Occurrences

Gautamadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Garuḍapurāṇa
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 2, 8, 34.1 nicudārubakabalākāśukamadguṭiṭṭibhamāndhālanaktacarā abhakṣyāḥ //
Arthaśāstra
ArthaŚ, 14, 1, 15.1 śārikākapotabakabalākāleṇḍam arkākṣipīlukasnuhikṣīrapiṣṭam andhīkaraṇam añjanam udakadūṣaṇaṃ ca //
Carakasaṃhitā
Ca, Sū., 26, 84.13 balākā vāruṇyā saha kulmāṣairapi viruddhā saiva śūkaravasāparibhṛṣṭā sadyo vyāpādayati /
Ca, Sū., 27, 41.2 haṃsaḥ krauñco balākā ca bakaḥ kāraṇḍavaḥ plavaḥ //
Mahābhārata
MBh, 1, 126, 23.2 āvṛtaṃ gaganaṃ meghair balākāpaṅktihāsibhiḥ //
MBh, 3, 12, 8.2 sārkaraśmitaḍiccakraṃ sabalākam ivāmbudam //
MBh, 3, 84, 11.2 śvetavājibalākābhṛd gāṇḍīvendrāyudhojjvalaḥ //
MBh, 3, 197, 3.1 upariṣṭācca vṛkṣasya balākā saṃnyalīyata /
MBh, 3, 197, 4.2 bhṛśaṃ krodhābhibhūtena balākā sā nirīkṣitā //
MBh, 3, 197, 5.2 balākāṃ patitāṃ dṛṣṭvā gatasattvām acetanām /
MBh, 3, 197, 30.2 balākā hi tvayā dagdhā roṣāt tad viditaṃ mama //
MBh, 3, 198, 4.2 balākāpratyayenāsau dharmyaiśca vacanaiḥ śubhaiḥ /
MBh, 6, 48, 18.1 cañcadbahupatākena balākāvarṇavājinā /
MBh, 6, 108, 8.1 kaṅkā gṛdhrā balākāśca vyāharanti muhur muhuḥ /
MBh, 7, 73, 28.1 sabalākāḥ sakhadyotāḥ sairāvataśatahradāḥ /
MBh, 13, 15, 7.3 nīlaśailacayaprakhyaṃ balākābhūṣitaṃ ghanam //
MBh, 13, 26, 18.1 kanyākūpa upaspṛśya balākāyāṃ kṛtodakaḥ /
MBh, 13, 112, 96.1 corayitvā payaścāpi balākā samprajāyate /
Manusmṛti
ManuS, 5, 14.1 bakaṃ caiva balākāṃ ca kākolaṃ khañjarīṭakam /
ManuS, 11, 136.1 hatvā haṃsaṃ balākāṃ ca bakaṃ barhiṇam eva ca /
ManuS, 12, 63.2 cīrīvākas tu lavaṇaṃ balākā śakunir dadhi //
Rāmāyaṇa
Rām, Ki, 12, 37.2 mālayeva balākānāṃ sasaṃdhya iva toyadaḥ //
Rām, Ki, 27, 22.2 hṛṣṭā balākā ghanam abhyupaiti kāntā sakāmā priyam abhyupaiti //
Rām, Su, 47, 7.2 pūrṇacandrābhavaktreṇa sabalākam ivāmbudam //
Rām, Yu, 48, 52.2 tapānte sabalākasya meghasyeva vivarṣataḥ //
Amarakośa
AKośa, 2, 246.1 śarārirāṭirāḍiśca balākā bisakaṇṭhikā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 52.1 balākotkrośacakrāhvamadgukrauñcādayo 'pcarāḥ /
AHS, Sū., 7, 42.1 balākā vāruṇīyuktā kulmāṣaiś ca virudhyate /
AHS, Utt., 24, 44.1 lohaśuklotkaṭā piṣṭā balākām api rañjayet /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 100.1 rohitendradhanurvidyudbalākādyutipiñjaram /
BKŚS, 20, 19.1 tataḥ śakradhanuḥsampābalākācakralāñchanaiḥ /
Daśakumāracarita
DKCar, 2, 5, 48.1 abravaṃ ca kathamiva nārikelajāteḥ prācyavāṭakukkuṭasya pratīcyavāṭaḥ puruṣair asamīkṣya balākājātistāmracūḍo balapramāṇādhikasyaivaṃ prativisṛṣṭaḥ iti //
DKCar, 2, 6, 110.1 teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā medhāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyonyamabhakṣayanprajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni //
Kāvyālaṃkāra
KāvyAl, 2, 24.1 taḍidvalayakakṣyāṇāṃ balākāmālabhāriṇām /
KāvyAl, 6, 44.2 balākāḥ paśya suśroṇi ghanāñchabalayantyamūḥ //
Kūrmapurāṇa
KūPur, 1, 45, 33.2 veṇyā vaitaraṇī caiva balākā ca kumudvatī //
KūPur, 2, 32, 54.1 hatvā haṃsaṃ balākāṃ ca bakaṃ barhiṇameva ca /
Liṅgapurāṇa
