Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kauṣītakyupaniṣad
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Maṇimāhātmya
Mātṛkābhedatantra
Nibandhasaṃgraha
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Toḍalatantra
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Haribhaktivilāsa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 2, 1, 5, 4.0 anīśānāni ha vā asmai bhūtāni baliṃ haranti ya evaṃ veda //
Aitareyabrāhmaṇa
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 7, 34, 10.0 āditya iva ha vai śriyām pratiṣṭhitas tapati sarvābhyo digbhyo balim āvahaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamāno yajamānaḥ //
Atharvaveda (Paippalāda)
AVP, 10, 4, 3.2 asmai rāṣṭrāya balim anye harantv ahaṃ devebhyo haviṣā vidheyam //
Atharvaveda (Śaunaka)
AVŚ, 3, 4, 3.2 jāyāḥ putrāḥ sumanaso bhavantu bahuṃ baliṃ prati paśyāsā ugraḥ //
AVŚ, 10, 7, 39.2 yasmai devāḥ sadā baliṃ prayacchanti vimite 'mitaṃ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 8, 15.2 mahad yakṣaṃ bhuvanasya madhye tasmai baliṃ rāṣṭrabhṛto bharanti //
AVŚ, 11, 4, 18.2 sarve tasmai baliṃ harān amuṣmiṃl loka uttame //
AVŚ, 11, 4, 19.2 evā tasmai baliṃ harān yas tvā śṛṇavat suśravaḥ //
AVŚ, 19, 55, 6.2 aharahar balim it te haranto 'śvāyeva tiṣṭhate ghāsam agne //
Baudhāyanadharmasūtra
BaudhDhS, 2, 5, 11.1 sāyaṃ prātar yad aśanīyaṃ syāt tenānnena vaiśvadevaṃ balim upahṛtya brāhmaṇakṣatriyaviṭśūdrān abhyāgatān yathāśakti pūjayet //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 8, 4.1 atraiva trivṛtānnena balimupaharati //
BaudhGS, 1, 8, 8.1 athaitān matsyān udumbaramūle bakānāṃ balimupaharati dīrghāyutvāya varcase iti //
BaudhGS, 1, 10, 14.1 viṣṇave balim upaharati //
BaudhGS, 2, 8, 38.2 ye bhūtāḥ pracaranti divā balim icchanto vitudasya preṣyāḥ /
BaudhGS, 2, 8, 38.3 tebhyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatir dadhātu svāhā iti divā //
BaudhGS, 2, 8, 39.1 ye bhūtāḥ pracaranti naktaṃ balim icchanto vitudasya preṣyāḥ /
BaudhGS, 2, 8, 39.2 tebhyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatir dadhātu svāhā iti naktam //
BaudhGS, 2, 9, 6.1 yad adhīte sa brahmayajño yaj juhoti sa devayajño yat pitṛbhyaḥ svadhākaroti sa pitṛyajño yad bhūtebhyo baliṃ harati sa bhūtayajño yad brāhmaṇebhyo 'nnaṃ dadāti sa manuṣyayajña iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 1, 12.0 tata etāṃścaturo māsānsarpebhyo baliṃ haranti //
