 11, 24.1 taṃ bhīmaḥ samaraślāghī balena balināṃ varaḥ /
MBh, 3, 11, 34.2 yatra bhīmo gadāpātais tavoruṃ bhetsyate balī //
MBh, 3, 12, 42.2 niṣpiṣya pāṇinā pāṇiṃ saṃdaṣṭoṣṭhapuṭo balī /
MBh, 3, 12, 57.2 tam ākṣipad bhīmaseno balena balināṃ varaḥ //
MBh, 3, 12, 58.1 tayor bhujaviniṣpeṣād ubhayor balinos tadā /
MBh, 3, 12, 60.1 sa bhīmena parāmṛṣṭo durbalo balinā raṇe /
MBh, 3, 13, 93.1 tam abhidrutya saṃkruddho vegena mahatā balī /
MBh, 3, 17, 17.2 vegavān nāma daiteyaḥ sutaṃ me 'bhyadravad balī //
MBh, 3, 19, 1.2 śālvabāṇārdite tasmin pradyumne balināṃ vare /
MBh, 3, 40, 47.1 jahārātha tato jiṣṇuḥ kirātam urasā balī /
MBh, 3, 44, 19.1 tato 'bhigamya kaunteyaḥ śirasābhyanamad balī /
MBh, 3, 49, 10.1 te vayaṃ bāhubalinaḥ krodham utthitam ātmanaḥ /
MBh, 3, 50, 1.2 āsīd rājā nalo nāma vīrasenasuto balī /
MBh, 3, 58, 12.1 sa cintayāmāsa tadā niṣadhādhipatir balī /
MBh, 3, 99, 1.2 tataḥ sa vajrī balibhir daivatair abhirakṣitaḥ /
MBh, 3, 140, 8.1 tais tāta balibhir guptā yātudhānaiś ca rakṣitāḥ /
MBh, 3, 146, 16.2 vyapetabhayasammohaḥ śailam abhyapatad balī //
MBh, 3, 146, 39.2 unmūlayan mahāvṛkṣān pothayaṃś corasā balī //
MBh, 3, 146, 44.2 cikṣepa tarasā bhīmaḥ samantād balināṃ varaḥ //
MBh, 3, 146, 47.3 talaprahārair anyāṃś ca vyahanat pāṇḍavo balī //
MBh, 3, 146, 54.2 mahāgaja ivoddāmaś cikrīḍa balavad balī /
MBh, 3, 150, 16.1 gate tasmin harivare bhīmo 'pi balināṃ varaḥ /
MBh, 3, 154, 48.1 babhañjatur mahāvṛkṣān ūrubhir balināṃ varau /
MBh, 3, 157, 29.2 vyapetabhayasammohaḥ śailam abhyapatad balī //
MBh, 3, 180, 8.2 vavande mudito dhīmān bhīmaṃ ca balināṃ varam //
MBh, 3, 182, 3.2 kumāro rūpasampanno mṛgayām acarad balī //
MBh, 3, 186, 47.2 dharmasya balahāniḥ syād adharmaśca balī tathā //
MBh, 3, 200, 17.1 apare bāhubalinaḥ kliśyante bahavo janāḥ /
MBh, 3, 214, 24.1 mahākāyam upaśliṣṭaṃ kukkuṭaṃ balināṃ varam /
MBh, 3, 214, 25.2 prādhmāpayata bhūtānāṃ trāsanaṃ balinām api //
MBh, 3, 214, 33.1 sa taṃ nādaṃ bhṛśārtānāṃ śrutvāpi balināṃ varaḥ /
MBh, 3, 215, 19.2 apaśyad agnim āyāntaṃ pitaraṃ balināṃ balī //
MBh, 3, 215, 19.2 apaśyad agnim āyāntaṃ pitaraṃ balināṃ balī //
MBh, 3, 229, 24.1 rājā duryodhano nāma dhṛtarāṣṭrasuto balī /
MBh, 3, 234, 8.1 tathā bhīmo maheṣvāsaḥ saṃyuge balināṃ varaḥ /
MBh, 3, 235, 13.1 diṣṭyā bhavadbhir balibhiḥ śaktaiḥ sarvair na hiṃsitaḥ /
MBh, 3, 245, 6.2 sa ca bhīmo mahātejāḥ sarveṣām uttamo balī /
MBh, 3, 249, 12.2 sauvīravīrāḥ pravarā yuvāno rājānam ete balino 'nuyānti //
MBh, 3, 254, 10.1 ājāneyā balinaḥ sādhu dāntā mahābalāḥ śūram udāvahanti /
MBh, 3, 255, 59.2 tiṣṭha tiṣṭheti taṃ bhīmaḥ sahasābhyadravad balī /
MBh, 3, 256, 2.1 taṃ bhīmaseno dhāvantam avatīrya rathād balī /
MBh, 3, 263, 34.1 tato 'sya dakṣiṇaṃ bāhuṃ khaḍgenājaghnivān balī /
MBh, 3, 264, 56.2 bhartā te kuśalī rāmo lakṣmaṇānugato balī //
MBh, 3, 269, 4.1 te dṛśyamānā haribhir balibhir dūrapātibhiḥ /
MBh, 3, 270, 16.1 te vadhyamānā balibhir haribhir jitakāśibhiḥ /
MBh, 3, 270, 26.1 sa daṃśito 'bhiniryāya tvam adya balināṃ vara /
MBh, 3, 272, 12.2 tato gurutaraṃ yatnam ātiṣṭhad balināṃ varaḥ //
MBh, 3, 273, 24.2 taṃ hatvā sūtam apyastrair jaghāna balināṃ varaḥ //
MBh, 3, 276, 6.1 ayaṃ ca balināṃ śreṣṭho bhīmo bhīmaparākramaḥ /
MBh, 3, 276, 8.2 balinā vīryamattena hṛtām ebhir mahātmabhiḥ //
MBh, 3, 278, 18.2 rūpeṇānyatamo 'śvibhyāṃ dyumatsenasuto balī //
MBh, 3, 294, 27.2 ekaṃ haniṣyasi ripuṃ garjantaṃ balinaṃ raṇe /
MBh, 3, 299, 21.2 rājānaṃ balināṃ śreṣṭho girā sampariharṣayan //
MBh, 4, 1, 2.60 rājānaṃ balināṃ śreṣṭho girā sampariharṣayan /
MBh, 4, 2, 4.1 dvipā vā balino rājan vṛṣabhā vā mahābalāḥ /
MBh, 4, 21, 48.1 sa keśeṣu parāmṛṣṭo balena balināṃ varaḥ /
MBh, 4, 21, 52.2 niśīthe paryakarṣetāṃ balinau niśi nirjane //
MBh, 4, 21, 54.1 talābhyāṃ tu sa bhīmena vakṣasyabhihato balī /
MBh, 4, 22, 19.1 sa taṃ vṛkṣaṃ daśavyāmaṃ saskandhaviṭapaṃ balī /
MBh, 4, 28, 13.1 yotsyase cāpi balibhir aribhiḥ pratyupasthitaiḥ /
MBh, 4, 32, 31.2 gadām asya parāmṛśya tam evājaghnivān balī /
MBh, 4, 36, 4.2 avekṣetām amitraghnau kurūṇāṃ balināṃ balam /
MBh, 4, 45, 10.1 yudhiṣṭhiro jitaḥ kasmin bhīmaśca balināṃ varaḥ /
MBh, 4, 58, 9.1 sa raśmibhir ivādityaḥ pratapan samare balī /
MBh, 4, 64, 28.2 kurūṃstān prahasan rājan vāsāṃsyapaharad balī //
MBh, 4, 66, 1.3 katamo 'syārjuno bhrātā bhīmaśca katamo balī //
MBh, 5, 19, 7.1 tathaivākṣauhiṇīṃ gṛhya cedīnām ṛṣabho balī /
MBh, 5, 22, 16.1 sucetasau balinau śīghrahastau suśikṣitau bhrātarau phalgunena /
MBh, 5, 22, 19.1 avaruddhā balinaḥ kekayebhyo maheṣvāsā bhrātaraḥ pañca santi /
MBh, 5, 37, 4.1 yaścābhijātaḥ prakarotyakāryaṃ yaścābalo balinā nityavairī /
MBh, 5, 50, 20.2 avyaktajalpī madhvakṣo madhyamaḥ pāṇḍavo balī //
MBh, 5, 50, 38.2 māgadhendreṇa balinā vaśe kṛtvā pratāpitā //
MBh, 5, 52, 3.1 yaśca sendrān imāṃllokān icchan kuryād vaśe balī /
MBh, 5, 56, 13.1 jyeṣṭhasya pāṇḍuputrasya bhāgo madrādhipo balī /
MBh, 5, 88, 87.2 rāmaśca balināṃ śreṣṭhaḥ pradyumnaśca mahārathaḥ //
MBh, 5, 95, 9.2 balavanto hi balibhir dṛśyante puruṣarṣabha //
MBh, 5, 95, 10.1 na balaṃ balināṃ madhye balaṃ bhavati kaurava /
MBh, 5, 101, 5.2 sahasrasaṃkhyā balinaḥ sarve raudrāḥ svabhāvataḥ //
MBh, 5, 102, 1.3 śuciḥ śīlaguṇopetastejasvī vīryavān balī //
MBh, 5, 147, 9.1 pṛthivyāṃ caturantāyāṃ yadur evābhavad balī /
MBh, 5, 164, 23.2 pradhakṣyati ripūṇāṃ te balāni balināṃ varaḥ //
MBh, 5, 186, 19.1 arjunaḥ pāṇḍavaśreṣṭhaḥ puraṃdarasuto balī /
MBh, 6, 15, 2.2 balinā devakalpena gurvarthe brahmacāriṇā //
MBh, 6, 43, 10.2 gāṅgeyastu raṇe pārthaṃ viddhvā nākampayad balī /
MBh, 6, 43, 43.1 śikhaṇḍī samare rājan drauṇim abhyudyayau balī /
MBh, 6, 45, 44.2 abhyadhāvajjighāṃsan vai śalyaṃ madrādhipaṃ balī //
