Occurrences

Atharvaveda (Paippalāda)
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Rasendracintāmaṇi

Atharvaveda (Paippalāda)
AVP, 10, 2, 6.1 tubhyaṃ saṃ yantu balayas tubhyaṃ śulkaḥ pra dīyatām /
Bhāradvājagṛhyasūtra
BhārGS, 2, 32, 9.1 yathopadeśaṃ kāmyāni balayaś ca //
BhārGS, 3, 12, 4.1 gṛhamedhino yad aśanīyasya homā balayaś ca svargapuṣṭisaṃyuktās teṣāṃ mantrāṇām upayoge dvādaśāham adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjanaṃ ca //
Chāndogyopaniṣad
ChU, 5, 14, 1.5 tasmāt tvāṃ pṛthag balaya āyanti pṛthag rathaśreṇayo 'nuyanti //
Āpastambadharmasūtra
ĀpDhS, 2, 3, 12.0 gṛhamedhinor yad aśanīyasya homā balayaś ca svargapuṣṭisaṃyuktāḥ //
Āpastambagṛhyasūtra
ĀpGS, 8, 4.1 yathopadeśaṃ kāmyāni balayaś ca //
Carakasaṃhitā
Ca, Vim., 3, 15.1 sasyaṃ bhūte dayā dānaṃ balayo devatārcanam /
Mahābhārata
MBh, 2, 48, 18.2 kṛtakārāḥ subalayastato dvāram avāpsyatha //
MBh, 13, 11, 17.2 kāle ca puṣpair balayaḥ kriyante tasmin gṛhe nityam upaimi vāsam //
MBh, 13, 101, 59.1 balayaḥ saha puṣpaistu devānām upahārayet /
MBh, 13, 101, 60.1 kāryā rudhiramāṃsāḍhyā balayo yakṣarakṣasām /
MBh, 13, 102, 2.2 balayaśca kimarthaṃ vai kṣipyante gṛhamedhibhiḥ //
MBh, 13, 102, 7.2 balayaścānnalājābhir dhūpanaṃ dīpakarma ca //
MBh, 13, 103, 5.2 balayaśca gṛhoddeśe ataḥ prīyanti devatāḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 299.1 gandhāś ca balayaś caiva dhūpo deyaś ca gugguluḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 4.1 tatropanītabalayo raverdīpam ivādṛtāḥ /
Garuḍapurāṇa
GarPur, 1, 101, 6.1 gandhāśca balayaścaiva dhūpo deyaścagugguluḥ /
Kālikāpurāṇa
KālPur, 55, 4.2 matsyāḥ svagātrarudhiraiścāṣṭadhā balayo mahāḥ //
KālPur, 55, 6.1 balirmahābaliriti balayaḥ parikīrtitāḥ /
Rasendracintāmaṇi
RCint, 3, 152.1 maṇḍūkapāradaśilābalayaḥ samānāḥ saṃmarditāḥ kṣitibileśayamantrajihvaiḥ /