BhārGS, 3, 13, 20.0 atha pradakṣiṇaṃ baliṃ ninayati prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhodīcyai diśe svāhordhvāyai diśe svāhāgneyyai diśe svāhā nairṛtyai diśe svāhā vāyavyai diśe svāhaiśānyai diśe svāhā brahmaṇe svāhā prajāpataye svāheti madhye //
BhārGS, 3, 14, 13.1 athordhvaṃ baliṃ ninayati /
BhārGS, 3, 14, 13.2 ye bhūtāḥ pracaranti divā balim icchanto vitudasya preṣyāḥ /
BhārGS, 3, 14, 13.3 tebhyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatir dadhātu svāheti //
BhārGS, 3, 14, 14.1 naktaṃ balim icchanta iti rātryām //
BhārGS, 3, 14, 15.1 athārkeṇaikaparṇena balim ninayati /
BhārGS, 3, 15, 6.1 yad bhūtebhyo baliṃ harati sa bhūtayajñaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 1, 13.4 tasyo me baliṃ kuruteti /
Chāndogyopaniṣad
ChU, 2, 21, 4.2 sarvā diśo balim asmai haranti /
Gobhilagṛhyasūtra
GobhGS, 1, 4, 6.0 sakṛd apo ninīya caturdhā baliṃ nidadhyāt sakṛd antataḥ pariṣiñcet //
GobhGS, 1, 4, 10.0 athāparam baliṃ haret śayanam vādhivarcaṃ vā sa kāmāya vā balir bhavati manyave vā //
GobhGS, 1, 4, 28.0 svayaṃ tv evāsasyaṃ balim hared yavebhyo 'dhy ā vrīhibhyo vrīhibhyo 'dhy ā yavebhyaḥ sa tv āsasyo nāma balir bhavati //
GobhGS, 1, 4, 30.0 viśrāṇite phalīkaraṇānām ācāmasyāpām iti baliṃ haret sa raudro bhavati sa raudro bhavati //
GobhGS, 3, 7, 13.0 sakṛtsaṃgṛhītān darvyā saktūn kṛtvā pūrva upalipta udakaṃ ninīya baliṃ nivapati yaḥ prācyāṃ diśi sarparāja eṣa te balir iti //
GobhGS, 3, 7, 14.0 upaninayaty apāṃ śeṣaṃ yathā baliṃ na pravakṣyatīti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 21.0 eteṣām evānnānāṃ samavadāya prāgagreṣu darbheṣu baliṃ karoti vāstupataye svāheti //
HirGS, 2, 16, 6.2 ye pārthivāḥ sarpāstebhya imaṃ baliṃ harāmi /
HirGS, 2, 16, 10.1 nityamata ūrdhvaṃ baliṃ haraty ā mārgaśīrṣyāḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 23, 6.1 tata evottarato 'gner baliṃ harati ye harṣaṇā vepanā sphātim āharā vātasya bhrājam anusaṃcaranti /
JaimGS, 1, 23, 6.2 tebhyo balim annakāmo harāmyannaṃ payasvad bahulaṃ me astviti //
JaimGS, 1, 23, 9.0 śeṣasya baliharaṇaṃ pradakṣiṇaṃ gṛhyābhyo devatābhyo baliṃ nayāmi tanme juṣantāṃ tā mā pāntu tā mā gopāyantu tā mā rakṣantu tābhyo namastābhyaḥ svāhetyudadhāne madhye 'gārasyottarapūrvārdhe śayane dehalyāṃ saṃvaraṇe brahmāyatana eteṣvāyataneṣu //
JaimGS, 2, 6, 3.0 apāmārgapalāśaśirīṣārkaudumbarasadābhadrāmṛtatṛṇam indravallībhir baddhvā gṛhān parimārjya parisamūhyāpo 'bhyukṣya pañcagavyair darbhamuṣṭinā samprokṣya siddhārthakān saṃprakīrya vāstubaliṃ kṛtvā vāstor madhye vāstoṣpatiṃ hutvā sāvitryā sahasraṃ juhuyāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 23, 7.2 sa aikṣata kva nu ma uttānāya śayānāyemā devatā baliṃ hareyur iti //
