Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Suśrutasaṃhitā
Varāhapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Ānandakanda

Carakasaṃhitā
Ca, Cik., 4, 28.1 tasmādupekṣyaṃ balino baladoṣavicāriṇā /
Mahābhārata
MBh, 3, 249, 12.2 sauvīravīrāḥ pravarā yuvāno rājānam ete balino 'nuyānti //
MBh, 7, 101, 27.2 cicheda rājño balino yatamānasya saṃyuge //
MBh, 7, 133, 35.1 bhrātaraścāsya balinaḥ sarvāstreṣu kṛtaśramāḥ /
MBh, 7, 145, 32.1 sa sātyakestu balinaḥ karṇasya ca mahātmanaḥ /
MBh, 8, 28, 19.2 bhāṣato bahu kākasya balinaḥ patatāṃ varāḥ /
MBh, 10, 9, 20.2 balinaḥ kṛtino nityaṃ sa ca pāpātmavānnṛpa //
Rāmāyaṇa
Rām, Su, 21, 11.2 balino vīryayuktasya bhāryātvaṃ kiṃ na lapsyase //
Rām, Yu, 17, 30.1 etasya balinaḥ sarve vihārā nāma yūthapāḥ /
Rām, Yu, 52, 1.1 tad uktam atikāyasya balino bāhuśālinaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 42.1 aśuddhau balino 'pyasraṃ na prasthāt srāvayet param /
AHS, Nidānasthāna, 4, 10.2 sa yāpyas tamakaḥ sādhyo navo vā balino bhavet //
AHS, Nidānasthāna, 12, 46.2 balinas tad ajātāmbu yatnasādhyaṃ navotthitam //
AHS, Cikitsitasthāna, 1, 98.2 āmāśayagate doṣe balinaḥ pālayan balam //
AHS, Cikitsitasthāna, 2, 1.3 ūrdhvagaṃ balino 'vegam ekadoṣānugaṃ navam /
AHS, Cikitsitasthāna, 2, 5.1 saṃtarpaṇotthaṃ balino bahudoṣasya sādhayet /
AHS, Cikitsitasthāna, 2, 8.2 aśnato balino 'śuddhaṃ na dhāryaṃ taddhi rogakṛt //
AHS, Cikitsitasthāna, 5, 1.3 balino bahudoṣasya snigdhasvinnasya śodhanam /
AHS, Cikitsitasthāna, 6, 2.1 balino bahudoṣasya vamataḥ pratataṃ bahu /
AHS, Cikitsitasthāna, 8, 7.2 mahad vā balinaśchittvā vītayantram athāturam //
AHS, Cikitsitasthāna, 12, 1.3 mehino balinaḥ kuryād ādau vamanarecane /
AHS, Cikitsitasthāna, 15, 47.2 balinaḥ svauṣadhayutaṃ tailam eraṇḍajaṃ hitam //
Kirātārjunīya
Kir, 13, 13.2 balinaś ca vadhād ṛte 'sya śakyaṃ vrasaṃrakṣaṇam anyathā na kartum //
Suśrutasaṃhitā
Su, Sū., 42, 13.2 jagdhāḥ ṣaḍadhigacchanti balino vaśatāṃ rasāḥ /
Su, Sū., 46, 512.1 bhavedajīrṇaṃ prati yasya śaṅkā snigdhasya jantor balino 'nnakāle /
Su, Śār., 8, 16.1 balino bahudoṣasya vayaḥsthasya śarīriṇaḥ /
Su, Cik., 26, 14.1 balinaḥ kṣubdhamanaso nirodhād brahmacaryataḥ /
Su, Cik., 33, 38.1 hareddoṣāṃścalān pakvān balino durbalasya vā /
Su, Utt., 45, 11.1 nādau saṃgrāhyamudriktaṃ yadasṛgbalino 'śnataḥ /
Varāhapurāṇa
VarPur, 27, 7.1 tasyaivaṃ balinastveko hantā rudraḥ paraṃtapaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 27, 13.2 gandharvāstasya balinaḥ ṣaṣṭyuttaraśatatrayam //
Garuḍapurāṇa
GarPur, 1, 150, 11.1 sa yāpyastamakaḥ sādhyo narasya balino bhavet /
Ānandakanda
ĀK, 1, 19, 54.2 rasasya balinaḥ śītasaṃvṛtatvāddhimāgame //