Occurrences

Khādiragṛhyasūtra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Yogaratnākara

Khādiragṛhyasūtra
KhādGS, 4, 2, 10.0 bṛhattṛṇairbalyam //
Carakasaṃhitā
Ca, Sū., 1, 107.2 prīṇanaṃ bṛṃhaṇaṃ vṛṣyaṃ medhyaṃ balyaṃ manaskaram //
Ca, Sū., 5, 100.2 balyaṃ parākramasukhaṃ vṛṣyaṃ pādatradhāraṇam //
Ca, Sū., 5, 101.1 īteḥ praśamanaṃ balyaṃ guptyāvaraṇaśaṅkaram /
Ca, Sū., 27, 79.1 varāhapiśitaṃ balyaṃ rocanaṃ svedanaṃ guru /
Ca, Sū., 27, 129.1 madhuraṃ bṛṃhaṇaṃ balyam āmrātaṃ tarpaṇaṃ guru /
Ca, Cik., 3, 145.1 srotasāṃ śodhanaṃ balyaṃ rucisvedakaraṃ śivam /
Ca, Cik., 2, 2, 23.2 vṛṣyaṃ balyaṃ ca varṇyaṃ ca kaṇṭhyaṃ bṛṃhaṇam uttamam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 144.1 rucyaṃ tad dīpanaṃ balyaṃ pārśvārtiśvāsakāsajit /
AHS, Cikitsitasthāna, 3, 179.2 vyatyāsāt kṣayakāsibhyo balyaṃ sarvaṃ praśasyate //
AHS, Cikitsitasthāna, 8, 162.2 sarveṣu sarvartuṣu kālaśeyam arśaḥsu balyaṃ ca malāpahaṃ ca //
AHS, Cikitsitasthāna, 10, 75.2 annāvapīḍitaṃ balyaṃ dīpanaṃ bṛṃhaṇaṃ ca tat //
AHS, Cikitsitasthāna, 15, 131.2 sthairyakṛt sarvadhātūnāṃ balyaṃ doṣānubandhahṛt /
AHS, Utt., 2, 56.2 balyaṃ jvarakṣayonmādaśvāsāpasmāravātanut //
AHS, Utt., 6, 31.1 balyaṃ maṅgalyam āyuṣyaṃ kāntisaubhāgyapuṣṭidam /
Suśrutasaṃhitā
Su, Sū., 45, 26.2 balyaṃ rasāyanaṃ medhyaṃ pātrāpekṣi tataḥ param //
Su, Sū., 45, 32.1 tṛṣṇāghnaṃ sārasaṃ balyaṃ kaṣāyaṃ madhuraṃ laghu /
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 56.2 uṣṇamaikaśaphaṃ balyaṃ śākhāvātaharaṃ payaḥ //
Su, Sū., 45, 73.2 snigdhaṃ vipāke madhuraṃ balyaṃ saṃtarpaṇaṃ guru //
Su, Sū., 45, 97.2 cakṣuṣyamagryaṃ balyaṃ ca gavyaṃ sarpirguṇottaram //
Su, Sū., 45, 110.2 balyaṃ pavitraṃ medhyaṃ ca viśeṣāttimirāpaham //
Su, Sū., 45, 138.2 kaṣāyaṃ kaṭu pāke ca balyaṃ tiktamavātakṛt //
Su, Sū., 46, 154.2 bṛṃhaṇaṃ madhuraṃ balyaṃ guru viṣṭabhya jīryati //
Su, Sū., 46, 173.2 pauṣkaraṃ svādu viṣṭambhi balyaṃ kaphakaraṃ guru //
Su, Sū., 46, 352.2 siddhaṃ māṃsaṃ hitaṃ balyaṃ rocanaṃ bṛṃhaṇaṃ guru //
Su, Sū., 46, 438.1 balyaṃ varṇakaraṃ samyaganupānaṃ sadocyate /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 218.2 tatphalaṃ madhuraṃ balyaṃ vātapittāmajitsaram //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 67.2 balyam pittānilaharaṃ nātyuṣṇaṃ svādu bṛṃhaṇam /
MPālNigh, Abhayādivarga, 126.1 balyaṃ virecanaṃ vātapittadāhakṣayāsrajit /
MPālNigh, 4, 3.0 suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam //
MPālNigh, 4, 15.2 śītaṃ netrahitaṃ rūkṣaṃ balyaṃ vātalam uttamam //
MPālNigh, 4, 19.2 abhraṃ guru himaṃ balyaṃ kuṣṭhamehatridoṣanut //
