Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Pāraskaragṛhyasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāmasūtra
Matsyapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Skandapurāṇa
Tantrasāra
Ānandakanda
Dhanurveda

Aitareyabrāhmaṇa
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
Atharvaveda (Śaunaka)
AVŚ, 3, 29, 3.2 sa nākam abhyārohati yatra śulko na kriyate abalena balīyase //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 16.5 mitrasya cakṣurdharuṇaṃ balīyastejo yaśasvi sthaviraṃ samiddham /
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 5.2 mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddham /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 14.5 atho abalīyān balīyāṃsam āśaṃsate dharmeṇa /
BĀU, 1, 4, 14.5 atho abalīyān balīyāṃsam āśaṃsate dharmeṇa /
Gautamadharmasūtra
GautDhS, 1, 6, 20.1 vittabandhukarmajātividyāvayāṃsi mānyāni parabalīyāṃsi //
Gopathabrāhmaṇa
GB, 2, 4, 10, 13.0 atha yadābhyety atha balīyas tapati //
GB, 2, 4, 10, 14.0 tasmād balīyasyā vācā mādhyaṃdine savane śaṃset //
Kauśikasūtra
KauśS, 10, 2, 30.1 ye jayanti te balīyāṃsa eva manyante //
Pāraskaragṛhyasūtra
PārGS, 2, 2, 11.3 yajñopavītam asi yajñasya tvā yajñopavītenopanahyāmītyathājinaṃ prayacchati mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddhaṃ anāhanasyaṃ vasanaṃ jariṣṇuḥ parīdaṃ vājyajinaṃ dadhe 'hamiti daṇḍaṃ prayacchati //
Vaitānasūtra
VaitS, 3, 10, 21.5 balīyasyā mādhyaṃdine /
Vārāhagṛhyasūtra
VārGS, 5, 9.6 ity ahataṃ vāsa ācchādya mitrasya cakṣur dharaṇaṃ balīyastejo yaśasvi sthaviraṃ ca dhṛṣṇu /
Vārāhaśrautasūtra
VārŚS, 3, 2, 6, 30.0 edyaṃtānāt saṃminoty agniṣṭhāṁ hrasīyasa itarān yadi kāmayeta ojīyasī syād abalīyaḥ kṣatram iti ye dakṣiṇato 'gniṣṭhāt tān varṣīyasaḥ kuryāt //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 8.0 śrutir hi balīyasy ānumānikād ācārāt //
ĀpDhS, 1, 30, 9.0 vipratiṣedhe śrutilakṣaṇaṃ balīyaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 4, 1, 3, 1.2 etannvadhyātmam indro ha yatra vṛtrāya vajram prajahāra so 'balīyān manyamāno nāstṛṣītīva bibhyan nilayāṃcakre tadevāpi devā apanyalayanta //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 16.2 indrasya vajro 'si tena me radhyeti tena rājā rājabhrātaramātmano 'balīyāṃsaṃ kurute //
ŚBM, 5, 4, 4, 17.2 indrasya vajro 'si tena me radhyeti tena rājabhrātā sūtaṃ vā sthapatiṃ vātmano 'balīyāṃsaṃ kurute //
ŚBM, 5, 4, 4, 18.2 indrasya vajro 'si tena me radhyeti tena sūto vā sthapatirvā grāmaṇyamātmano 'balīyāṃsaṃ kurute //
ŚBM, 5, 4, 4, 19.2 indrasya vajro 'si tena me radhyeti tena grāmaṇīḥ sajātamātmano 'balīyāṃsaṃ kurute tadyadevaṃ samprayacchante net pāpavasyasam asad yathāpūrvamasaditi tasmādevaṃ samprayacchante //