JUB, 4, 24, 3.1 tasmā atrasada etā devatā baliṃ haranti //
JUB, 4, 24, 4.1 vācam anuharantīm agnir asmai baliṃ harati //
JUB, 4, 24, 5.1 mano 'nuharac candramā asmai baliṃ harati //
JUB, 4, 24, 6.1 cakṣur anuharad ādityo 'smai baliṃ harati //
JUB, 4, 24, 7.1 śrotram anuharad diśo 'smai baliṃ haranti //
JUB, 4, 24, 8.1 prāṇam anuharantaṃ vāyur asmai baliṃ harati //
Kauśikasūtra
KauśS, 5, 4, 9.0 dadhimanthaṃ baliṃ hṛtvā saṃprokṣaṇībhyāṃ prasiñcan vrajati //
KauśS, 9, 6, 3.1 niṣkramya bahiḥ prācīnaṃ brahmaṇe vaiśravaṇāya viśvebhyo devebhyaḥ sarvebhyo devebhyo viśvebhyo bhūtebhyaḥ sarvebhyo bhūtebhya iti bahuśo baliṃ haret //
Kauṣītakyupaniṣad
KU, 2, 1.10 tasmai vā etasmai prāṇāya brahmaṇa etāḥ sarvā devatā ayācamānāya baliṃ haranti /
KU, 2, 1.11 evaṃ haivāsmai sarvāṇi bhūtāny ayācamānāyaiva baliṃ haranti ya evaṃ veda /
Khādiragṛhyasūtra
KhādGS, 3, 2, 2.0 sakṛdgṛhītān saktūn darvyāṃ kṛtvā pūrvopalipte ninīyāpo yaḥ prācyāmiti baliṃ nirvapet //
Kāṭhakagṛhyasūtra
KāṭhGS, 50, 2.0 yathācaritam annaṃ sādhayitvā sāvitreṇa devatāyai baliṃ haret //
KāṭhGS, 51, 12.0 śṛtāṃ darbheṣūdagagreṣu nidhāyājyabhāgaparivapyau hutvā vapāṃ devatāyā upanāmayed upyaparivapyau hutvā sadarbhe vapāśrapaṇyā agnā anuprahṛtyāpohiṣṭhīyābhir mārjayitvoktāny avadānāni prāk sviṣṭakṛto devatāyai baliṃ haret //
KāṭhGS, 55, 5.0 ubhayatrākhurājāya baliṃ hared ādyantayor vā //
Mānavagṛhyasūtra
MānGS, 2, 12, 1.0 vaiśvadevasya siddhasya sāyaṃ prātar baliṃ haret //
MānGS, 2, 12, 3.0 atha baliṃ haraty agnaye namaḥ somāya dhanvantaraye viśvebhyo devebhyaḥ prajāpataye agnaye sviṣṭakṛta ity agnyāgāra uttarām uttarām //
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
MānGS, 2, 16, 3.1 akṣatasaktūnāṃ sarpabaliṃ harati īśānāyety eke /
MānGS, 2, 16, 5.1 etena dharmeṇa caturo māsān sarpabaliṃ hṛtvā viramati //
Pañcaviṃśabrāhmaṇa
PB, 15, 7, 4.0 tad u vyavavadyaṃ yathā śreṣṭhāya baliṃ hriyamāṇaṃ panthānaṃ paryanuvedayati gatyai tathā tat //
Pāraskaragṛhyasūtra
PārGS, 1, 12, 4.1 bāhyataḥ strī baliṃ harati namaḥ striyai namaḥ puṃse vayase vayase namaḥ śuklāya kṛṣṇadantāya pāpīnāṃ pataye /
PārGS, 1, 12, 4.2 namaḥ ye me prajām upalobhayanti grāme vasanta uta vāraṇye tebhyo namo 'stu balimebhyo harāmi svasti me 'stu prajāṃ me dadatviti //