MBh, 6, 48, 35.1 eṣa pāṇḍusutastāta kṛṣṇena sahito balī /
MBh, 6, 48, 57.2 balinau samare śūrāvanyonyasadṛśāvubhau //
MBh, 6, 49, 18.2 droṇāya preṣayāmāsa girisāramayīṃ balī //
MBh, 6, 49, 30.2 khaḍgaṃ ca vipulaṃ divyaṃ pragṛhya subhujo balī //
MBh, 6, 49, 35.1 tato bhīmo mahābāhuḥ sahasābhyapatad balī /
MBh, 6, 50, 68.1 kruddhaśca cāpam āyamya balavad balināṃ varaḥ /
MBh, 6, 50, 77.1 tato bhīmo mahābāhuḥ śaṅkhaṃ prādhmāpayad balī /
MBh, 6, 51, 37.1 eṣa pāṇḍusuto vīraḥ kṛṣṇena sahito balī /
MBh, 6, 58, 34.1 sa gajān gadayā nighnan vyacarat samare balī /
MBh, 6, 64, 16.1 pṛthivīṃ bhuṅkṣva sahito bhrātṛbhir balibhir vaśī /
MBh, 6, 65, 17.2 pūrvaṃ dṛṣṭvā vadhaṃ ghoraṃ balasya balināṃ varaḥ /
MBh, 6, 67, 33.2 ekena balinā rājan vāraṇena hatā rathāḥ //
MBh, 6, 71, 11.1 śikhaṇḍī tu maheṣvāsaḥ somakaiḥ saṃvṛto balī /
MBh, 6, 73, 20.2 saṃsthāpya mām iha balī pāṇḍaveyaḥ pratāpavān //
MBh, 6, 73, 36.2 sainyena ghoreṇa susaṃgatena dṛṣṭvā balī pārṣato bhīmasenam //
MBh, 6, 74, 20.2 tāvakānāṃ ca balināṃ pareṣāṃ caiva bhārata //
MBh, 6, 77, 3.2 trigartarājaśca balī māgadhaśca sudurjayaḥ //
MBh, 6, 78, 31.2 asinā tīkṣṇadhāreṇa cicheda balināṃ varaḥ //
MBh, 6, 78, 36.2 alambusaṃ śarair ghorair vivyādha balinaṃ balī //
MBh, 6, 78, 36.2 alambusaṃ śarair ghorair vivyādha balinaṃ balī //
MBh, 6, 78, 44.1 etasminn eva kāle tu drupadasyātmajo balī /
MBh, 6, 78, 48.1 sa hatāśvānmahābāhur avaplutya rathād balī /
MBh, 6, 81, 1.2 sa tudyamānastu śarair dhanaṃjayaḥ padā hato nāga iva śvasan balī /
MBh, 6, 84, 34.1 tathaiva hi vadhārthāya putrāṇāṃ pāṇḍavo balī /
MBh, 6, 86, 5.2 hayair vātajavair mukhyaiḥ pāṇḍavasya suto balī /
MBh, 6, 86, 46.1 paśya vīra yathā hyeṣa phalgunasya suto balī /
MBh, 6, 86, 62.1 sa tena balinā vīraśchidyamāna iva drumaḥ /
MBh, 6, 88, 7.1 sa nāgapravareṇājau balinā śīghragāminā /
MBh, 6, 88, 10.1 patatyatha gaje cāpi vaṅgānām īśvaro balī /
MBh, 6, 90, 23.1 tāvāpatantau sahitau tvaritau balināṃ varau /
MBh, 6, 97, 3.2 bhīmo vā balināṃ śreṣṭho rākṣaso vā ghaṭotkacaḥ //
MBh, 6, 98, 33.1 te vadhyamānā balinā bhīmasenena dantinaḥ /
MBh, 6, 101, 26.2 paśyatāṃ no mahābāho senāṃ drāvayate balī //
MBh, 6, 102, 53.3 abhidudrāva bhīṣmaṃ sa bhujapraharaṇo balī //
MBh, 6, 102, 76.2 pipīlikā iva kṣuṇṇā durbalā balinā raṇe //
MBh, 6, 106, 13.2 bhīṣmasya nidhanaṃ prepsuṃ durmukho 'bhyadravad balī //
MBh, 7, 1, 28.2 balibhiḥ pāṇḍavair vīrair labdhalakṣair bhṛśārditā //
MBh, 7, 6, 38.2 saṃnivārya tataḥ senāṃ kurūn apyavadhīd balī //
MBh, 7, 6, 42.1 atha paryapatad droṇaḥ pāṇḍavānāṃ balaṃ balī /
MBh, 7, 7, 15.2 kālavannyavadhīd droṇo yuveva sthaviro balī //
MBh, 7, 8, 16.1 balino ghoṣiṇo dāntāḥ saindhavāḥ sādhuvāhinaḥ /
MBh, 7, 9, 31.1 balinaṃ satyakarmāṇam adīnam aparājitam /
MBh, 7, 10, 13.1 cedirājaṃ ca vikrāntaṃ rājasenāpatiṃ balī /
MBh, 7, 13, 17.1 nihatān prāṇinaḥ saṃkhye droṇena balinā śaraiḥ /
MBh, 7, 13, 60.2 tam udyamya mahākhaḍgaṃ carma cātha punar balī //
MBh, 7, 15, 16.2 mahābalānāṃ balibhir dānavānāṃ yathā suraiḥ //
MBh, 7, 15, 37.2 vyāghradattasya cākramya bhallābhyām aharad balī //
MBh, 7, 16, 47.1 vihāyainaṃ tataḥ pārthastrigartān pratyayād balī /
MBh, 7, 19, 25.2 evam uktvā kiran bāṇān drupadasya suto balī /
MBh, 7, 20, 28.2 balī śūro maheṣvāso mitrāṇām abhayaṃkaraḥ //
MBh, 7, 20, 49.2 sṛñjayān pāṇḍavāṃścaiva droṇo vyakṣobhayad balī //
MBh, 7, 24, 35.2 vidhūya tad bāṇajālaṃ babhau tava suto balī //
MBh, 7, 24, 38.1 durmukhastu maheṣvāso vīraṃ purujitaṃ balī /
MBh, 7, 30, 29.1 dakṣiṇena tu senāyāḥ kurute kadanaṃ balī /
MBh, 7, 31, 21.2 gajenākṣipya balinā rathaḥ saṃcūrṇitaḥ kṣitau //
MBh, 7, 31, 41.1 etasminn antare jiṣṇur hatvā saṃśaptakān balī /
MBh, 7, 36, 4.1 tataḥ kṛtajñā balinaḥ suhṛdo jitakāśinaḥ /
MBh, 7, 36, 29.2 kuṇḍabhediṃ ca saṃkruddhastribhistrīn avadhīd balī //
MBh, 7, 44, 2.1 sa śakra iva vikrāntaḥ śakrasūnoḥ suto balī /
MBh, 7, 44, 9.1 atha rukmaratho nāma madreśvarasuto balī /
MBh, 7, 46, 2.1 ājāneyaiḥ subalibhir yuktam aśvaistrihāyanaiḥ /
MBh, 7, 46, 12.2 putrāṇāṃ tava vīrāṇāṃ paśyatām avadhīd balī //
MBh, 7, 49, 15.1 alubdho matimān hrīmān kṣamāvān rūpavān balī /
MBh, 7, 52, 31.1 paryāyeṇa vayaṃ sarve kālena balinā hatāḥ /
MBh, 7, 66, 16.1 taiḥ samyag astair balinā kṛtinā citrayodhinā /
MBh, 7, 68, 8.1 balinau spardhinau vīrau kulajau bāhuśālinau /
MBh, 7, 69, 55.1 sa tasyaiva prasādād vai hanyād eva ripur balī /
MBh, 7, 72, 6.1 droṇaḥ pāñcālaputreṇa balī balavatā saha /
MBh, 7, 72, 29.1 hayāṃścaiva catuḥṣaṣṭyā śarāṇāṃ jaghnivān balī /
MBh, 7, 81, 29.1 samutkṣipya ca tāṃ hṛṣṭo nanāda balavad balī /
MBh, 7, 83, 23.1 bako nāma sudurbuddhe rākṣasapravaro balī /
MBh, 7, 91, 34.1 acintayan vai sa śarānnātyarthaṃ saṃbhramād balī /
MBh, 7, 94, 3.2 kiran samantāt sahasā śarān balī samāpatacchyena ivāmiṣaṃ yathā //
MBh, 7, 98, 47.1 sa gāḍhaviddho balinā bhāradvājo mahāyaśāḥ /
MBh, 7, 101, 27.2 cicheda rājño balino yatamānasya saṃyuge //
MBh, 7, 101, 39.2 mahāvyāghro mahāraṇye mṛgaśāvaṃ yathā balī //
MBh, 7, 102, 94.2 suṣeṇaṃ dīrghanetraṃ ca tribhistrīn avadhīd balī //
MBh, 7, 103, 4.3 avāsṛjacca vegena teṣu tān pramathad balī //
MBh, 7, 103, 40.1 gandharvarājaṃ balinaṃ duryodhanakṛtena vai /
MBh, 7, 104, 9.3 tumulenaiva śabdena karṇo 'pyabhyapatad balī //
MBh, 7, 104, 10.2 karṇastu yuddham ākāṅkṣan darśayiṣyan balaṃ balī //
MBh, 7, 105, 25.2 tvaritastvaramāṇābhyāṃ bhrātṛbhyāṃ bhārato balī //
MBh, 7, 106, 19.1 phullatā paṅkajeneva vaktreṇābhyutsmayan balī /
MBh, 7, 108, 28.1 tau vṛṣāviva nardantau balinau vāśitāntare /
MBh, 7, 114, 91.2 śabdaṃ gāṇḍīvaghoṣeṇa kaunteyo 'bhyabhavad balī //
MBh, 7, 119, 12.2 bāhuyuddhaṃ subalinoḥ śakraprahrādayor iva //
MBh, 7, 120, 37.1 hatabhūyiṣṭhayodhaṃ tat kṛtvā tava balaṃ balī /
