Occurrences

Baudhāyanagṛhyasūtra
Pāraskaragṛhyasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Mahābhārata
Kāmasūtra
Matsyapurāṇa
Yogasūtrabhāṣya
Mṛgendraṭīkā
Skandapurāṇa

Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 16.5 mitrasya cakṣurdharuṇaṃ balīyastejo yaśasvi sthaviraṃ samiddham /
Pāraskaragṛhyasūtra
PārGS, 2, 2, 11.3 yajñopavītam asi yajñasya tvā yajñopavītenopanahyāmītyathājinaṃ prayacchati mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddhaṃ anāhanasyaṃ vasanaṃ jariṣṇuḥ parīdaṃ vājyajinaṃ dadhe 'hamiti daṇḍaṃ prayacchati //
Vārāhagṛhyasūtra
VārGS, 5, 9.6 ity ahataṃ vāsa ācchādya mitrasya cakṣur dharaṇaṃ balīyastejo yaśasvi sthaviraṃ ca dhṛṣṇu /
Vārāhaśrautasūtra
VārŚS, 3, 2, 6, 30.0 edyaṃtānāt saṃminoty agniṣṭhāṁ hrasīyasa itarān yadi kāmayeta ojīyasī syād abalīyaḥ kṣatram iti ye dakṣiṇato 'gniṣṭhāt tān varṣīyasaḥ kuryāt //
Āpastambadharmasūtra
ĀpDhS, 1, 30, 9.0 vipratiṣedhe śrutilakṣaṇaṃ balīyaḥ //
Mahābhārata
MBh, 1, 84, 6.2 tat tat prāpya na vihanyeta dhīro diṣṭaṃ balīya iti matvātmabuddhyā //
MBh, 1, 84, 8.2 diṣṭaṃ balīya iti manyamāno na saṃjvaren nāpi hṛṣyet kadācit /
MBh, 5, 50, 47.1 balīyaḥ sarvato diṣṭaṃ puruṣasya viśeṣataḥ /
MBh, 12, 105, 22.2 diṣṭaṃ balīya iti manyamānās te paṇḍitāstat satāṃ sthānam āhuḥ //
Kāmasūtra
KāSū, 2, 5, 34.1 deśasātmyāt prakṛtisātmyaṃ balīya iti suvarṇanābhaḥ /
Matsyapurāṇa
MPur, 38, 6.2 tattatprāpya na vihanyeta dhīro diṣṭaṃ balīya iti matvātmabuddhyā //
MPur, 38, 8.2 diṣṭaṃ balīya iti manyamāno na saṃjvarennāpi hṛṣyet kadācit //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 10.1, 14.1 tayor mānasaṃ balīyaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 10.0 yasmādyadeva vīryavadbalīyastadeva yogasyābhiṣvaṅgajanitasya saṃśleṣasya kāraṇam //
Skandapurāṇa
SkPur, 4, 28.1 kiṃ paraṃ sarvabhūtānāṃ balīyaścāpi sarvataḥ /