ŚBM, 5, 5, 4, 8.2 idaṃ vai mā somādantaryantīti sa yathā balīyān abalīyasa evam anupahūta eva yo droṇakalaśe śukra āsa tam bhakṣayāṃcakāra sa hainaṃ jihiṃsa so 'sya viṣvaṅṅeva prāṇebhyo dudrāva mukhāddhaivāsya na dudrāva tasmātprāyaścittirāsa sa yaddhāpi mukhād adroṣyan na haiva prāyaścittir abhaviṣyat //
ŚBM, 5, 5, 4, 8.2 idaṃ vai mā somādantaryantīti sa yathā balīyān abalīyasa evam anupahūta eva yo droṇakalaśe śukra āsa tam bhakṣayāṃcakāra sa hainaṃ jihiṃsa so 'sya viṣvaṅṅeva prāṇebhyo dudrāva mukhāddhaivāsya na dudrāva tasmātprāyaścittirāsa sa yaddhāpi mukhād adroṣyan na haiva prāyaścittir abhaviṣyat //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 1, 30.0 mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samṛddham anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājy ajinaṃ dadhe 'ham //
Arthaśāstra
ArthaŚ, 1, 4, 14.1 balīyān abalaṃ hi grasate daṇḍadharābhāve //
Buddhacarita
BCar, 14, 24.1 vāhyante gajabhūtāśca balīyāṃso 'pi durbalaiḥ /
Carakasaṃhitā
Ca, Sū., 11, 62.2 godhā lāṅgulabaddhevākṛṣyamāṇā balīyasā //
Ca, Nid., 4, 4.2 yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānubadhnantyathavā kālaprakarṣād abalīyāṃso 'thavānubadhnanti na tadā vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo vā bhavantyayathoktasarvaliṅgā vā viparyaye viparītāḥ iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ //
Mahābhārata
MBh, 1, 26, 1.2 spṛṣṭamātrā tu padbhyāṃ sā garuḍena balīyasā /
MBh, 1, 84, 6.2 tat tat prāpya na vihanyeta dhīro diṣṭaṃ balīya iti matvātmabuddhyā //
MBh, 1, 84, 8.2 diṣṭaṃ balīya iti manyamāno na saṃjvaren nāpi hṛṣyet kadācit /
MBh, 1, 141, 8.3 kuñjarasyeva pādena viniṣpiṣṭaṃ balīyasaḥ //
MBh, 1, 151, 18.26 evaṃ nihanyamānaḥ san rākṣasena balīyasā /
MBh, 1, 179, 12.2 durbalā hi balīyāṃso viprā hi brahmatejasā //
MBh, 1, 193, 14.2 asmān balavato jñātvā naśiṣyanty abalīyasaḥ //
MBh, 1, 214, 12.2 rājate sakalā pṛthvī pāṇḍavena balīyasā /
MBh, 2, 38, 11.1 yasya cānena dharmajña bhuktam annaṃ balīyasaḥ /
MBh, 2, 68, 9.2 adīkṣitānām ajināni yadvad balīyasāṃ paśyata pāṇḍavānām //
MBh, 3, 23, 23.1 na śatrur avamantavyo durbalo 'pi balīyasā /
MBh, 3, 30, 10.2 balīyasāṃ manuṣyāṇāṃ tyajatyātmānam antataḥ //
MBh, 3, 30, 33.1 ākruṣṭas tāḍitaḥ kruddhaḥ kṣamate yo balīyasā /
MBh, 3, 31, 28.1 yathā vāyos tṛṇāgrāṇi vaśaṃ yānti balīyasaḥ /
MBh, 3, 34, 4.1 gomāyuneva siṃhānāṃ durbalena balīyasām /
MBh, 3, 138, 6.3 tathā hi nihataḥ śete rākṣasena balīyasā //
MBh, 3, 176, 22.1 gṛhītasya tvayā rājan prāṇino 'pi balīyasaḥ /
