Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇusmṛti
Rājanighaṇṭu
Āyurvedadīpikā
Śukasaptati

Carakasaṃhitā
Ca, Sū., 26, 84.13 balākā vāruṇyā saha kulmāṣairapi viruddhā saiva śūkaravasāparibhṛṣṭā sadyo vyāpādayati /
Ca, Sū., 27, 41.2 haṃsaḥ krauñco balākā ca bakaḥ kāraṇḍavaḥ plavaḥ //
Mahābhārata
MBh, 3, 197, 3.1 upariṣṭācca vṛkṣasya balākā saṃnyalīyata /
MBh, 3, 197, 4.2 bhṛśaṃ krodhābhibhūtena balākā sā nirīkṣitā //
MBh, 3, 197, 30.2 balākā hi tvayā dagdhā roṣāt tad viditaṃ mama //
MBh, 13, 112, 96.1 corayitvā payaścāpi balākā samprajāyate /
Manusmṛti
ManuS, 12, 63.2 cīrīvākas tu lavaṇaṃ balākā śakunir dadhi //
Rāmāyaṇa
Rām, Ki, 27, 22.2 hṛṣṭā balākā ghanam abhyupaiti kāntā sakāmā priyam abhyupaiti //
Amarakośa
AKośa, 2, 246.1 śarārirāṭirāḍiśca balākā bisakaṇṭhikā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 42.1 balākā vāruṇīyuktā kulmāṣaiś ca virudhyate /
Kūrmapurāṇa
KūPur, 1, 45, 33.2 veṇyā vaitaraṇī caiva balākā ca kumudvatī //
Liṅgapurāṇa
LiPur, 1, 63, 60.2 puṣpotkaṭā balākā ca sute mālyavataḥ smṛteḥ //
Viṣṇusmṛti
ViSmṛ, 44, 25.1 dadhi balākā //
Rājanighaṇṭu
RājNigh, Ekārthādivarga, Dvyarthāḥ, 2.1 balākā barhiṇaścaiva meghānandaḥ prakīrtitaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 84.19, 14.0 balākā vāruṇyā saha viruddhā tathā kulmāṣaiśca balākā viruddhā //
ĀVDīp zu Ca, Sū., 26, 84.19, 14.0 balākā vāruṇyā saha viruddhā tathā kulmāṣaiśca balākā viruddhā //
ĀVDīp zu Ca, Sū., 27, 44.2, 4.0 balākā śuklā //
Śukasaptati
Śusa, 1, 3.8 svabhartṛśuśrūṣāparayā tatpatnyā kopābhiviṣṭo nirbhartsitaḥ satpakṣihāyam uktaśca nāhaṃ balākeva tvatkopasthānam /