Occurrences

Aitareyabrāhmaṇa
Kauśikasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata

Aitareyabrāhmaṇa
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
Kauśikasūtra
KauśS, 10, 2, 30.1 ye jayanti te balīyāṃsa eva manyante //
Buddhacarita
BCar, 14, 24.1 vāhyante gajabhūtāśca balīyāṃso 'pi durbalaiḥ /
Carakasaṃhitā
Ca, Nid., 4, 4.2 yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānubadhnantyathavā kālaprakarṣād abalīyāṃso 'thavānubadhnanti na tadā vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo vā bhavantyayathoktasarvaliṅgā vā viparyaye viparītāḥ iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ //
Mahābhārata
MBh, 1, 179, 12.2 durbalā hi balīyāṃso viprā hi brahmatejasā //
MBh, 3, 176, 22.1 gṛhītasya tvayā rājan prāṇino 'pi balīyasaḥ /
MBh, 5, 20, 15.2 sa ca hetur na mantavyo balīyāṃsastathā hi te //
MBh, 5, 31, 14.2 yathā balīyasaḥ santastat sarvaṃ kuravo viduḥ //
MBh, 13, 94, 33.3 balīyāṃso durbalavad bibhemyaham ataḥ param //