MBh, 3, 200, 18.2 srotasāsakṛd ākṣiptaṃ hriyamāṇaṃ balīyasā //
MBh, 3, 225, 15.1 samīraṇenāpi samo balena samīraṇasyaiva suto balīyān /
MBh, 3, 258, 1.3 rakṣasā jānakī tasya hṛtā bhāryā balīyasā //
MBh, 4, 21, 8.2 na caivālabhathāstrāṇam abhipannā balīyasā //
MBh, 4, 21, 51.1 pātito bhuvi bhīmastu kīcakena balīyasā /
MBh, 5, 9, 21.2 śatruḥ pravṛddho nopekṣyo durbalo 'pi balīyasā //
MBh, 5, 20, 15.2 sa ca hetur na mantavyo balīyāṃsastathā hi te //
MBh, 5, 31, 1.3 utābalaṃ balīyāṃsaṃ dhātā prakurute vaśe //
MBh, 5, 31, 14.2 yathā balīyasaḥ santastat sarvaṃ kuravo viduḥ //
MBh, 5, 34, 35.1 etayopamayā dhīraḥ saṃnameta balīyase /
MBh, 5, 34, 35.2 indrāya sa praṇamate namate yo balīyase //
MBh, 5, 42, 16.3 dharmeṇādharmaṃ praṇudatīha vidvān dharmo balīyān iti tasya viddhi //
MBh, 5, 43, 11.1 saṃbhogasaṃvid dviṣam edhamāno dattānutāpī kṛpaṇo 'balīyān /
MBh, 5, 50, 47.1 balīyaḥ sarvato diṣṭaṃ puruṣasya viśeṣataḥ /
MBh, 5, 70, 73.1 sarvathā tvetad ucitaṃ durbaleṣu balīyasām /
MBh, 5, 81, 13.2 na ca śatrur avajñeyaḥ prākṛto 'pi balīyasā //
MBh, 6, 10, 8.1 anyeṣāṃ ca mahārāja kṣatriyāṇāṃ balīyasām /
MBh, 6, 91, 63.1 tad avekṣya kṛtaṃ karma rākṣasena balīyasā /
MBh, 7, 102, 97.1 vadhyamānā mahārāja putrāstava balīyasā /
MBh, 7, 130, 21.1 tasya muṣṭihatasyājau pāṇḍavena balīyasā /
MBh, 7, 157, 7.1 kuṇer yathā hastagataṃ hriyed bilvaṃ balīyasā /
MBh, 7, 169, 47.1 avaruhya rathāt taṃ tu hriyamāṇaṃ balīyasā /
MBh, 8, 17, 90.1 sa vadhyamānaḥ samare kṛtāstreṇa balīyasā /
MBh, 8, 18, 42.1 niruddhaḥ pārṣatas tena gautamena balīyasā /
MBh, 10, 17, 18.2 jaṅgamāni ca bhūtāni durbalāni balīyasām //
MBh, 12, 58, 17.1 na ca śatrur avajñeyo durbalo 'pi balīyasā /
MBh, 12, 59, 52.2 avamardaḥ pratīghātastathaiva ca balīyasām //
MBh, 12, 67, 11.1 etayopamayā dhīraḥ saṃnameta balīyase /
MBh, 12, 67, 11.2 indrāya sa praṇamate namate yo balīyase //
MBh, 12, 69, 14.2 amātyaiḥ saha saṃmantrya kuryāt saṃdhiṃ balīyasā //
MBh, 12, 69, 32.1 yadā tu pīḍito rājā bhaved rājñā balīyasā /
MBh, 12, 104, 28.1 praṇipātaṃ ca gaccheta kāle śatror balīyasaḥ /
MBh, 12, 105, 22.2 diṣṭaṃ balīya iti manyamānās te paṇḍitāstat satāṃ sthānam āhuḥ //
MBh, 12, 128, 3.1 paracakrābhiyātasya durbalasya balīyasā /
MBh, 12, 128, 14.2 dharmaṃ prāpya nyāyavṛttim abalīyānna vindati //
MBh, 12, 129, 3.1 paracakrābhiyātasya durbalasya balīyasā /
MBh, 12, 136, 175.1 śatrūn samyag vijānanti durbalā ye balīyasaḥ /
MBh, 12, 136, 185.1 śatrusādhāraṇe kṛtye kṛtvā saṃdhiṃ balīyasā /
MBh, 12, 136, 206.1 śatrusādhāraṇe kṛtye kṛtvā saṃdhiṃ balīyasā /
MBh, 12, 151, 26.1 evaṃ yo rājaśārdūla durbalaḥ san balīyasā /