MBh, 7, 120, 57.1 hatabhūyiṣṭhayodhaṃ tat kṛtvā tava balaṃ balī /
MBh, 7, 130, 23.3 sa tathā pāṇḍuputreṇa balinā nihato 'patat //
MBh, 7, 130, 34.1 tataḥ sutau te balinau śūrau duṣkarṇadurmadau /
MBh, 7, 130, 37.2 mahābalaḥ kamalavibuddhalocano yudhiṣṭhiraṃ nṛpatim apūjayad balī //
MBh, 7, 131, 19.1 rakṣyamāṇaśca balibhiśchādayāmāsa sātyakim /
MBh, 7, 131, 128.2 śatruṃjayaṃ ca balinaṃ śakralokaṃ nināya ha //
MBh, 7, 132, 18.2 jaghāna bhīmaṃ nārācaistam apyabhyavadhīd balī //
MBh, 7, 133, 35.1 bhrātaraścāsya balinaḥ sarvāstreṣu kṛtaśramāḥ /
MBh, 7, 133, 56.1 śūrāśca hi kṛtāstrāśca balinaḥ svargalipsavaḥ /
MBh, 7, 133, 58.1 daivāyattam ahaṃ manye jayaṃ subalinām api /
MBh, 7, 143, 10.2 nākuliṃ pañcaviṃśatyā śarāṇām ārdayad balī //
MBh, 7, 145, 32.1 sa sātyakestu balinaḥ karṇasya ca mahātmanaḥ /
MBh, 7, 145, 34.1 kampayann iva ghoṣeṇa dhanuṣo vasudhāṃ balī /
MBh, 7, 147, 26.1 etau hi balinau śūrau kṛtāstrau jitakāśinau /
MBh, 7, 148, 35.2 sa hi bhīmena balinā jātaḥ suraparākramaḥ //
MBh, 7, 149, 5.1 etasmin antare rājañ jaṭāsurasuto balī /
MBh, 7, 152, 23.1 sa tāḍyamāno balibhir bhīmaseno mahābalaḥ /
MBh, 7, 155, 15.2 sāmarān api lokāṃstrīn ekaḥ karṇo jayed balī //
MBh, 7, 169, 45.1 dravamāṇaṃ tathā kruddhaṃ sātyakiṃ pāṇḍavo balī /
MBh, 7, 169, 45.2 praskandamānam ādāya jagāma balinaṃ balāt //
MBh, 7, 169, 46.2 nigṛhītaḥ pade ṣaṣṭhe balena balināṃ varaḥ //
MBh, 7, 169, 60.2 bhīmabāhvantare sakto visphuratyaniśaṃ balī //
MBh, 7, 171, 11.2 vigāhya tau subalinau māyayāviśatāṃ tadā //
MBh, 7, 171, 39.1 pārṣatastu balī rājan kṛtāstraḥ kṛtaniśramaḥ /
MBh, 8, 4, 101.2 śalaś ca satyavrataduḥśalau ca vyavasthitā balino yoddhukāmāḥ //
MBh, 8, 13, 24.1 na cet paritrāsya imāñ janān bhayād dviṣadbhir evaṃ balibhiḥ prapīḍitān /
MBh, 8, 15, 35.1 hateśvaro dantivaraḥ sukalpitas tvarābhisṛṣṭaḥ pratiśarmago balī /
MBh, 8, 17, 32.2 pāṇḍuputras tribhir bāṇair vakṣasy abhihato balī //
MBh, 8, 18, 64.1 athānyad dhanur ādāya drupadasyātmajo balī /
MBh, 8, 18, 66.2 kṣurapreṇa sutīkṣṇena kārmukaṃ cicchide balī //
MBh, 8, 21, 12.1 tam udadhinibham ādravad balī tvaritataraiḥ samabhidrutaṃ paraiḥ /
MBh, 8, 28, 19.2 bhāṣato bahu kākasya balinaḥ patatāṃ varāḥ /
MBh, 8, 28, 21.1 kathaṃ nu haṃsaṃ balinaṃ vajrāṅgaṃ dūrapātinam /
MBh, 8, 30, 77.1 pratīcīṃ varuṇaḥ pāti pālayann asurān balī /
MBh, 8, 31, 56.2 karoti kadanaṃ caiṣāṃ saṃgrāme dviṣatāṃ balī /
MBh, 8, 34, 29.2 nārācair vimalais tīkṣṇair diśaḥ prādrāvayad balī //
MBh, 8, 37, 38.2 śūreṇa balinā sārdhaṃ pāṇḍavena kirīṭinā //
MBh, 8, 43, 5.1 jighāṃsuḥ puruṣavyāghraṃ bhrātṛbhiḥ sahito balī /
MBh, 8, 43, 22.3 majjantam iva pātāle balino 'py ujjihīrṣavaḥ //
MBh, 8, 43, 47.2 śatāny āyānti vegena balināṃ bhīmatejasām //
MBh, 8, 44, 4.2 yatnena mahatā rājan paryavasthāpayad balī //
MBh, 8, 50, 59.2 antakapratimaḥ krodhe siṃhasaṃhanano balī //
MBh, 8, 51, 19.3 saṃrambhiṇo yuddhaśauṇḍā balino dṛbdhapāṇayaḥ //
MBh, 8, 54, 10.1 tato dhīmān sārathim abravīd balī sa bhīmasenaḥ punar eva hṛṣṭaḥ /
MBh, 8, 56, 56.2 anāśayetāṃ balinaḥ pāñcālān vai tatas tataḥ /
MBh, 8, 66, 10.2 ākramya syandanaṃ padbhyāṃ balena balināṃ varaḥ //
MBh, 8, 67, 31.2 balinārjunakālena nīto 'staṃ karṇabhāskaraḥ //
MBh, 9, 6, 10.1 evaṃ saṃstūyamānastu madrāṇām adhipo balī /
MBh, 9, 9, 11.1 ubhau kṛtāstrau balinau rathacaryāviśāradau /
MBh, 9, 10, 9.1 balibhiḥ pāṇḍavair dṛptair labdhalakṣaiḥ prahāribhiḥ /
MBh, 9, 10, 35.2 samabhyayād ugratejāḥ śaraiścābhyahanad balī //
MBh, 9, 10, 48.1 yayā kailāsabhavane maheśvarasakhaṃ balī /
MBh, 9, 12, 42.1 madrarājena balinā lāghavāccharavṛṣṭibhiḥ /
MBh, 9, 14, 28.3 abhidudrāva vegena madrāṇām adhipaṃ balī //
MBh, 9, 18, 47.1 rathāśvadvipahīnāṃstu tān bhīmo gadayā balī /
MBh, 9, 22, 28.1 gāndhārarājastu punar vākyam āha tato balī /
MBh, 9, 23, 29.2 balinaśca raṇe kṛṣṇa naivāśāmyata vaiśasam //
MBh, 9, 24, 28.2 kareṇa gṛhya mahatīṃ gadām abhyapatad balī /
MBh, 9, 31, 31.3 eka ekena saṃgamya saṃyuge gadayā balī //
MBh, 9, 32, 8.1 balī bhīmaḥ samarthaśca kṛtī rājā suyodhanaḥ /
MBh, 9, 34, 10.1 tato vibhajyamāneṣu baleṣu balināṃ varaḥ /
MBh, 9, 34, 78.1 tatastu camasodbhedam acyutastvagamad balī /
MBh, 9, 36, 20.3 sarasvatyāstaṭe jātaṃ nagaṃ tāladhvajo balī //
MBh, 9, 44, 21.1 tasmai brahmā dadau prīto balino vātaraṃhasaḥ /
MBh, 9, 44, 36.1 vakrānuvakrau balinau meṣavaktrau balotkaṭau /
MBh, 9, 48, 1.2 indratīrthaṃ tato gatvā yadūnāṃ pravaro balī /
MBh, 9, 53, 10.1 nātidūraṃ tato gatvā nagaṃ tāladhvajo balī /
MBh, 9, 56, 7.2 balinau vāraṇau yadvad vāśitārthe madotkaṭau //
MBh, 9, 56, 10.1 samāgamya tato bhūyo bhrātarau balināṃ varau /
MBh, 9, 56, 20.1 vikrīḍantau subalinau maṇḍalāni praceratuḥ /
MBh, 9, 57, 25.1 samaṃ praharatostatra śūrayor balinor mṛdhe /
MBh, 9, 57, 33.2 avākṣipad gadāṃ tasmai vegena mahatā balī //
MBh, 9, 59, 3.3 rāmaḥ praharatāṃ śreṣṭhaścukrodha balavad balī //
MBh, 9, 59, 7.2 tato lāṅgalam udyamya bhīmam abhyadravad balī //
MBh, 9, 59, 9.2 bāhubhyāṃ pīnavṛttābhyāṃ prayatnād balavad balī //
MBh, 9, 60, 34.1 chinnabāhuḥ prāyagatastathā bhūriśravā balī /
MBh, 10, 8, 25.2 rathena śibiraṃ prāyājjighāṃsur dviṣato balī //
MBh, 10, 8, 49.3 draupadeyān abhidrutya khaḍgena vyacarad balī //
MBh, 10, 8, 59.2 ahanat sarvato vīraṃ nānāpraharaṇair balī /
MBh, 10, 9, 20.2 balinaḥ kṛtino nityaṃ sa ca pāpātmavānnṛpa //
MBh, 12, 10, 15.1 vayaṃ hi bāhubalinaḥ kṛtavidyā manasvinaḥ /
MBh, 12, 28, 14.2 balināṃ durbalānāṃ ca hrasvānāṃ mahatām api //
MBh, 12, 49, 30.1 etasmin eva kāle tu kṛtavīryātmajo balī /
MBh, 12, 49, 38.1 arjunastu mahārāja balī nityaṃ śamātmakaḥ /
MBh, 12, 49, 39.1 tasya putrāḥ subalinaḥ śāpenāsan pitur vadhe /
MBh, 12, 75, 9.1 tvatto hi balinaḥ pūrve rājānaḥ sapurohitāḥ /