PārGS, 2, 14, 13.0 yathāvaniktaṃ darvyopaghātaṃ saktūn sarpebhyo baliṃ harati //
PārGS, 2, 14, 22.0 anuguptam etaṃ saktuśeṣaṃ nidhāya tato 'stamite 'stamite 'gniṃ paricarya darvyopaghātaṃ saktūnsarpebhyo baliṃ hared āgrahāyaṇyāḥ //
PārGS, 2, 15, 3.0 prāśanānte marudbhyo baliṃ haraty ahutādo maruta iti śruteḥ //
PārGS, 2, 17, 13.1 staraṇaśeṣaṣu sītāgoptṛbhyo baliṃ harati purastādye ta āsate sudhanvāno niṣaṅgiṇaḥ /
PārGS, 2, 17, 13.2 te tvā purastād gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 14.2 te tvā dakṣiṇato gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 15.2 te tvā paścād gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 16.2 te tvottarataḥ kṣetre khale gṛhe 'dhvani gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 2.2 baliṃ cottareṇa kuryād bahupaśudhanadhānyo bhavati //
Taittirīyabrāhmaṇa
TB, 2, 2, 3, 7.7 vahanty asmai prajā balim /
TB, 2, 3, 6, 4.11 ekahotre baliṃ haranti haranty asmai prajā balim /
TB, 2, 3, 6, 4.11 ekahotre baliṃ haranti haranty asmai prajā balim /
Taittirīyopaniṣad
TU, 1, 5, 3.12 sarve 'smai devā balimāvahanti //
Taittirīyāraṇyaka
TĀ, 2, 10, 4.0 yad bhūtebhyo baliṃ harati tad bhūtayajñaḥ saṃtiṣṭhate //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 1, 5.0 śuklabaliśvetasarṣapadadhitaṇḍulamityāmananti catuḥśuklametadādāyāgnerdakṣiṇato 'gnaye somāya prajeśāya viśvebhyo devebhya ṛṣibhyaḥ pitṛbhyo bhūtebhyaḥ sarvābhyo devatābhyo nama ityantena tannāmnā puṣpādibhir abhyarcya baliṃ dadāti //
VaikhGS, 3, 7, 17.0 nityaṃ sāyaṃ prātaḥ patnī vā puṣṭikāmā baliṃ haret //
VaikhGS, 3, 13, 1.0 atha viṣṇubalim //
Vasiṣṭhadharmasūtra
VasDhS, 11, 4.1 gṛhadevatābhyo baliṃ haret //
Vārāhagṛhyasūtra
VārGS, 17, 5.0 avaśiṣṭasya baliṃ haret //
Āpastambagṛhyasūtra
ĀpGS, 19, 2.1 evam ata ūrdhvaṃ yadaśanīyasya saktūnāṃ vaitaṃ baliṃ hared ā mārgaśīrṣyāḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 12, 1.0 caityayajñe prāk sviṣṭakṛtaś caityāya baliṃ haret //
ĀśvGS, 1, 12, 3.0 yatra vettha vanaspata ity etayarcā dvau piṇḍau kṛtvā vīvadhe 'bhyādhāya dūtāya prayacched imaṃ tasmai baliṃ hareti cainaṃ brūyāt //
ĀśvGS, 1, 12, 7.0 dhanvantariyajñe brāhmaṇam agniṃ cāntarā purohitāyāgre baliṃ haret //
ĀśvGS, 2, 1, 9.0 kalaśāt saktūnāṃ darvīṃ pūrayitvā prāg upaniṣkramya śucau deśe 'po 'vaninīya sarpadevajanebhyaḥ svāheti hutvā namaskaroti ye sarpāḥ pārthivā ye 'ntarikṣyā ye divyā ye diśyās tebhya imaṃ balim āhārṣaṃ tebhya imaṃ balim upākaromīti //