MBh, 12, 161, 45.2 bhūtāni sarvāṇi vidhir niyuṅkte vidhir balīyān iti vitta sarve //
MBh, 12, 203, 42.2 karmaṇā nīyate 'nyatra svakṛtena balīyasā //
MBh, 12, 220, 102.1 kālenākramya loke 'smin pacyamāne balīyasā /
MBh, 12, 318, 35.2 srotasā sahasā kṣiptaṃ hriyamāṇaṃ balīyasā //
MBh, 13, 14, 55.1 ardyamānāśca vibudhā graheṇa subalīyasā /
MBh, 13, 94, 33.3 balīyāṃso durbalavad bibhemyaham ataḥ param //
MBh, 13, 96, 13.1 purā prapaśyāmi pareṇa martyān balīyasā durbalān bhujyamānān /
MBh, 15, 11, 16.1 durbalāścāpi satataṃ nāvaṣṭabhyā balīyasā /
Rāmāyaṇa
Rām, Bā, 20, 17.2 saṃhārān nāma durdharṣān durākrāmān balīyasaḥ //
Rām, Ār, 25, 24.1 tatas tu tad bhīmabalaṃ mahāhave samīkṣya rāmeṇa hataṃ balīyasā /
Rām, Ār, 39, 4.2 icchanti tvāṃ vinaśyantam uparuddhaṃ balīyasā //
Rām, Ār, 63, 15.2 hriyamāṇā mayā dṛṣṭā rāvaṇena balīyasā //
Rām, Ār, 64, 22.2 sītām abhyavapan no vai rāvaṇena balīyasā //
Rām, Ki, 8, 31.2 paruṣāṇi ca saṃśrāvya nirdhūto 'smi balīyasā //
Rām, Ki, 15, 20.2 vigrahaṃ mā kṛthā vīra bhrātrā rājan balīyasā //
Rām, Ki, 53, 12.1 vigṛhyāsanam apy āhur durbalena balīyasaḥ /
Rām, Ki, 56, 11.1 evaṃ gṛdhro hatas tena rāvaṇena balīyasā /
Rām, Ki, 57, 2.2 yamākhyāta hataṃ yuddhe rāvaṇena balīyasā //
Rām, Su, 2, 42.2 na hyastyaviditaṃ kiṃcid rākṣasānāṃ balīyasām //
Rām, Yu, 46, 2.1 dadarśa mahatī senā vānarāṇāṃ balīyasām /
Rām, Yu, 54, 13.1 vadhyamānāstu te vīrā rākṣasena balīyasā /
Rām, Yu, 55, 65.1 tataḥ sa saṃjñām upalabhya kṛcchrād balīyasastasya bhujāntarasthaḥ /
Rām, Yu, 88, 40.1 tām api prahitāṃ śaktiṃ rāvaṇena balīyasā /
Rām, Yu, 88, 42.1 tasya niṣkarṣataḥ śaktiṃ rāvaṇena balīyasā /
Rām, Yu, 113, 8.1 haraṇaṃ cāpi vaidehyā rāvaṇena balīyasā /
Rām, Yu, 116, 3.1 dhuram ekākinā nyastām ṛṣabheṇa balīyasā /
Rām, Utt, 21, 12.1 preteṣu mucyamāneṣu rākṣasena balīyasā /
Rām, Utt, 25, 26.1 sā hṛtā madhunā rājan rākṣasena balīyasā /
Saundarānanda
SaundĀ, 2, 3.1 balīyān sattvasampannaḥ śrutavān buddhimānapi /
SaundĀ, 16, 71.1 anādikālopacitātmakatvād balīyasaḥ kleśagaṇasya caiva /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 15.2 sarvakope balīyāṃsaṃ śeṣadoṣāvirodhataḥ //
Bodhicaryāvatāra
BoCA, 9, 90.1 balīyasābhibhūtatvādyadi tan nānubhūyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 88.1 anarthānāṃ balīyastvād acireṇaiva durbhagā /
BKŚS, 5, 48.2 samādhineva balinā rāgādīnāṃ balīyasām //
BKŚS, 15, 155.1 khe saṃgrāmayamāṇāyāḥ saha bhrātrā balīyasā /
BKŚS, 28, 59.2 madhyaṃdine jvareṇaiva khedyamānā balīyasā //
Kirātārjunīya
Kir, 6, 5.2 sa dadarśa vetasavanācaritāṃ praṇatiṃ balīyasi samṛddhikarīm //
Kir, 14, 63.2 balīyasā tad vidhineva pauruṣaṃ balaṃ nirastaṃ na rarāja jiṣṇunā //
