Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Guḍ, 33.2 śukravṛddhikarī balyā śītalā puṣṭivardhinī //
RājNigh, Guḍ, 55.2 vṛṣyā rasāyanī balyā divyauṣadhiparā smṛtā //
RājNigh, Guḍ, 118.2 balyaṃ kāsāmadoṣaghnaṃ dvitīyaṃ svalpavīryadam //
RājNigh, Parp., 131.2 balyā pittaharā vṛṣyā mūtrāghātanivāraṇī //
RājNigh, Pipp., 148.1 klītanaṃ madhuraṃ rucyaṃ balyaṃ vṛṣyaṃ vraṇāpaham /
RājNigh, Pipp., 234.2 aphenaṃ saṃnipātaghnaṃ vṛṣyaṃ balyaṃ ca mohadam //
RājNigh, Śat., 99.2 śukravṛddhikarī balyā viṣamajvarahāriṇī //
RājNigh, Śat., 111.2 balyā vātaharā hanti kāsaśvāsakṣayavraṇān //
RājNigh, Śat., 192.2 vṛṣyaḥ kaphaharo balyo rucyaḥ saṃtarpaṇaḥ paraḥ //
RājNigh, Śat., 201.2 vṛṣyā saṃtarpaṇī balyā mahiṣīkṣīravardhanī //
RājNigh, Mūl., 22.2 kaṇṭhyaṃ balyaṃ ca rucyaṃ malavikṛtiharaṃ mūlakaṃ bālakaṃ syāt uṣṇaṃ jīrṇaṃ ca śoṣapradam uditam idaṃ dāhapittāsradāyi //
RājNigh, Mūl., 48.2 peūs tu kaṭukāmlā ca rucikṛd balyadīpanī //
RājNigh, Mūl., 57.1 palāṇḍuḥ kaṭuko balyaḥ kaphapittaharo guruḥ /
RājNigh, Mūl., 88.2 kuṣṭhamehakrimiharā vṛṣyā balyā rasāyanī //
RājNigh, Mūl., 101.2 jñeyā ca kaphakṛt puṣṭibalyā vīryavivardhanī //
RājNigh, Mūl., 120.2 rasāyanakarī balyā tridoṣaśamanī parā //
RājNigh, Mūl., 141.1 mūlapotī tridoṣaghnī vṛṣyā balyā laghuś ca sā /
RājNigh, Mūl., 153.2 dīpanaḥ pācano balyo vṛṣyaḥ pittāpahārakaḥ //
RājNigh, Mūl., 161.2 vṛṣyaṃ svādutaraṃ tv arocakaharaṃ balyaṃ ca pittāpahaṃ kuṣmāṇḍaṃ pravaraṃ vadanti bhiṣajo vallīphalānāṃ punaḥ //
RājNigh, Mūl., 170.2 vṛṣyaḥ saṃtarpaṇo balyo vīryapuṣṭivivardhanaḥ //
RājNigh, Śālm., 10.1 śālmalī picchilo vṛṣyo balyo madhuraśītalaḥ /
RājNigh, Śālm., 73.2 taraṭī tiktamadhurā gurur balyā kaphāpahṛt //
RājNigh, Śālm., 146.2 vṛṣyā balyātimadhurā bījaiḥ paśuhitā tṛṇaiḥ //
RājNigh, Prabh, 51.2 raktapittaharā balyā vibandhārocakāpahā //
RājNigh, Prabh, 96.1 tamālo madhuro balyo vṛṣyaś ca śiśiro guruḥ /
RājNigh, Prabh, 120.2 aṅgakāntikaro balyo nānātvagdoṣanāśanaḥ //
RājNigh, Prabh, 131.2 pittadāhapraśamanaṃ balyaṃ rucikaraṃ param //
RājNigh, Kar., 71.2 rasāyanakaro balyo dehadārḍhyakaraḥ paraḥ //