MPālNigh, 4, 49.2 puṣṭidaṃ kāntidaṃ balyaṃ vardhanaṃ balaśukrayoḥ //
Rasamañjarī
RMañj, 3, 84.2 kaphapittaharaṃ balyaṃ yogavāhi rasāyanam //
RMañj, 3, 94.2 mehakuṣṭhaharaṃ rucyaṃ balyaṃ medhāgnidīpanam //
RMañj, 5, 11.2 etadrasāyanaṃ balyaṃ vṛṣyaṃ śītaṃ kṣayādihṛt //
RMañj, 5, 16.1 vṛṣyaṃ rasāyanaṃ balyaṃ cakṣuṣyaṃ kāntidaṃ śuci /
Rasaprakāśasudhākara
RPSudh, 7, 44.2 durnāmapāṃḍughnamatīva balyaṃ jūrtiṃ jayennīlamidaṃ praśastam //
Rasaratnasamuccaya
RRS, 2, 2.3 balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //
RRS, 5, 27.2 snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam //
Rasaratnākara
RRĀ, R.kh., 4, 52.1 pāradaṃ krimikuṣṭhaghnaṃ balyamāyuṣyadṛṣṭidam /
Rasendracintāmaṇi
RCint, 7, 108.2 kaphapittaharaṃ balyaṃ yogavāhi rasāyanam //
RCint, 8, 272.2 pauṣṭikaṃ balyamāyuṣyaṃ putraprasavakārakam //
Rasendracūḍāmaṇi
RCūM, 10, 2.2 balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //
RCūM, 14, 123.2 balyaṃ vṛṣyaṃ suputrīyaṃ maṅgalyaṃ dīpanaṃ param //
Rasendrasārasaṃgraha
RSS, 1, 213.2 kaphapittaharaṃ balyaṃ yogavāhi rasāyanam //
RSS, 1, 231.2 mehakuṣṭhaharaṃ rucyaṃ balyaṃ medhāgnivardhanam //
RSS, 1, 257.2 hṛdyaṃ rasāyanaṃ balyaṃ cakṣuṣyaṃ kāntidaṃ śuci //
Rasārṇava
RArṇ, 7, 14.3 kaphapittaharaṃ balyaṃ yogavāhi rasāyanam //
Rājanighaṇṭu
RājNigh, Guḍ, 118.2 balyaṃ kāsāmadoṣaghnaṃ dvitīyaṃ svalpavīryadam //
RājNigh, Pipp., 148.1 klītanaṃ madhuraṃ rucyaṃ balyaṃ vṛṣyaṃ vraṇāpaham /
RājNigh, Pipp., 234.2 aphenaṃ saṃnipātaghnaṃ vṛṣyaṃ balyaṃ ca mohadam //
RājNigh, Mūl., 22.2 kaṇṭhyaṃ balyaṃ ca rucyaṃ malavikṛtiharaṃ mūlakaṃ bālakaṃ syāt uṣṇaṃ jīrṇaṃ ca śoṣapradam uditam idaṃ dāhapittāsradāyi //
RājNigh, Prabh, 131.2 pittadāhapraśamanaṃ balyaṃ rucikaraṃ param //
RājNigh, Āmr, 15.2 pakvaṃ bhaven madhuram īṣad apāram amlaṃ paṭvādiyuktarucidīpanapuṣṭibalyam //
RājNigh, Āmr, 39.1 rambhāpakvaphalaṃ kaṣāyamadhuraṃ balyaṃ ca śītaṃ tathā pittaṃ cāsravimardanaṃ gurutaraṃ pathyaṃ na mandānale /
RājNigh, Āmr, 50.1 nārikelasalilaṃ laghu balyaṃ śītalaṃ ca madhuraṃ guru pāke pittapīnasatṛṣāśramadāhaśānti śoṣaśamanaṃ sukhadāyi /
RājNigh, Kṣīrādivarga, 16.2 dehasthairyakaraṃ balyaṃ gauravakāntikṛtparam //
RājNigh, Kṣīrādivarga, 48.1 vipāke madhuraṃ balyam amlaṃ saṃtarpaṇaṃ guru /
RājNigh, Kṣīrādivarga, 49.1 dadhyamlaṃ guru vātadoṣaśamanaṃ saṃgrāhi mūtrāvahaṃ balyaṃ śophakaraṃ ca rucyaśamanaṃ vahneśca śāntipradam /
RājNigh, Kṣīrādivarga, 53.1 uṣṇāmlaṃ rucipaktidaṃ klamaharaṃ balyaṃ kaṣāyaṃ saraṃ bhukticchedakaraṃ tṛṣodaragadaplīhārśasāṃ nāśanam /