ĀśvGS, 2, 1, 9.0 kalaśāt saktūnāṃ darvīṃ pūrayitvā prāg upaniṣkramya śucau deśe 'po 'vaninīya sarpadevajanebhyaḥ svāheti hutvā namaskaroti ye sarpāḥ pārthivā ye 'ntarikṣyā ye divyā ye diśyās tebhya imaṃ balim āhārṣaṃ tebhya imaṃ balim upākaromīti //
ĀśvGS, 2, 1, 14.0 sarpadevajanebhyaḥ svāheti sāyaṃ prātar baliṃ hared ā pratyavarohaṇāt //
ĀśvGS, 3, 1, 3.0 tad yad agnau juhoti sa devayajño yad baliṃ karoti sa bhūtayajño yat pitṛbhyo dadāti sa pitṛyajño yat svādhyāyam adhīte sa brahmayajño yan manuṣyebhyo dadāti sa manuṣyayajña iti //
ĀśvGS, 4, 8, 22.0 catasṛṣu catasṛṣu kuśasūnāsu catasṛṣu dikṣu baliṃ hared yās te rudra pūrvasyāṃ diśi senās tābhya enan namas te 'stu mā mā hiṃsīr ity evaṃ pratidiśaṃ tv ādeśanam //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 3, 18.2 yo 'smā arātīyati sa upabhṛtam anu yajamānāyaivaitaddviṣantam bhrātṛvyam baliṃ hārayaty attaiva juhūmanvādya upabhṛtamanv attra evaitadādyam baliṃ hārayati tasmāccaturthe prayāje samānayati //
ŚBM, 1, 5, 3, 18.2 yo 'smā arātīyati sa upabhṛtam anu yajamānāyaivaitaddviṣantam bhrātṛvyam baliṃ hārayaty attaiva juhūmanvādya upabhṛtamanv attra evaitadādyam baliṃ hārayati tasmāccaturthe prayāje samānayati //
ŚBM, 1, 8, 2, 17.2 prayājānuyājā vā ete tadyathaivādaḥ prayājeṣu yajamānāya dviṣantam bhrātṛvyam baliṃ hārayatyatrādyam baliṃ hārayaty evamevaitadanuyājeṣu baliṃ hārayati //
ŚBM, 1, 8, 2, 17.2 prayājānuyājā vā ete tadyathaivādaḥ prayājeṣu yajamānāya dviṣantam bhrātṛvyam baliṃ hārayatyatrādyam baliṃ hārayaty evamevaitadanuyājeṣu baliṃ hārayati //
ŚBM, 1, 8, 2, 17.2 prayājānuyājā vā ete tadyathaivādaḥ prayājeṣu yajamānāya dviṣantam bhrātṛvyam baliṃ hārayatyatrādyam baliṃ hārayaty evamevaitadanuyājeṣu baliṃ hārayati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 14, 5.0 atha vāstumadhye baliṃ hared etābhyaś caiva devatābhyo namo brahmaṇe brāhmaṇebhyaś ca vāstoṣpate pratijānīhy asmān iti vāstumadhye vāstoṣpataye ca //
ŚāṅkhGS, 2, 14, 6.0 atha diśāṃ pradakṣiṇaṃ yathārūpaṃ baliṃ harati //
ŚāṅkhGS, 2, 17, 3.2 putro bhrātāthavā patnī śiṣyo vāsya baliṃ haret //
ŚāṅkhGS, 4, 13, 2.0 purastāt karmaṇāṃ prācyāṃ kṣetramaryādāyāṃ dyāvāpṛthivībaliṃ haret //
ŚāṅkhGS, 4, 15, 13.0 divyānāṃ sarpāṇām adhipata eṣa te balir divyāḥ sarpā eṣa vo balir iti balim upaharati //
ŚāṅkhGS, 4, 15, 19.0 evam aharahar akṣatasaktūnāṃ darveṇopaghātam ā pratyavarohaṇād rātrau vāgyataḥ sodakaṃ baliṃ haret //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 1, 7.0 tasmai vā etasmai prāṇāya brahmaṇa etā devatā ayācamānāya baliṃ haranti //