LiPur, 1, 63, 60.2 puṣpotkaṭā balākā ca sute mālyavataḥ smṛteḥ //
Matsyapurāṇa
MPur, 116, 11.3 balākāpaṅktidaśanāṃ calanmatsyāvalibhruvam //
Meghadūta
Megh, Pūrvameghaḥ, 10.2 garbhādhānakṣaṇaparicayān nūnam ābaddhamālāḥ seviṣyante nayanasubhagaṃ khe bhavantaṃ balākāḥ //
Suśrutasaṃhitā
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 46, 105.1 haṃsasārasakrauñcacakravākakurarakādambakāraṇḍavajīvañjīvakabakabalākāpuṇḍarīkaplavaśarārīmukhanandīmukhamadgūtkrośakācākṣamallikākṣaśuklākṣapuṣkaraśāyikākonālakāmbukukkuṭikāmegharāvaśvetavāralaprabhṛtayaḥ plavāḥ saṃghātacāriṇaḥ //
Su, Cik., 25, 30.2 āsannapāke ca parīkṣaṇārthaṃ patraṃ balākābhavamākṣipecca //
Viṣṇupurāṇa
ViPur, 5, 6, 41.1 meghapṛṣṭhe balākānāṃ rarāja vimalā tatiḥ /
Viṣṇusmṛti
ViSmṛ, 44, 25.1 dadhi balākā //
ViSmṛ, 50, 33.1 haṃsabakabalākāmadguvānaraśyenabhāsacakravākānām anyatamaṃ hatvā brāhmaṇāya gāṃ dadyāt //
ViSmṛ, 51, 29.1 kalaviṅkaplavacakravākahaṃsarajjudālasārasadātyūhaśukasārikābakabalākākokilakhañjarīṭāśane trirātram upavaset //
Yājñavalkyasmṛti
YāSmṛ, 1, 173.1 koyaṣṭiplavacakrāhvabalākābakaviṣkirān /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 12.2 dhunvanti pakṣapavanairna nabho balākāḥ paśyanti nonnatamukhā gaganaṃ mayūrāḥ //
Garuḍapurāṇa
GarPur, 1, 156, 27.2 gudena sravatā pittaṃ balākodarasannibham //
Rasaratnākara
RRĀ, Ras.kh., 5, 55.1 parīkṣārthaṃ kṣipetpakṣaṃ balākāyā yadā bhavet /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 122.0 balākā viṣakaṇṭhī syāt śuṣkāṅgī dīrghakaṃdharā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 2.1 balākā barhiṇaścaiva meghānandaḥ prakīrtitaḥ /
Skandapurāṇa
SkPur, 13, 75.2 kumudāpītaśuklābhirbalākābhiśca śobhitā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 40.0 evaṃ manyate yadyapi śālimudgaghṛtakṣīrādayo madhurasyāśrayā bhinnāḥ tathāpi tatra madhuratvajātyākrānta eka eva raso bhavati balākākṣīrakārpāsādiṣu śuklavarṇa iva //
ĀVDīp zu Ca, Sū., 26, 84.19, 14.0 balākā vāruṇyā saha viruddhā tathā kulmāṣaiśca balākā viruddhā //
ĀVDīp zu Ca, Sū., 26, 84.19, 14.0 balākā vāruṇyā saha viruddhā tathā kulmāṣaiśca balākā viruddhā //
ĀVDīp zu Ca, Sū., 27, 44.2, 4.0 balākā śuklā //
Śukasaptati
Śusa, 1, 3.6 tasminkāle kayācit balākayā uḍḍīyamānayā tadaṅgopari purīṣotsargaḥ kṛtaḥ /
Śusa, 1, 3.7 sa ca tapasvī krodhākulitanetraḥ yāvadūrdhvaṃ paśyati tāvattatkrodhāgninā bhasmībhūtāṃ balākāṃ bhūmau patitāṃ dṛṣṭvā balākāṃ dagdhvā nārāyaṇadvijagṛhe bhikṣārthaṃ yayau /
Śusa, 1, 3.7 sa ca tapasvī krodhākulitanetraḥ yāvadūrdhvaṃ paśyati tāvattatkrodhāgninā bhasmībhūtāṃ balākāṃ bhūmau patitāṃ dṛṣṭvā balākāṃ dagdhvā nārāyaṇadvijagṛhe bhikṣārthaṃ yayau /
Śusa, 1, 3.8 svabhartṛśuśrūṣāparayā tatpatnyā kopābhiviṣṭo nirbhartsitaḥ satpakṣihāyam uktaśca nāhaṃ balākeva tvatkopasthānam /
Śyainikaśāstra
Śyainikaśāstra, 4, 34.2 kṛśākṛtirbalākākṣaḥ śvetakṛṣṇakapardikaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 3.1 balākāṭiṭṭibhau vāpi śukapārāvatāv api /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 24.2 āḍīkākabalākābhiḥ sevitaṃ kokilādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 214, 16.1 devamārge tu yo gatvā pūjayed balākeśvaram /