RājNigh, Āmr, 15.2 pakvaṃ bhaven madhuram īṣad apāram amlaṃ paṭvādiyuktarucidīpanapuṣṭibalyam //
RājNigh, Āmr, 39.1 rambhāpakvaphalaṃ kaṣāyamadhuraṃ balyaṃ ca śītaṃ tathā pittaṃ cāsravimardanaṃ gurutaraṃ pathyaṃ na mandānale /
RājNigh, Āmr, 50.1 nārikelasalilaṃ laghu balyaṃ śītalaṃ ca madhuraṃ guru pāke pittapīnasatṛṣāśramadāhaśānti śoṣaśamanaṃ sukhadāyi /
RājNigh, Āmr, 82.1 akṣoṭo madhuro balyaḥ snigdhoṣṇo vātapittajit /
RājNigh, Āmr, 251.2 sugandhitīkṣṇā madhurātihṛdyā sandīpanī puṃstvakarātibalyā //
RājNigh, Āmr, 252.1 nāmnānyāmlasarā sutīkṣṇamadhurā rucyā himā dāhanut pittodrekaharā sudīpanakarī balyā mukhāmodinī /
RājNigh, Pānīyādivarga, 90.2 tridoṣahārī śamavīryadaśca subalyadāyī bahuvīryadāyī //
RājNigh, Kṣīrādivarga, 16.2 dehasthairyakaraṃ balyaṃ gauravakāntikṛtparam //
RājNigh, Kṣīrādivarga, 48.1 vipāke madhuraṃ balyam amlaṃ saṃtarpaṇaṃ guru /
RājNigh, Kṣīrādivarga, 49.1 dadhyamlaṃ guru vātadoṣaśamanaṃ saṃgrāhi mūtrāvahaṃ balyaṃ śophakaraṃ ca rucyaśamanaṃ vahneśca śāntipradam /
RājNigh, Kṣīrādivarga, 53.1 uṣṇāmlaṃ rucipaktidaṃ klamaharaṃ balyaṃ kaṣāyaṃ saraṃ bhukticchedakaraṃ tṛṣodaragadaplīhārśasāṃ nāśanam /
RājNigh, Kṣīrādivarga, 55.2 balyapradaṃ pavananāśam udaśvidākhyaṃ śastaṃ kaphaśramamarudvamaneṣu gholam //
RājNigh, Kṣīrādivarga, 66.2 cakṣuṣyaṃ dīpanaṃ balyaṃ navanītaṃ hitaṃ sadā //
RājNigh, Kṣīrādivarga, 67.2 balyaṃ netrāmayaghnaṃ ca kaphaghnaṃ dīpanaṃ param //
RājNigh, Kṣīrādivarga, 72.2 balyaṃ dīpanadaṃ pāke laghūṣṇaṃ mūtradoṣanut //
RājNigh, Kṣīrādivarga, 75.2 balyaṃ puṣṭikaraṃ tṛṣārtiśamanaṃ saṃtāpavicchedanaṃ cakṣuṣyaṃ śramahāri tarpaṇakaraṃ dadhyudbhavaṃ pittajit //
RājNigh, Kṣīrādivarga, 84.1 ghṛtaṃ gārdabhikaṃ balyaṃ dīpanaṃ mūtradoṣanut /
RājNigh, Kṣīrādivarga, 105.2 balyaṃ jaṭhararogaghnaṃ vātadoṣavināśanam //
RājNigh, Kṣīrādivarga, 116.2 śītalaṃ kāntidaṃ balyaṃ śleṣmalaṃ keśavardhanam //
RājNigh, Kṣīrādivarga, 123.2 tiktāmlamadhuraṃ balyaṃ pathyaṃ rocanapācanam //
RājNigh, Śālyādivarga, 12.2 balyaḥ pathyo dīpano vīryavṛddhiṃ datte cāsmāt kiṃcid ūno dvitīyaḥ //
RājNigh, Śālyādivarga, 14.2 varṇakāntikaro balyo dāhajid vīryavṛddhikṛt //