MBh, 12, 79, 15.1 teṣāṃ ye vedabalinasta utthāya samantataḥ /
MBh, 12, 79, 34.3 sampramūḍheṣu varṇeṣu yadyanyo 'bhibhaved balī //
MBh, 12, 86, 17.1 balātkṛtānāṃ balibhiḥ kṛpaṇaṃ bahu jalpatām /
MBh, 12, 92, 30.2 nihanti balinaṃ dṛptaṃ sa rājño dharma ucyate //
MBh, 12, 102, 3.2 ābhīravaḥ subalinastadbalaṃ sarvapāragam //
MBh, 12, 117, 35.3 dṛṣṭvā balinam atyugraṃ drutaṃ samprādravad bhayāt //
MBh, 12, 117, 39.1 tato rudhiratarṣeṇa balinā śarabho 'nvitaḥ /
MBh, 12, 118, 12.2 pragalbhaṃ dakṣiṇaṃ dāntaṃ balinaṃ yuktakāriṇam //
MBh, 12, 120, 38.2 ripur dveṣṭā durbalo vā balī vā tasmācchatrau naiva heḍed yatātmā //
MBh, 12, 122, 21.2 abalaṃ balino jaghnur nirmaryādam avartata //
MBh, 12, 125, 10.2 sa ca rājā balī tūrṇaṃ sasāra mṛgam antikāt //
MBh, 12, 136, 44.2 balinā saṃniviṣṭasya śatror api parigrahaḥ /
MBh, 12, 136, 113.1 balinau matimantau ca saṃghātaṃ cāpyupāgatau /
MBh, 12, 136, 160.1 aham annaṃ bhavān bhoktā durbalo 'haṃ bhavān balī /
MBh, 12, 136, 169.2 praśāntād api me prājña bhetavyaṃ balinaḥ sadā //
MBh, 12, 137, 107.1 balinā vigraho rājanna kathaṃcit praśasyate /
MBh, 12, 137, 107.2 balinā vigṛhītasya kuto rājyaṃ kutaḥ sukham //
MBh, 12, 173, 34.1 apare bāhubalinaḥ kṛtavidyā manasvinaḥ /
MBh, 12, 178, 2.3 prāṇinām anilo dehān yathā ceṣṭayate balī //
MBh, 12, 300, 7.2 ambhasā balinā kṣipram āpūryata samantataḥ //
MBh, 12, 300, 10.1 bhakṣayāmāsa balavān vāyur aṣṭātmako balī /
MBh, 12, 307, 11.2 balināṃ durbalānāṃ ca hrasvānāṃ mahatām api //
MBh, 12, 308, 74.1 ata etair balair ete balinaḥ svārtham icchatā /
MBh, 12, 314, 13.1 śaktyāṃ tu kampamānāyāṃ viṣṇunā balinā tadā /
MBh, 12, 326, 90.1 samāgateṣu baliṣu pṛthivyāṃ sarvarājasu /
MBh, 12, 337, 30.1 bahavo balinaḥ pṛthvyāṃ daityadānavarākṣasāḥ /
MBh, 13, 18, 24.3 yatnenālpena balinā vārāṇasyāṃ yudhiṣṭhira //
MBh, 13, 50, 12.2 vyāyatā balinaḥ śūrāḥ salileṣvanivartinaḥ /
MBh, 13, 72, 43.1 tathānaḍvāhaṃ brāhmaṇāyātha dhuryaṃ dattvā yuvānaṃ balinaṃ vinītam /
MBh, 13, 80, 30.1 yāsām adhipatiḥ pūṣā māruto balavān balī /
MBh, 13, 105, 16.3 yatrābalā balinaṃ yātayanti tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 141, 3.2 devā nṛpatiśārdūla sahaiva balibhistadā //
MBh, 14, 51, 45.1 smarethāścāpi māṃ nityaṃ bhīmaṃ ca balināṃ varam /
MBh, 14, 75, 10.2 gāṇḍīvam āśritya balī na vyakampata śatruhā //
MBh, 14, 76, 30.1 tāṃstu sarvānnaraśreṣṭhaḥ sarvato vicaran balī /
MBh, 14, 78, 32.2 śarair āśīviṣākāraiḥ punar evārdayad balī //
MBh, 14, 84, 2.1 tataḥ sa punar āvṛtya hayaḥ kāmacaro balī /
MBh, 14, 93, 35.2 vṛddho 'haṃ dhārayiṣyāmi tvaṃ balī bhava putraka //
MBh, 15, 44, 46.1 bhīmaṃ ca balināṃ śreṣṭhaṃ sāntvayāmāsa pārthivaḥ /
Manusmṛti
ManuS, 7, 174.2 tadā tu saṃśrayet kṣipraṃ dhārmikaṃ balinaṃ nṛpam //
Rāmāyaṇa
Rām, Bā, 1, 57.1 tato gṛdhrasya vacanāt sampāter hanumān balī /
Rām, Bā, 16, 2.2 viṣṇoḥ sahāyān balinaḥ sṛjadhvaṃ kāmarūpiṇaḥ //
Rām, Bā, 53, 11.2 balī rājā kṣatriyaś ca pṛthivyāḥ patir eva ca //
Rām, Ay, 72, 18.1 sa balī balavat krodhād gṛhītvā puruṣarṣabhaḥ /
Rām, Ay, 74, 8.1 apare vīraṇastambān balino balavattarāḥ /
Rām, Ār, 11, 2.1 rājā daśaratho nāma jyeṣṭhas tasya suto balī /
Rām, Ār, 21, 9.2 lokahiṃsāvihārāṇāṃ balinām ugratejasām //
Rām, Ār, 26, 10.2 babhūvātīva balinoḥ siṃhakuñjarayor iva //
Rām, Ār, 32, 13.1 amarṣī durjayo jetā vikrānto buddhimān balī /
Rām, Ār, 36, 13.2 balī dattavaro darpād ājagāma tadāśramam //
Rām, Ār, 42, 10.2 saṃdhāya sudṛḍhe cāpe vikṛṣya balavad balī //
Rām, Ār, 49, 13.2 tāṃś cāsya javasampannāñ jaghāna samare balī //
Rām, Ār, 51, 23.1 sa kathaṃ rāghavo vīraḥ sarvāstrakuśalo balī /
Rām, Ār, 54, 9.1 sa te jīvitaśeṣasya rāghavo 'ntakaro balī /
Rām, Ki, 23, 4.2 ṛkṣavānaramukhyās tvāṃ balinaṃ paryupāsate //
Rām, Ki, 24, 18.2 samarthā balinaś caiva nirhariṣyanti vālinam //
Rām, Ki, 32, 17.1 haribhiḥ saṃvṛtadvāraṃ balibhiḥ śastrapāṇibhiḥ /
Rām, Ki, 37, 27.2 prāptāś cādāya balinaḥ pṛthivyāṃ sarvavānarān //
Rām, Ki, 38, 29.2 pratyadṛśyata koṭibhyāṃ dvābhyāṃ parivṛto balī //
Rām, Ki, 39, 2.1 āgatā viniviṣṭāś ca balinaḥ kāmarūpiṇaḥ /
Rām, Su, 1, 14.1 pīḍyamānastu balinā mahendrastena parvataḥ /
Rām, Su, 14, 32.2 saṃśritya tasminniṣasāda vṛkṣe balī harīṇām ṛṣabhastarasvī //
Rām, Su, 20, 39.1 evam uktastu rākṣasyā samutkṣiptastato balī /
Rām, Su, 21, 11.2 balino vīryayuktasya bhāryātvaṃ kiṃ na lapsyase //
Rām, Su, 41, 16.2 balināṃ vānarendrāṇāṃ sugrīvavaśavartinām //
Rām, Su, 42, 1.1 saṃdiṣṭo rākṣasendreṇa prahastasya suto balī /
Rām, Su, 42, 10.1 tarasā tāṃ samutpāṭya cikṣepa balavad balī /
Rām, Su, 45, 22.1 samutpatantaṃ samabhidravad balī sa rākṣasānāṃ pravaraḥ pratāpavān /
Rām, Su, 48, 13.1 tataste rākṣasāḥ prāptā balino yuddhakāṅkṣiṇaḥ /
Rām, Su, 54, 23.1 atipramāṇā balino dīptajihvā mahāviṣāḥ /
Rām, Su, 54, 25.1 sa ca bhūmidharaḥ śrīmān balinā tena pīḍitaḥ /
Rām, Su, 56, 107.3 vyādideśa susaṃkruddho balinaṃ yuddhadurmadam //
Rām, Yu, 4, 28.2 bahubhir balibhir bhīmair vṛtāḥ śatrunibarhaṇaḥ //
Rām, Yu, 17, 30.1 etasya balinaḥ sarve vihārā nāma yūthapāḥ /
Rām, Yu, 17, 40.1 ete duṣprasahā ghorā balinaḥ kāmarūpiṇaḥ /
Rām, Yu, 19, 3.1 ete duṣprasahā rājan balinaḥ kāmarūpiṇaḥ /
Rām, Yu, 19, 24.1 amarṣī durjayo jetā vikrānto buddhimān balī /
Rām, Yu, 21, 25.2 maindaśca dvividaścobhau balināvaśvisaṃbhavau //
Rām, Yu, 26, 14.2 adharmaḥ pragṛhītaśca tenāsmadbalinaḥ pare //
Rām, Yu, 26, 33.2 anuttameṣūttamapauruṣo balī babhūva tūṣṇīṃ samavekṣya rāvaṇam //
Rām, Yu, 39, 23.2 matvā hīnaṃ mayā rājan rāvaṇo 'bhidraved balī //
Rām, Yu, 40, 42.2 āvām iha vyatikrāntau śīghraṃ ca balinau kṛtau //
Rām, Yu, 41, 23.1 te baddhaghaṇṭā balino ghorarūpā niśācarāḥ /
Rām, Yu, 41, 35.1 tataḥ subhīmo bahubhir niśācarair vṛto 'bhiniṣkramya raṇotsuko balī /