Kāmasūtra
KāSū, 2, 5, 34.1 deśasātmyāt prakṛtisātmyaṃ balīya iti suvarṇanābhaḥ /
Matsyapurāṇa
MPur, 38, 6.2 tattatprāpya na vihanyeta dhīro diṣṭaṃ balīya iti matvātmabuddhyā //
MPur, 38, 8.2 diṣṭaṃ balīya iti manyamāno na saṃjvarennāpi hṛṣyet kadācit //
MPur, 153, 121.1 sainyeṣu grasyamāneṣu dānavena balīyasā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 23, 9.0 kiṃtu bhāvasya balīyastvāt pravṛtter utpannasvabhāvaḥ karomīti kṛtam eva bhavati //
Saṃvitsiddhi
SaṃSi, 1, 201.1 maivaṃ smārthān paribhavaḥ pratyakṣeṇa balīyasā /
Suśrutasaṃhitā
Su, Sū., 42, 13.3 yathā prakupitā doṣā vaśaṃ yānti balīyasaḥ //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Utt., 7, 12.2 yathādoṣaṃ ca rajyeta dṛṣṭirdoṣe balīyasi //
Su, Utt., 51, 53.2 balīyasi kaphagraste vamanaṃ savirecanam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.18 virodhe hi balīyasā durbalaṃ bādhyate /
Yogasūtrabhāṣya
YSBhā zu YS, 4, 10.1, 14.1 tayor mānasaṃ balīyaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 26.2 kālena vā te balināṃ balīyasā surārcitaṃ kiṃ hṛtam amba saubhagam //
BhāgPur, 3, 27, 7.2 brahmacaryeṇa maunena svadharmeṇa balīyasā //
BhāgPur, 3, 27, 22.1 jñānena dṛṣṭatattvena vairāgyeṇa balīyasā /
BhāgPur, 3, 33, 24.1 bhaktipravāhayogena vairāgyeṇa balīyasā /
BhāgPur, 4, 3, 16.3 te yady anutpāditadoṣadṛṣṭayo balīyasānātmyamadena manyunā //
BhāgPur, 4, 10, 3.1 uttamastvakṛtodvāho mṛgayāyāṃ balīyasā /
BhāgPur, 8, 7, 7.2 āsan svapauruṣe naṣṭe daivenātibalīyasā //
Bhāratamañjarī
BhāMañj, 1, 498.1 sutāṃ gāndhārarājasya subalasya balīyasaḥ /
BhāMañj, 13, 1797.2 hantuṃ śikhaṇḍinaḥ śaktirvinā kālādbalīyasaḥ //
BhāMañj, 14, 163.2 āryaputra tvayātithyaṃ prāptaṃ putrādbalīyasaḥ //
Hitopadeśa
Hitop, 2, 151.2 anucitakāryārambhaḥ svajanavirodho balīyasā spardhā /
Hitop, 4, 48.1 sadādharmabalīyastvād devabrāhmaṇanindakaḥ /
Hitop, 4, 114.7 balīyasābhiyuktas tu nṛpo nānyapratikriyaḥ /
Kathāsaritsāgara
KSS, 3, 1, 11.2 sa cānyenābhiyukto 'bhūnnṛpeṇātibalīyasā //
KSS, 5, 3, 15.2 kṣiptā evāmbunākṛṣya karmaṇeva balīyasā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 10.0 yasmādyadeva vīryavadbalīyastadeva yogasyābhiṣvaṅgajanitasya saṃśleṣasya kāraṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 11.0 yata evaṃ tasmādrāgasya dveṣād balīyastvāt sahānavasthānadoṣo na doṣaḥ //
Skandapurāṇa
SkPur, 4, 28.1 kiṃ paraṃ sarvabhūtānāṃ balīyaścāpi sarvataḥ /
Tantrasāra
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
Ānandakanda
ĀK, 1, 19, 55.2 tato balīyān koṣṭhāgnis tasmin svalpāśano yadi //
Dhanurveda
DhanV, 1, 221.1 bhīruḥ palāyamāṇo'pi na hantavyo balīyasā /