Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 20, 17.2 saṃhārān nāma durdharṣān durākrāmān balīyasaḥ //
Rām, Ār, 25, 24.1 tatas tu tad bhīmabalaṃ mahāhave samīkṣya rāmeṇa hataṃ balīyasā /
Rām, Ār, 39, 4.2 icchanti tvāṃ vinaśyantam uparuddhaṃ balīyasā //
Rām, Ār, 63, 15.2 hriyamāṇā mayā dṛṣṭā rāvaṇena balīyasā //
Rām, Ār, 64, 22.2 sītām abhyavapan no vai rāvaṇena balīyasā //
Rām, Ki, 8, 31.2 paruṣāṇi ca saṃśrāvya nirdhūto 'smi balīyasā //
Rām, Ki, 15, 20.2 vigrahaṃ mā kṛthā vīra bhrātrā rājan balīyasā //
Rām, Ki, 53, 12.1 vigṛhyāsanam apy āhur durbalena balīyasaḥ /
Rām, Ki, 56, 11.1 evaṃ gṛdhro hatas tena rāvaṇena balīyasā /
Rām, Ki, 57, 2.2 yamākhyāta hataṃ yuddhe rāvaṇena balīyasā //
Rām, Su, 2, 42.2 na hyastyaviditaṃ kiṃcid rākṣasānāṃ balīyasām //
Rām, Yu, 46, 2.1 dadarśa mahatī senā vānarāṇāṃ balīyasām /
Rām, Yu, 54, 13.1 vadhyamānāstu te vīrā rākṣasena balīyasā /
Rām, Yu, 55, 65.1 tataḥ sa saṃjñām upalabhya kṛcchrād balīyasastasya bhujāntarasthaḥ /
Rām, Yu, 88, 40.1 tām api prahitāṃ śaktiṃ rāvaṇena balīyasā /
Rām, Yu, 88, 42.1 tasya niṣkarṣataḥ śaktiṃ rāvaṇena balīyasā /
Rām, Yu, 113, 8.1 haraṇaṃ cāpi vaidehyā rāvaṇena balīyasā /
Rām, Yu, 116, 3.1 dhuram ekākinā nyastām ṛṣabheṇa balīyasā /
Rām, Utt, 21, 12.1 preteṣu mucyamāneṣu rākṣasena balīyasā /
Rām, Utt, 25, 26.1 sā hṛtā madhunā rājan rākṣasena balīyasā /