Rām, Yu, 46, 42.2 abhidudrāva balinaṃ balī nīlaṃ plavaṃgamam //
Rām, Yu, 46, 42.2 abhidudrāva balinaṃ balī nīlaṃ plavaṃgamam //
Rām, Yu, 48, 45.1 anye ca balinastasya kūṭamudgarapāṇayaḥ /
Rām, Yu, 50, 13.1 eṣa dāśarathī rāmaḥ sugrīvasahito balī /
Rām, Yu, 50, 18.3 na hi te sarvabhūteṣu dṛśyate sadṛśo balī //
Rām, Yu, 52, 1.1 tad uktam atikāyasya balino bāhuśālinaḥ /
Rām, Yu, 58, 3.1 bhrātṛvyasanasaṃtaptastadā devāntako balī /
Rām, Yu, 58, 16.1 athāśvāsya mahātejāḥ kṛcchrād devāntako balī /
Rām, Yu, 58, 48.2 mahāpārśvam upāgamya tasthau tasyāgrato balī //
Rām, Yu, 59, 40.1 tāṃścaiva sarvān sa harīñ śaraiḥ sarvāyasair balī /
Rām, Yu, 59, 48.2 visiṣmiye mahātejā rākṣasendrātmajo balī //
Rām, Yu, 64, 11.2 hanūmaṃstu vivṛtyorastasthau pramukhato balī //
Rām, Yu, 64, 12.2 balī balavatastasya pātayāmāsa vakṣasi //
Rām, Yu, 65, 5.2 nirjagāma gṛhācchubhrād rāvaṇasyājñayā balī //
Rām, Yu, 74, 6.1 tam apraviṣṭaṃ nyagrodhaṃ balinaṃ rāvaṇātmajam /
Rām, Yu, 82, 17.1 jaghāna balinaṃ rāmaḥ sahasranayanātmajam /
Rām, Yu, 82, 31.1 pīḍyamānāstu balinā varadānena rakṣasā /
Rām, Yu, 88, 13.1 etasminn antare kruddho rāghavasyānujo balī /
Rām, Yu, 97, 14.2 vedaproktena vidhinā saṃdadhe kārmuke balī //
Rām, Yu, 107, 20.1 anuraktena balinā śucinā dharmacāriṇā /
Rām, Yu, 111, 7.1 akampanaśca nihato balino 'nye ca rākṣasāḥ /
Rām, Utt, 5, 5.3 mālyavantaṃ sumāliṃ ca māliṃ ca balināṃ varam //
Rām, Utt, 8, 6.1 uvāca rākṣasendraṃ taṃ devarājānujo balī /
Rām, Utt, 16, 7.1 tataḥ pārśvam upāgamya bhavasyānucaro balī /
Rām, Utt, 21, 11.2 rāvaṇo mocayāmāsa vikrameṇa balād balī //
Rām, Utt, 21, 21.2 musalāni śilāvṛkṣānmumocāstrabalād balī //
Rām, Utt, 22, 22.1 narakaḥ śambaro vṛtraḥ śambhuḥ kārttasvaro balī /
Rām, Utt, 26, 30.2 nirbhartsya rākṣaso mohāt pratigṛhya balād balī /
Rām, Utt, 31, 8.1 tam eva divasaṃ so 'tha haihayādhipatir balī /
Rām, Utt, 32, 23.1 nātidīrgheṇa kālena sa tato rākṣaso balī /
Rām, Utt, 33, 22.1 evaṃ balibhyo balinaḥ santi rāghavanandana /
Rām, Utt, 33, 22.1 evaṃ balibhyo balinaḥ santi rāghavanandana /
Rām, Utt, 35, 16.2 na veditā balaṃ yena balī sann arimardanaḥ //
Rām, Utt, 39, 4.1 suṣeṇaṃ śvaśuraṃ śūraṃ tāraṃ ca balināṃ varam /
Rām, Utt, 59, 5.1 ayodhyāyāṃ purā rājā yuvanāśvasuto balī /
Rām, Utt, 61, 9.2 pādapān subahūn gṛhya śatrughne vyasṛjad balī //
Rām, Utt, 71, 15.1 evam uktvā tu tāṃ kanyāṃ dorbhyāṃ gṛhya balād balī /
Rām, Utt, 81, 22.2 pratiṣṭhāna ilo rājā prajāpatisuto balī //
Saundarānanda
SaundĀ, 17, 10.2 ārtāyanaṃ kṣīṇabalo balasthaṃ nirasyamāno balināriṇeva //
SaundĀ, 17, 73.2 saṃbuddhaṃ daśabalinaṃ bhiṣakpradhānaṃ trātāraṃ punarapi cāsmi saṃnatastam //
Agnipurāṇa
AgniPur, 5, 8.2 subāhuṃ yajñahantāraṃ sabalaṃ cāvadhīt balī //
AgniPur, 6, 46.1 vrajāmi rāmamānetuṃ rāmo rājā mato balī /
AgniPur, 6, 49.2 rāmokto bharataścāyān nandigrāme sthito balī //
AgniPur, 10, 4.2 panaso vinato rambhaḥ śarabhaḥ krathano balī //
AgniPur, 11, 5.1 indraṃ jitvendrajiccābhūd rāvaṇādadhiko balī /
Amarakośa
AKośa, 2, 528.2 balino ye sahasreṇa sāhasrāste sahasriṇaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 11.2 ardhaśaktyā niṣevyas tu balibhiḥ snigdhabhojibhiḥ //
AHS, Sū., 3, 4.1 tiktaḥ kaṣāyaḥ kaṭuko balino 'tra rasāḥ kramāt /
AHS, Sū., 3, 6.2 snigdhāś cehāmlalavaṇamadhurā balino rasāḥ //
AHS, Sū., 3, 7.2 balinaḥ śītasaṃrodhāddhemante prabalo 'nalaḥ //
AHS, Sū., 13, 38.1 kaphodreke gade 'nannaṃ balino rogarogiṇoḥ /
AHS, Sū., 27, 18.2 atha snigdhatanuḥ sajjasarvopakaraṇo balī //
AHS, Sū., 27, 42.1 aśuddhau balino 'pyasraṃ na prasthāt srāvayet param /
AHS, Sū., 28, 28.2 ityaśakye subalibhiḥ sugṛhītasya kiṅkaraiḥ //
AHS, Śār., 1, 38.1 balī puruṣakāro hi daivam apyativartate /
AHS, Śār., 3, 84.1 vibhutvād āśukāritvād balitvād anyakopanāt /
AHS, Śār., 5, 57.2 utthāpyamānaḥ saṃmuhyed yo balī durbalo 'pi vā //
AHS, Śār., 5, 106.1 gṛhītvā pāyuhṛdaye kṣīṇadehasya vā balī /
AHS, Nidānasthāna, 2, 59.1 balino guravaḥ stabdhā viśeṣeṇa rasāśritāḥ /
AHS, Nidānasthāna, 2, 65.2 doṣaḥ pravartate teṣāṃ sve kāle jvarayan balī //
AHS, Nidānasthāna, 3, 18.1 kṣayāyopekṣitāḥ sarve balinaścottarottaram /
AHS, Nidānasthāna, 3, 28.1 urasyantaḥkṣate vāyuḥ pittenānugato balī /
AHS, Nidānasthāna, 3, 36.2 yāpyo vā balināṃ tadvat kṣatajo 'bhinavau tu tau //
AHS, Nidānasthāna, 4, 10.2 sa yāpyas tamakaḥ sādhyo navo vā balino bhavet //
AHS, Nidānasthāna, 6, 11.2 nātimādyanti balinaḥ kṛtāhārā mahāśanāḥ //
AHS, Nidānasthāna, 7, 46.2 rūkṣaiḥ saṃgrāhibhir vāyuḥ sve sthāne kupito balī //
AHS, Nidānasthāna, 12, 46.2 balinas tad ajātāmbu yatnasādhyaṃ navotthitam //
AHS, Nidānasthāna, 13, 1.4 tatrānilena balinā kṣiptaṃ pittaṃ hṛdi sthitam //
AHS, Nidānasthāna, 15, 6.2 tebhyo 'nyadoṣapūrṇebhyaḥ prāpya vāvaraṇaṃ balī //
AHS, Cikitsitasthāna, 1, 98.2 āmāśayagate doṣe balinaḥ pālayan balam //
AHS, Cikitsitasthāna, 2, 1.3 ūrdhvagaṃ balino 'vegam ekadoṣānugaṃ navam /
AHS, Cikitsitasthāna, 2, 5.1 saṃtarpaṇotthaṃ balino bahudoṣasya sādhayet /
AHS, Cikitsitasthāna, 2, 8.2 aśnato balino 'śuddhaṃ na dhāryaṃ taddhi rogakṛt //
AHS, Cikitsitasthāna, 3, 42.2 tīkṣṇair virekair balinaṃ saṃsargīṃ cāsya yojayet //
AHS, Cikitsitasthāna, 5, 1.3 balino bahudoṣasya snigdhasvinnasya śodhanam /
AHS, Cikitsitasthāna, 5, 61.2 praseke kalpitān saktūn bhakṣyāṃścādyād balī vamet //
AHS, Cikitsitasthāna, 6, 2.1 balino bahudoṣasya vamataḥ pratataṃ bahu /
AHS, Cikitsitasthāna, 8, 7.2 mahad vā balinaśchittvā vītayantram athāturam //
AHS, Cikitsitasthāna, 9, 67.2 doṣādhikyān na jāyeta balinaṃ taṃ virecayet //
AHS, Cikitsitasthāna, 9, 87.2 balinyasre 'sram evājaṃ mārgaṃ vā ghṛtabharjitam //
AHS, Cikitsitasthāna, 9, 121.2 sa balī sahasā hanyāt tasmāt taṃ tvarayā jayet //