RājNigh, Kṣīrādivarga, 66.2 cakṣuṣyaṃ dīpanaṃ balyaṃ navanītaṃ hitaṃ sadā //
RājNigh, Kṣīrādivarga, 67.2 balyaṃ netrāmayaghnaṃ ca kaphaghnaṃ dīpanaṃ param //
RājNigh, Kṣīrādivarga, 72.2 balyaṃ dīpanadaṃ pāke laghūṣṇaṃ mūtradoṣanut //
RājNigh, Kṣīrādivarga, 75.2 balyaṃ puṣṭikaraṃ tṛṣārtiśamanaṃ saṃtāpavicchedanaṃ cakṣuṣyaṃ śramahāri tarpaṇakaraṃ dadhyudbhavaṃ pittajit //
RājNigh, Kṣīrādivarga, 84.1 ghṛtaṃ gārdabhikaṃ balyaṃ dīpanaṃ mūtradoṣanut /
RājNigh, Kṣīrādivarga, 105.2 balyaṃ jaṭhararogaghnaṃ vātadoṣavināśanam //
RājNigh, Kṣīrādivarga, 116.2 śītalaṃ kāntidaṃ balyaṃ śleṣmalaṃ keśavardhanam //
RājNigh, Kṣīrādivarga, 123.2 tiktāmlamadhuraṃ balyaṃ pathyaṃ rocanapācanam //
RājNigh, Śālyādivarga, 102.2 sā śyāmā ced dīpanī pittadāhadhvaṃsā balyaṃ cāḍhakīyūṣam uktam //
RājNigh, Śālyādivarga, 155.0 koṣadhānyaṃ navaṃ balyaṃ madhuraṃ vatsaroṣitam //
RājNigh, Māṃsādivarga, 4.1 sarvaṃ māṃsaṃ vātavidhvaṃsi vṛṣyaṃ balyaṃ rucyaṃ bṛṃhaṇaṃ tacca māṃsam /
RājNigh, Māṃsādivarga, 5.1 tatrānūpīyamāṃsaṃ gavayarurumṛgakroḍagaṇḍādikānāṃ snigdhaṃ pathyaṃ ca balyaṃ laghu śaśaśikharādyudbhavaṃ jāṅgalīyam /
RājNigh, Māṃsādivarga, 5.2 puṣṭiṃ dīptiṃ ca datte rucikṛdatha laghu svādu sādhāraṇīyaṃ vṛṣyaṃ balyaṃ ca rucyaṃ ruruhariṇamṛgakroḍasāraṅgakāṇām //
RājNigh, Māṃsādivarga, 10.2 taduditapalalaṃ ca pathyabalyaṃ racayati vīryamadapradaṃ laghu syāt //
RājNigh, Māṃsādivarga, 17.2 māṃsaṃ tasya svādu saṃtarpaṇaṃ ca snigdhaṃ balyaṃ pittadāhāsradāyi //
RājNigh, Māṃsādivarga, 22.0 gavayasyāmiṣaṃ balyaṃ rucyaṃ vṛṣyaṃ ca bṛṃhaṇam //
RājNigh, Māṃsādivarga, 51.2 pittāsradāhanudbalyaṃ tathānyad vīryavṛddhidam //
RājNigh, Māṃsādivarga, 67.2 koṣṇaṃ balyaṃ rohitasyāpi māṃsaṃ vātaṃ hanti snigdhamāpnoti vīryam //
Ānandakanda
ĀK, 2, 1, 294.1 aphenaṃ sannipātaghnaṃ vṛṣyaṃ balyaṃ ca mohadam /
ĀK, 2, 2, 47.1 hṛdyaṃ kāntipradaṃ balyaṃ saṃrasanaṃ guru lekhanam /
ĀK, 2, 3, 33.2 vṛṣyaṃ rucikaraṃ balyaṃ jaṭharāgnipradīpanam //
Bhāvaprakāśa
BhPr, 6, 2, 86.1 jvaraghnaṃ pāvanaṃ vṛṣyaṃ balyaṃ rucyaṃ kaphāpaham /
BhPr, 6, Guḍūcyādivarga, 12.2 balyaṃ śleṣmāsyadaurgandhyamalavātaśramāpaham //
BhPr, 6, Guḍūcyādivarga, 48.1 pañcamūlaṃ laghu svādu balyaṃ pittānilāpaham /
BhPr, 6, 8, 10.1 suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam /
BhPr, 7, 3, 18.1 suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 5.1 balyaṃ pavitraṃ cakṣuṣyaṃ medhāyuḥsmṛtikāntidam /
Yogaratnākara
YRā, Dh., 140.2 balyaṃ snigdhaṃ rucidamakaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛdvyoma sūtendrabandhi //
YRā, Dh., 363.1 viṣaṃ rasāyanaṃ balyaṃ vātaśleṣmavikāranut /