Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Viṣṇupurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 96, 31.1 tau vṛṣāviva nardantau balinau vāśitāntare /
MBh, 1, 141, 23.6 balena balinau mattāvanyonyavadhakāṅkṣiṇau /
MBh, 1, 181, 22.2 balinau yugapan mattau spardhayā ca balena ca //
MBh, 1, 201, 19.1 māyāvidāvastravidau balinau kāmarūpiṇau /
MBh, 1, 202, 13.2 tān sarvān prasabhaṃ dṛṣṭvā balinau jaghnatustadā //
MBh, 4, 21, 52.2 niśīthe paryakarṣetāṃ balinau niśi nirjane //
MBh, 5, 22, 16.1 sucetasau balinau śīghrahastau suśikṣitau bhrātarau phalgunena /
MBh, 6, 48, 57.2 balinau samare śūrāvanyonyasadṛśāvubhau //
MBh, 7, 68, 8.1 balinau spardhinau vīrau kulajau bāhuśālinau /
MBh, 7, 108, 28.1 tau vṛṣāviva nardantau balinau vāśitāntare /
MBh, 7, 130, 34.1 tataḥ sutau te balinau śūrau duṣkarṇadurmadau /
MBh, 7, 147, 26.1 etau hi balinau śūrau kṛtāstrau jitakāśinau /
MBh, 7, 171, 11.2 vigāhya tau subalinau māyayāviśatāṃ tadā //
MBh, 9, 9, 11.1 ubhau kṛtāstrau balinau rathacaryāviśāradau /
MBh, 9, 56, 20.1 vikrīḍantau subalinau maṇḍalāni praceratuḥ /
MBh, 12, 136, 113.1 balinau matimantau ca saṃghātaṃ cāpyupāgatau /
Rāmāyaṇa
Rām, Yu, 21, 25.2 maindaśca dvividaścobhau balināvaśvisaṃbhavau //
Rām, Yu, 40, 42.2 āvām iha vyatikrāntau śīghraṃ ca balinau kṛtau //
Harivaṃśa
HV, 3, 77.1 vyaṅgaḥ śalyaś ca balinau balaś caiva mahābalaḥ /
HV, 28, 2.2 dattātidattau balinau śoṇāśvaḥ śvetavāhanaḥ //
Viṣṇupurāṇa
ViPur, 5, 22, 4.2 yuyudhāte samaṃ tasya balinau balisainikaiḥ //
Bhāratamañjarī
BhāMañj, 5, 247.2 balinau jagmatustūrṇaṃ kṛtvā jālaṃ vihāyasā //