AHS, Cikitsitasthāna, 12, 1.3 mehino balinaḥ kuryād ādau vamanarecane /
AHS, Cikitsitasthāna, 15, 47.2 balinaḥ svauṣadhayutaṃ tailam eraṇḍajaṃ hitam //
AHS, Cikitsitasthāna, 15, 53.2 vātodare 'tha balinaṃ vidāryādiśṛtaṃ ghṛtam //
AHS, Cikitsitasthāna, 15, 59.2 balinaṃ svādusiddhena paitte saṃsnehya sarpiṣā //
AHS, Cikitsitasthāna, 22, 53.1 tasmājjayen navān etān balino nirupadravān /
AHS, Kalpasiddhisthāna, 5, 49.1 uraḥśirorujaṃ sādam ūrvośca janayed balī /
AHS, Utt., 4, 22.2 matsyamāṃsaruciṃ hṛṣṭaṃ tuṣṭaṃ balinam avyatham //
AHS, Utt., 4, 27.2 annād vināpi balinaṃ naṣṭanidraṃ niśācaram //
AHS, Utt., 39, 55.2 evaṃ varṣaprayogena jīved varṣaśataṃ balī //
AHS, Utt., 39, 150.2 samudgake bījakasārakᄆpte lihan balī jīvati kṛṣṇakeśaḥ //
Bodhicaryāvatāra
BoCA, 4, 31.2 kṣaṇātkṣipanti māṃ tatra balinaḥ kleśaśatravaḥ //
BoCA, 10, 22.2 durbalā balinaḥ santu snigdhacittāḥ parasparam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 48.2 samādhineva balinā rāgādīnāṃ balīyasām //
BKŚS, 13, 48.2 tvādṛśām anukampyo hi balināṃ pramadājanaḥ //
BKŚS, 18, 645.1 sarvadaiva hi campāyām asmin balini pālake /
BKŚS, 18, 645.2 balāv iva mahīpāle balirājyaṃ na durlabham //
BKŚS, 22, 247.1 tatra kāpālikaḥ kaścin nihanyād api māṃ balī /
BKŚS, 22, 312.2 saṃtoṣakṣatasattvasattvadayitaḥ saṃsevitaḥ kātarais tasmāt pauruṣamārutena balinā daivādrir unmūlitaḥ //
Daśakumāracarita
DKCar, 1, 1, 24.1 tenābhāṣi bhūbhramaṇabalinā prāñjalinā deva śirasi devasyājñāmādāyainaṃ nirdoṣaṃ veṣaṃ svīkṛtya mālavendranagaraṃ praviśya tatra gūḍhataraṃ vartamānastasya rājñaḥ samastamudantajātaṃ viditvā pratyāgamam //
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
DKCar, 2, 8, 133.0 ahanyanta durbalā balibhiḥ //
Divyāvadāna
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Harivaṃśa
HV, 3, 77.1 vyaṅgaḥ śalyaś ca balinau balaś caiva mahābalaḥ /
HV, 3, 86.1 kādraveyās tu balinaḥ sahasram amitaujasaḥ /
HV, 5, 42.2 dhanur gṛhya pṛṣatkāṃś ca pṛthivīm ārdayad balī //
HV, 10, 13.1 sa tu dvādaśa varṣāṇi dīkṣām tām udvahan balī /
HV, 10, 69.2 divyākṣahṛdayajño vai rājā nalasakho balī //
HV, 23, 131.1 yauvanāśvena samare kṛcchreṇa nihato balī /
HV, 23, 153.1 chittvā bāhusahasraṃ te pramathya tarasā balī /
HV, 23, 156.2 kṛtāstrā balinaḥ śūrā dharmātmāno yaśasvinaḥ //
HV, 28, 2.2 dattātidattau balinau śoṇāśvaḥ śvetavāhanaḥ //
HV, 29, 30.2 hatvā satrājitaṃ yuddhe sahabandhuṃ mahābalī //
Kirātārjunīya
Kir, 13, 13.2 balinaś ca vadhād ṛte 'sya śakyaṃ vrasaṃrakṣaṇam anyathā na kartum //
Kūrmapurāṇa
KūPur, 1, 7, 50.2 putrāstamorajaḥprāyā balinaste niśācarāḥ //
KūPur, 1, 15, 47.2 pādena tāḍayāmāsa vegenorasi taṃ balī //
KūPur, 1, 15, 131.2 daityendreṇātibalinā kṣiptāste śatayojanam //
KūPur, 1, 21, 19.2 kṛtāstrā balinaḥ śūrā dharmātmāno namasvinaḥ //
KūPur, 1, 23, 2.1 uśadgorabhavat putro nāmnā citraratho balī /
KūPur, 1, 42, 17.2 nṛpeṇa balinā caiva pātālasvargavāsinā //
Liṅgapurāṇa
LiPur, 1, 16, 12.2 balāya balināṃ nityaṃ sadā vikaraṇāya te //
LiPur, 1, 16, 13.1 balapramathanāyaiva baline brahmarūpiṇe /
LiPur, 1, 21, 51.1 tarkyātarkyaśarīrāya baline raṃhasāya ca /
LiPur, 1, 30, 21.2 papāta cāśu vai balī munestu saṃnidhau dvijāḥ //
LiPur, 1, 36, 75.2 brāhmaṇā eva rājendra balinaḥ prabhaviṣṇavaḥ //
LiPur, 1, 65, 81.2 khaḍgī śaṅkhī jaṭī jvālī khacaro dyucaro balī //
LiPur, 1, 66, 24.1 divyākṣahṛdayajño vai rājā nalasakho balī /
LiPur, 1, 66, 30.2 tasmācchatarathājjajñe rājā tvilavilo balī //
LiPur, 1, 66, 49.2 nariṣyantasya putro'bhūjjitātmā tu mahābalī //
LiPur, 1, 68, 11.1 kṛtāstrā balinaḥ śūrā dharmātmāno manasvinaḥ /
LiPur, 1, 70, 219.1 yasmātteṣāṃ divā janma balinastena vai divā /
LiPur, 1, 70, 220.1 prāṇebhyo niśijanmāno balino niśi tena te /
LiPur, 1, 73, 2.3 tārapautro mahātejāstārakasya suto balī //
LiPur, 1, 92, 80.1 vyāghrarūpaṃ samāsthāya nihato darpito balī /
LiPur, 1, 97, 11.1 saṃnaddhaiḥ saha saṃnahya śarvaṃ prati yayau balī /
LiPur, 1, 97, 22.2 brahmā balī yauvane vai munayaḥ surapuṅgavaiḥ //
Matsyapurāṇa
MPur, 14, 5.1 sarve yuvāno balinaḥ kusumāyudhasaṃnibhāḥ /
MPur, 24, 4.1 jātamātraḥ sa tejāṃsi sarvāṇyevājayadbalī /
MPur, 43, 43.1 chittvā bāhusahasraṃ te prathamaṃ tarasā balī /
MPur, 43, 45.2 kṛtāstrā balinaḥ śūrā dharmātmāno mahābalāḥ //
MPur, 45, 12.1 taṃ dṛṣṭvā tu mahāśabdaṃ sa cakre ṛkṣarāḍbalī /
MPur, 47, 132.1 giriśāya namo 'rkāya baline ājyapāya ca /
MPur, 48, 46.2 tato'bravīdvṛṣastaṃ vai muñca māṃ balināṃ vara //
MPur, 122, 39.1 ārogyā balinaścaiva sarve maraṇavarjitāḥ /
MPur, 138, 4.1 haraḥ prāpta itīvoktvā balinaste mahāsurāḥ /
MPur, 140, 50.1 atha nandīśvarastūrṇaṃ manomārutavadbalī /
MPur, 146, 13.2 yasyābhūttārakaḥ putraḥ surapramathano balī //
MPur, 146, 46.2 bāḍhamityeva tāmuktvā jagāma tridivaṃ balī //
MPur, 150, 78.1 mumoca śaravṛṣṭiṃ tu tasmai yakṣādhipo balī /
MPur, 150, 187.2 evamājau balī daityaḥ kālanemirmahāsuraḥ //
MPur, 151, 3.2 āruhyājau nimirdaityo hariṃ pratyudyayau balī //
MPur, 153, 16.2 vyālabhogāṅgasaṃnaddhā balino nīlakaṃdharāḥ //
MPur, 153, 45.2 nirbhayā balino yuddhe raṇabhūmau vyavasthitāḥ //
MPur, 153, 107.2 na śekustatra te sthātuṃ raṇe 'tibalino'pi ye //
MPur, 160, 15.1 kumāraṃ sāmaraṃ jaghnurbalino devakaṇṭakāḥ /
MPur, 174, 43.1 śikhinaṃ balinaṃ caiva taptakuṇḍalabhūṣaṇam /
MPur, 175, 8.1 te vadhyamānā balibhirdānavairjitakāśibhiḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 198.2 asibhiḥ śātayiṣyanti balino yamakiṃkarāḥ //
Suśrutasaṃhitā
Su, Sū., 20, 22.2 snigdhavyāyāmabalināṃ viruddhaṃ vitathaṃ bhavet //
Su, Sū., 42, 13.2 jagdhāḥ ṣaḍadhigacchanti balino vaśatāṃ rasāḥ /
Su, Sū., 46, 95.2 śītalā balinaḥ snigdhā mūtralāḥ kaphavardhanāḥ //
Su, Sū., 46, 117.2 mahāhradeṣu balinaḥ svalpe 'mbhasyabalāḥ smṛtāḥ //