ŚāṅkhĀ, 4, 1, 8.0 evaṃ haivāsmai sarvāṇi bhūtānyayācamānāyaiva baliṃ haranti ya evaṃ veda //
ŚāṅkhĀ, 4, 2, 6.0 tasmai vā etasmai prāṇāya brahmaṇa etā devatā ayācamānāya baliṃ haranti //
ŚāṅkhĀ, 4, 2, 7.0 evaṃ haivāsmai sarvāṇi bhūtānyayācamānāyaiva baliṃ haranti ya evaṃ veda //
Ṛgveda
ṚV, 1, 70, 9.1 goṣu praśastiṃ vaneṣu dhiṣe bharanta viśve baliṃ svar ṇaḥ //
ṚV, 5, 1, 10.1 tubhyam bharanti kṣitayo yaviṣṭha balim agne antita ota dūrāt /
ṚV, 7, 18, 19.2 ajāsaś ca śigravo yakṣavaś ca baliṃ śīrṣāṇi jabhrur aśvyāni //
ṚV, 8, 100, 9.2 bharanty asmai saṃyataḥ puraḥprasravaṇā balim //
Arthaśāstra
ArthaŚ, 1, 21, 5.1 tad rājā tathaiva pratibhuñjīta pūrvam agnaye vayobhyaśca baliṃ kṛtvā //
ArthaŚ, 14, 3, 19.1 baliṃ vairocanaṃ vande śatamāyaṃ ca śambaram /
ArthaŚ, 14, 3, 43.1 baliṃ vairocanaṃ vande śatamāyaṃ ca śambaram /
ArthaŚ, 14, 3, 49.1 caturbhaktopavāsī kṛṣṇacaturdaśyām asaṃkīrṇa ādahane baliṃ kṛtvaitena mantreṇa śavaśārikāṃ gṛhītvā pautrīpoṭṭalikaṃ badhnīyāt //
ArthaŚ, 14, 3, 70.1 caturbhaktopavāsī kṛṣṇacaturdaśyāṃ baliṃ kṛtvā śūlaprotasya puruṣasyāsthnā kīlakān kārayet //
Buddhacarita
BCar, 2, 44.1 na cājihīrṣīd balim apravṛttaṃ na cācikīrṣīt paravastvabhidhyām /
Carakasaṃhitā
Ca, Indr., 11, 4.1 baliṃ balibhṛto yasya praṇītaṃ nopabhuñjate /
Mahābhārata
MBh, 1, 114, 2.1 sā baliṃ tvaritā devī dharmāyopajahāra ha /
MBh, 1, 124, 9.1 tasyāṃ bhūmau baliṃ cakre tithau nakṣatrapūjite /
MBh, 1, 124, 19.1 sa yathāsamayaṃ cakre baliṃ balavatāṃ varaḥ /
MBh, 1, 149, 3.2 tvadarthaṃ balim ādāya tasya pāpasya rakṣasaḥ //
MBh, 1, 150, 4.4 bakāya kalpitaṃ putra mahāntaṃ balim uttamam /
MBh, 1, 151, 1.10 mā bhaiṣī rākṣasāt tasmān māṃ dadātu baliṃ bhavān /
MBh, 1, 151, 1.51 nārakṣo balim aśnīyād evaṃ bahu ca mānavāḥ /
MBh, 1, 184, 4.2 ato 'gram ādāya kuruṣva bhadre baliṃ ca viprāya ca dehi bhikṣām //
MBh, 1, 185, 9.1 teṣāṃ tu bhaikṣaṃ pratigṛhya kṛṣṇā kṛtvā baliṃ brāhmaṇasācca kṛtvā /
MBh, 2, 42, 48.2 upādāya baliṃ mukhyaṃ mām eva samupasthitam //
MBh, 2, 45, 24.2 traikharvaṃ balim ādāya dvāri tiṣṭhanti vāritāḥ //
MBh, 2, 45, 25.2 evaṃ baliṃ samādāya praveśaṃ lebhire tataḥ //
MBh, 2, 47, 5.3 trikharvaṃ balim ādāya dvāri tiṣṭhanti vāritāḥ //
MBh, 2, 47, 6.2 evaṃ baliṃ pradāyātha praveśaṃ lebhire tataḥ //
MBh, 2, 47, 8.1 baliṃ ca kṛtsnam ādāya bharukacchanivāsinaḥ /
MBh, 2, 47, 10.2 vividhaṃ balim ādāya ratnāni vividhāni ca //
MBh, 2, 47, 13.2 baliṃ ca kṛtsnam ādāya dvāri tiṣṭhati vāritaḥ //