RājNigh, Śālyādivarga, 24.2 stanyastu garbhasthiratālpavātadaḥ puṣṭipradaścālpakaphaśca balyadaḥ //
RājNigh, Śālyādivarga, 56.1 kedārā madhurā vṛṣyā balyāḥ pittavivardhanāḥ /
RājNigh, Śālyādivarga, 58.2 vidāhino doṣaharā balyā mūtravivardhanāḥ //
RājNigh, Śālyādivarga, 62.1 dhavalo yāvanālastu gaulyo balyastridoṣajit /
RājNigh, Śālyādivarga, 67.2 guruḥ śleṣmāmado balyo ruciro vīryavardhanaḥ //
RājNigh, Śālyādivarga, 68.2 āmadoṣakaro balyo madhuro vīryapuṣṭidaḥ //
RājNigh, Śālyādivarga, 85.2 dīptivarṇakaro balyo rucyaś cādhmānakārakaḥ //
RājNigh, Śālyādivarga, 87.2 pittātisārakāsaghno balyaś caiva rasāyanaḥ //
RājNigh, Śālyādivarga, 102.1 sā ca śvetā doṣadātrī tu raktā rucyā balyā pittatāpādihantrī /
RājNigh, Śālyādivarga, 102.2 sā śyāmā ced dīpanī pittadāhadhvaṃsā balyaṃ cāḍhakīyūṣam uktam //
RājNigh, Śālyādivarga, 108.2 śiśirā vātulā balyāpy ādhmānagurupuṣṭidā //
RājNigh, Śālyādivarga, 155.0 koṣadhānyaṃ navaṃ balyaṃ madhuraṃ vatsaroṣitam //
RājNigh, Māṃsādivarga, 4.1 sarvaṃ māṃsaṃ vātavidhvaṃsi vṛṣyaṃ balyaṃ rucyaṃ bṛṃhaṇaṃ tacca māṃsam /
RājNigh, Māṃsādivarga, 5.1 tatrānūpīyamāṃsaṃ gavayarurumṛgakroḍagaṇḍādikānāṃ snigdhaṃ pathyaṃ ca balyaṃ laghu śaśaśikharādyudbhavaṃ jāṅgalīyam /
RājNigh, Māṃsādivarga, 5.2 puṣṭiṃ dīptiṃ ca datte rucikṛdatha laghu svādu sādhāraṇīyaṃ vṛṣyaṃ balyaṃ ca rucyaṃ ruruhariṇamṛgakroḍasāraṅgakāṇām //
RājNigh, Māṃsādivarga, 10.2 taduditapalalaṃ ca pathyabalyaṃ racayati vīryamadapradaṃ laghu syāt //
RājNigh, Māṃsādivarga, 17.2 māṃsaṃ tasya svādu saṃtarpaṇaṃ ca snigdhaṃ balyaṃ pittadāhāsradāyi //
RājNigh, Māṃsādivarga, 22.0 gavayasyāmiṣaṃ balyaṃ rucyaṃ vṛṣyaṃ ca bṛṃhaṇam //
RājNigh, Māṃsādivarga, 37.2 balyaṃ vṛṣyakaraṃ puṣṭikiṃcidvātakaraṃ param //
RājNigh, Māṃsādivarga, 51.2 pittāsradāhanudbalyaṃ tathānyad vīryavṛddhidam //
RājNigh, Māṃsādivarga, 67.2 koṣṇaṃ balyaṃ rohitasyāpi māṃsaṃ vātaṃ hanti snigdhamāpnoti vīryam //
RājNigh, Māṃsādivarga, 70.2 saṃdhyāyāṃ vā rātriśeṣe ca varyaḥ prokto bālaḥ pathyabalyaḥ suvṛṣyaḥ //
RājNigh, Māṃsādivarga, 71.2 vātāṭopaṃ so 'pi datte jaḍaś ca balyaḥ snigdho durjaro vīryakārī //
RājNigh, Māṃsādivarga, 75.2 surucyo madhuro balyo guṇāḍhyo vīryapuṣṭidaḥ //