Su, Sū., 46, 445.1 balinaḥ kharabhakṣyā ye ye ca dīptāgnayo narāḥ /
Su, Sū., 46, 512.1 bhavedajīrṇaṃ prati yasya śaṅkā snigdhasya jantor balino 'nnakāle /
Su, Nid., 1, 56.2 tadāsyābhyantarāyāmaṃ kurute māruto balī //
Su, Śār., 3, 25.2 gavāṃ māṃse tu balinaṃ sarvakleśasahaṃ tathā //
Su, Śār., 8, 16.1 balino bahudoṣasya vayaḥsthasya śarīriṇaḥ /
Su, Cik., 4, 9.2 nāḍīṃ dattvāsthani bhiṣak cūṣayetpavanaṃ balī //
Su, Cik., 12, 18.1 kārśyakṛdbalināmeṣa sannasyāgneḥ prasādhakaḥ /
Su, Cik., 24, 45.2 vyāyāmo hi sadā pathyo balināṃ snigdhabhojinām //
Su, Cik., 26, 14.1 balinaḥ kṣubdhamanaso nirodhād brahmacaryataḥ /
Su, Cik., 33, 38.1 hareddoṣāṃścalān pakvān balino durbalasya vā /
Su, Utt., 39, 127.1 kramaśaḥ baline deyaṃ vamanaṃ ślaiṣmike jvare /
Su, Utt., 45, 11.1 nādau saṃgrāhyamudriktaṃ yadasṛgbalino 'śnataḥ /
Tantrākhyāyikā
TAkhy, 2, 214.1 sarpāḥ pibanti pavanaṃ na ca durbalās te parṇais tṛṇair vanagajā balino bhavanti /
Varāhapurāṇa
VarPur, 27, 7.1 tasyaivaṃ balinastveko hantā rudraḥ paraṃtapaḥ /
VarPur, 27, 10.2 rakṣasva deva balinastvandhakād duṣṭacetasaḥ //
Viṣṇupurāṇa
ViPur, 1, 5, 34.2 tato hi balino rātrāv asurā devatā divā //
ViPur, 1, 5, 39.1 jyotsnāgame tu balino manuṣyāḥ pitaras tathā /
ViPur, 1, 9, 78.2 tatpānād balino yūyam amarāś ca bhaviṣyatha //
ViPur, 1, 9, 109.1 pīte 'mṛte ca balibhir devair daityacamūs tadā /
ViPur, 1, 21, 20.1 kādraveyās tu balinaḥ sahasram amitaujasaḥ /
ViPur, 4, 2, 15.3 tatra cātibalibhir asurair amarāḥ parājitā bhagavantaṃ viṣṇum ārādhayāṃcakruḥ //
ViPur, 4, 9, 16.1 apradānena ca vijityendram atibalinaḥ svayam indratvaṃ cakruḥ //
ViPur, 4, 24, 141.1 kṛtān kālena balinā kathāśeṣān narādhipān //
ViPur, 4, 24, 143.2 iṣṭāś ca yajñā balino 'tivīryāḥ kṛtās tu kālena kathāvaśeṣāḥ //
ViPur, 5, 8, 8.1 padbhyāmubhābhyāṃ sa tadā paścimābhyāṃ balī balam /
ViPur, 5, 20, 50.2 yad bālabalinoryuddhaṃ madhyasthaiḥ samupekṣyate //
ViPur, 5, 21, 30.2 pitre pradattavānkṛṣṇo balaśca balināṃ varaḥ //
ViPur, 5, 22, 2.1 mahābalaparīvāro magadhādhipatirbalī /
ViPur, 5, 22, 4.2 yuyudhāte samaṃ tasya balinau balisainikaiḥ //
ViPur, 5, 22, 4.2 yuyudhāte samaṃ tasya balinau balisainikaiḥ //
ViPur, 5, 23, 6.1 sa tu vīryamadonmattaḥ pṛthivyāṃ balino nṛpān /
ViPur, 5, 23, 10.1 māgadhena balaṃ kṣīṇaṃ sa kālayavano balī /
ViPur, 5, 28, 2.1 cāruvindaṃ sucāruṃ ca cāruṃ ca balināṃ varam /
ViPur, 5, 29, 21.1 śastrāstravarṣaṃ muñcantaṃ taṃ bhaumaṃ narakaṃ balī /
ViPur, 5, 34, 19.1 yuyudhe ca balenāsya hastyaśvabalinā dvija /
ViPur, 5, 34, 25.1 tato hāhākṛte loke kāśīnāmadhipo balī /
ViPur, 5, 38, 8.2 tasmin evāvatīrṇo 'yaṃ kālakāyo balī kaliḥ //
ViPur, 6, 1, 12.1 yatra tatra kule jāto balī sarveśvaraḥ kalau /
Śatakatraya
ŚTr, 2, 75.2 kintu bravīmi balināṃ purataḥ prasahya kandarpadarpadalane viralā manuṣyāḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 16.2 balasiddhiḥ saumyaphalair balibhiḥ krūrair jayo yuddhe //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 5.0 balasāmye kṛtrimabalatulyatve yatra rasavipākayostulyamātratvaṃ tulyasahāyatvaṃ ca tatra rasādvipāko balī mātrāsahāyavaiṣamye tu yo mātrādhikaḥ sahāyādhiko vā sa balīty arthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 5.0 balasāmye kṛtrimabalatulyatve yatra rasavipākayostulyamātratvaṃ tulyasahāyatvaṃ ca tatra rasādvipāko balī mātrāsahāyavaiṣamye tu yo mātrādhikaḥ sahāyādhiko vā sa balīty arthaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 25.2 durbalān balino rājan mahānto balino mithaḥ //
BhāgPur, 1, 15, 25.2 durbalān balino rājan mahānto balino mithaḥ //
BhāgPur, 1, 16, 26.2 kālena vā te balināṃ balīyasā surārcitaṃ kiṃ hṛtam amba saubhagam //
BhāgPur, 1, 17, 5.1 kastvaṃ maccharaṇe loke balāddhaṃsyabalān balī /
BhāgPur, 3, 30, 1.3 kālyamāno 'pi balino vāyor iva ghanāvaliḥ //
BhāgPur, 4, 10, 7.1 tato niṣkramya balina upadevamahābhaṭāḥ /
BhāgPur, 4, 27, 13.2 gandharvāstasya balinaḥ ṣaṣṭyuttaraśatatrayam //
BhāgPur, 4, 27, 16.2 purañjanapurādhyakṣo gandharvairyuyudhe balī //
BhāgPur, 8, 7, 6.2 dhriyamāṇo 'pi balibhirgauravāt pāṇḍunandana //
BhāgPur, 10, 2, 2.2 yadūnāṃ kadanaṃ cakre balī māgadhasaṃśrayaḥ //
BhāgPur, 11, 9, 2.1 sāmiṣaṃ kuraraṃ jaghnur balino 'nye nirāmiṣāḥ /
Bhāratamañjarī
BhāMañj, 1, 497.1 prajñācakṣurabhūtteṣāṃ dhṛtarāṣṭro 'grajo balī /
BhāMañj, 1, 553.2 āhūya mārutaṃ devaṃ balinaṃ putramāpnuhi //
BhāMañj, 1, 557.1 duryodhano dhārtarāṣṭro jāto yasmindine balī /
BhāMañj, 1, 647.2 snātumabhyudyataṃ droṇaṃ jaṅghāyāmagrahīdbalī //
BhāMañj, 1, 792.1 sa tena balinā gāḍhaṃ pīḍyamāno niśācaraḥ /
BhāMañj, 1, 1088.1 bhīmaseno 'tha saṃbhrāntaḥ śalyaduryodhanau balī /
BhāMañj, 1, 1188.1 balinā bhīmasenena vijayena ca dhanvinā /
BhāMañj, 5, 75.1 sā satī balinā tena yācyamānā punaḥ punaḥ /
BhāMañj, 5, 139.2 durbalo balinākrāntaścauro vā gaṇitāntaraḥ //
BhāMañj, 5, 247.2 balinau jagmatustūrṇaṃ kṛtvā jālaṃ vihāyasā //
BhāMañj, 5, 402.1 savyetaraṃ vaha sakhe bāhuṃ me balināṃ vara /
BhāMañj, 5, 581.1 svayaṃ yudhiṣṭhiro rājā yamau ca balināṃ varau /
BhāMañj, 6, 68.2 ahaṃkāreṇa balinā ghoreṇānena vairiṇā //
BhāMañj, 6, 98.1 tathābhyāsena balinā vātasyeva pramāthinaḥ /
BhāMañj, 6, 193.2 sutasomaṃ vikarṇaśca bhīmasenasutaṃ balī //
BhāMañj, 6, 376.2 sa niṣaṅgaṃ dhanurdīptaṃ nanāda balināṃ varaḥ //
BhāMañj, 7, 22.2 śalyaṃ ca virathaṃ vīro vidadhe balināṃ varam //
BhāMañj, 7, 255.1 nāthe pitari kṛṣṇe ca bhīme ca balināṃ vare /
BhāMañj, 7, 412.2 droṇāya prāhiṇoddīptāṃ śiśupālasuto balī //
BhāMañj, 7, 414.1 dhṛṣṭaketau vinihate jalasaṃdhasuto balī /
BhāMañj, 7, 635.1 athāṅgarājarakṣāyai jaṭāsurasuto balī /
BhāMañj, 9, 18.1 tataḥ śalyena balinā gajeneva sarojinī /
BhāMañj, 10, 36.1 sa bhūmikaṃ tataḥ prāyādbalī yatrāpsaraḥsakhā /
BhāMañj, 13, 232.2 duṣṭakālāya baline jīvāya pavanātmane //
BhāMañj, 13, 299.1 durbalaṃ ghnanti balinaḥ sevante ca parastriyaḥ /
BhāMañj, 13, 382.1 praṇameddeśakālajño balinaṃ ripumudyatam /
BhāMañj, 13, 383.1 sāmnā seveta balinaṃ lubdhaṃ dānena sādhayet /
BhāMañj, 13, 512.1 balibhirvijito rājā bhinnamantro nirāśrayaḥ /
BhāMañj, 13, 534.1 tau dṛṣṭvā balinau bhītaḥ samprāpte prāṇasaṃśaye /
BhāMañj, 13, 535.1 nakulolūkabhīto 'haṃ mārjāraṃ balināṃ varam /
BhāMañj, 13, 557.2 svaputraṃ rājaputraṃ ca bālye 'pi balinau vyadhāt //
BhāMañj, 13, 558.1 tataḥ kadācidvihagaṃ śiśuṃ rājasuto balī /
BhāMañj, 13, 658.1 na kuryādbalinā vairaṃ durbalo darpamāśritaḥ /
BhāMañj, 13, 1149.1 divyo vāyuḥ samānākhyastasyodānaḥ suto balī /
BhāMañj, 13, 1647.1 samānā bhīravaḥ śūrā durbalā balinastathā /
BhāMañj, 16, 47.1 dasyavastatra gopālā balinaḥ paśujīvinaḥ /
BhāMañj, 17, 2.2 namaḥ kālāya baline niḥśvasannityabhāṣata //
Garuḍapurāṇa
GarPur, 1, 4, 25.1 tato hi balino rātrāvasurā devatā divā /
GarPur, 1, 15, 120.2 catuṣpācca dvipāccaiva smṛtirnyāyo yamo balī //
GarPur, 1, 65, 66.1 krūre dakṣiṇavakrā syād balināṃ ca kṣutaṃ sakṛt /
GarPur, 1, 82, 5.1 ānīya kīkaṭe deśe śayanaṃ cākarod balī /
GarPur, 1, 143, 3.1 raghorajastato jāto rājā daśaratho balī /
GarPur, 1, 143, 6.1 viśvāmitrasya yajñe vai subāhuṃ nyavadhīdbalī /
GarPur, 1, 143, 22.1 jaṭāyuṣaṃ vinirbhidya yayau laṅkāṃ tato balī /
GarPur, 1, 143, 46.1 rāvaṇiṃ lakṣmaṇo 'cchinta hyastrādyai rāghavo balī /
GarPur, 1, 147, 45.2 balino guravastasyāviśeṣeṇa rasāśritāḥ //
GarPur, 1, 147, 52.2 doṣaḥ pravartate teṣāṃ sve kāle jvarayanbalī //
GarPur, 1, 149, 2.1 kṣayāyopekṣitāḥ sarve balinaścottarottaram /
GarPur, 1, 149, 10.2 upasyantaḥ kṣato vāyuḥ pittenānugato balī //
GarPur, 1, 149, 19.2 yāpyau vā balināṃ tadvatkṣatajo 'pi navau tu tau //
GarPur, 1, 150, 11.1 sa yāpyastamakaḥ sādhyo narasya balino bhavet /
GarPur, 1, 155, 10.1 nāti mādyanti balinaḥ kṛtāhārā mahāśanāḥ /
GarPur, 1, 156, 47.1 rūkṣaiḥ saṃgrāhibhirvāyurviṭsthāne kupito balī /
GarPur, 1, 162, 2.1 natrānilena balinā kṣiptākṣiptaṃ yadi sthitam /
GarPur, 1, 168, 16.1 vāyuḥ śīto laghuḥ sūkṣmaḥ svaranāśī sthiro balī /
Hitopadeśa
Hitop, 3, 48.1 balinā saha yoddhavyam iti nāsti nidarśanam /
Hitop, 4, 28.8 satyārthau dhārmiko 'nāryo bhrātṛsaṅghātavān balī /
Hitop, 4, 33.1 balinā saha yoddhavyam iti nāsti nidarśanam /
Hitop, 4, 135.1 abhiyoktā balī yasmād alabdhvā na nivartate /
Kathāsaritsāgara
KSS, 1, 3, 48.1 etannimittaṃ yuddhaṃ nau yo balī sa hared iti /
KSS, 3, 1, 16.2 śokāvegena balinā sa gulmaḥ svayamasphuṭat //
KSS, 3, 1, 97.2 sa jātu balinānyena rājñā gatvābhyayujyata //
KSS, 4, 2, 187.2 mātaraṃ svīkuruṣvātha bhavān hi balināṃ varaḥ //
Rasahṛdayatantra
RHT, 19, 7.1 amunā śuddhaśarīraḥ parihatasaṃsargadoṣabalī /
Rasamañjarī
RMañj, 6, 241.1 balino bahudoṣasya vayaḥsthasya śarīriṇaḥ /
Rasendracintāmaṇi
RCint, 2, 22.1 ā ṣaḍguṇaṃ gandhakam alpam alpaṃ kṣipedasau jīrṇabalirbalī syāt /
Rasendracūḍāmaṇi
RCūM, 15, 53.2 punar āpyāyanaṃ prāpya na syāt ṣaṇḍho bhavedbalī //
Rasādhyāya
RAdhy, 1, 113.1 itthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito balī syāt /
Rasārṇava
RArṇ, 18, 27.1 tejo'dhike tathā tejaḥ vāyorapyadhiko balī /
Skandapurāṇa
SkPur, 13, 35.1 bhago nāma tato deva ādityaḥ kāśyapo balī /
Tantrāloka
TĀ, 16, 297.2 tena vijñānayogādibalī prāk samayī bhavan //
Ānandakanda
ĀK, 1, 9, 52.1 māsaṣoḍaśayogena valīpalitajidbalī /
ĀK, 1, 15, 290.1 adṛśyo'sau bhavenmartyaḥ sarvaiśvaryayuto balī /
ĀK, 1, 19, 51.2 balinaḥ syuryatastasmātsūryaḥ kṣīṇarucir bhavet //
ĀK, 1, 19, 54.2 rasasya balinaḥ śītasaṃvṛtatvāddhimāgame //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 7.9, 14.0 tatra deśādīnāṃ yogāditi anuguṇadeśādiyogāt yathā vrīhiḥ pittakartṛtvenāpathyaḥ sa cānūpadeśayogādbhūyastaram apathyo bhavati dhanvadeśe tu hīnabalo bhavati tathā śaratkālasyānuguṇasya yogādbalavānbhavati hemante durbalaḥ saṃyogād yathā sa vrīhir dadhiphāṇitādiyukto balavān madhvādiyuktaśca durbalaḥ vīryād yathā sa evoṣṇīkṛto balavān śītastu durbalaḥ sa eva ca pramāṇātiyogād balī hīnamātrastvabalaḥ ityādyanusartavyam //
Bhāvaprakāśa
BhPr, 7, 3, 168.1 bahvauṣadhikaṣāyeṇa sveditaḥ sa balī bhavet /
BhPr, 7, 3, 168.2 sarpākṣīciñcikāvandhyābhṛṅgābdaiḥ svedito balī /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 18.2 trailokye balinaṃ tasmād asya nāma mahābalam //
GokPurS, 3, 7.2 gṛhītvākāśamārgeṇa yayau khagapatir balī //
GokPurS, 8, 10.3 balī labdhavaraś ca tvam eṣā labdhavarābalā //
Haribhaktivilāsa
HBhVil, 1, 238.1 balitvāt kṛṣṇamantrāṇāṃ saṃskārāpekṣaṇaṃ nahi /
HBhVil, 4, 290.2 vibhīṣaṇena balinā dhruveṇa ca śukena ca //
Mugdhāvabodhinī
MuA zu RHT, 19, 7.2, 6.2 amunā vakṣyamāṇavirecanena yāvakādinā śuddhaśarīraḥ san parihatasaṃsargadoṣabalī bhavati saṃsargeṇa ye doṣāḥ śarīrābhyantarāste saṃsargadoṣāḥ te parihatā jitā yena saḥ parihatasaṃsargadoṣaḥ tena balī balayuktaḥ doṣanivṛttau guṇapravṛttir ityavaśyam //
Rasārṇavakalpa
RAK, 1, 250.2 navanāgabalī vīro vegena garuḍopamaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 17, 15.1 ime ca te bhavantaḥ sattvā balinaḥ palitaśiraso jīrṇavṛddhā mahallakā aśītivarṣikā jātyā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 32, 1.3 yatra siddho mahābhāgaścitrasenasuto balī //
SkPur (Rkh), Revākhaṇḍa, 67, 25.2 dvāvetau balināṃ śreṣṭhau yuyudhāte mahābalau //
SkPur (Rkh), Revākhaṇḍa, 90, 23.1 tālamegho daityapatiḥ sarvānno bādhate balī /
SkPur (Rkh), Revākhaṇḍa, 90, 25.2 tālameghena vo madhye balī tena samaḥ surāḥ /
SkPur (Rkh), Revākhaṇḍa, 140, 4.1 balinā nirjitā yena brahmaviṣṇumaheśvarāḥ /
Sātvatatantra
SātT, 2, 22.1 turye 'ntare sarasi vāraṇarājarājaṃ grāheṇa tīvrabalinā parikarṣayantam /