MBh, 2, 47, 25.2 baliṃ ca kṛtsnam ādāya dvāri tiṣṭhanti vāritāḥ //
MBh, 2, 47, 27.2 balim ādāya vividhaṃ dvāri tiṣṭhanti vāritāḥ //
MBh, 2, 48, 7.1 pārvatīyā baliṃ cānyam āhṛtya praṇatāḥ sthitāḥ /
MBh, 2, 48, 11.2 baliṃ ca kṛtsnam ādāya dvāri tiṣṭhanti vāritāḥ //
MBh, 2, 48, 27.2 baliṃ ca kṛtsnam ādāya pāṇḍavebhyo nyavedayat //
MBh, 2, 61, 2.1 kāśyo yad balim āhārṣīd dravyaṃ yaccānyad uttamam /
MBh, 3, 165, 15.2 yenājayad devapatir baliṃ vairocaniṃ purā //
MBh, 3, 256, 26.1 baliṃ svayaṃ pratyagṛhṇāt prīyamāṇas trilocanaḥ /
MBh, 5, 10, 7.2 baliṃ baddhvā mahādaityaṃ śakro devādhipaḥ kṛtaḥ //
MBh, 5, 38, 44.2 aiśvaryamadasaṃmūḍhaṃ baliṃ lokatrayād iva //
MBh, 6, 96, 30.2 pratyudyayau raṇe rakṣo devasenā yathā balim //
MBh, 7, 24, 20.2 sahasainyau sahānīkaṃ yathendrāgnī purā balim //
MBh, 7, 56, 3.2 darśayāṃ naityakaṃ cakrur naiśaṃ traiyambakaṃ balim //
MBh, 10, 7, 54.2 agnau juhomi bhagavan pratigṛhṇīṣva māṃ balim //
MBh, 12, 69, 24.1 ādadīta baliṃ caiva prajābhyaḥ kurunandana /
MBh, 12, 77, 7.2 tān sarvān dhārmiko rājā baliṃ viṣṭiṃ ca kārayet //
MBh, 12, 77, 9.1 etebhyo balim ādadyāddhīnakośo mahīpatiḥ /
MBh, 12, 96, 3.1 mama dharmyaṃ baliṃ datta kiṃvā māṃ pratipatsyatha /
MBh, 12, 137, 96.1 baliṣaḍbhāgam uddhṛtya baliṃ tam upayojayet /
MBh, 12, 216, 3.2 sarvān evāsurāñ jitvā baliṃ papraccha vāsavaḥ //
MBh, 12, 216, 4.2 taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim //
MBh, 12, 216, 4.2 taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim //
MBh, 12, 216, 5.3 taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim //
MBh, 12, 216, 5.3 taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim //
MBh, 12, 216, 6.3 taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim //
MBh, 12, 216, 6.3 taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim //
MBh, 12, 216, 7.3 pṛṣṭastu nānṛtaṃ brūyāt tasmād vakṣyāmi te balim //
MBh, 12, 216, 10.2 mā sma śakra baliṃ hiṃsīr na balir vadham arhati /
MBh, 12, 216, 12.1 tato dadarśa sa baliṃ kharaveṣeṇa saṃvṛtam /
MBh, 12, 218, 2.2 vismayotphullanayano baliṃ papraccha vāsavaḥ //
MBh, 12, 220, 11.2 baliṃ vairocaniṃ vajrī dadarśopasasarpa ca //
MBh, 12, 220, 13.1 dṛṣṭvā tam avikārasthaṃ tiṣṭhantaṃ nirbhayaṃ balim /
MBh, 12, 220, 113.2 saṃkaraṃ kāṃsyabhāṇḍaiśca baliṃ cāpi kupātrakaiḥ //
MBh, 12, 221, 56.1 bhikṣāṃ balim adattvā ca svayam annāni bhuñjate /
MBh, 12, 326, 76.3 baliṃ caiva kariṣyāmi pātālatalavāsinam //
MBh, 13, 10, 18.2 baliṃ ca kṛtvā hutvā ca devatāṃ cāpyapūjayat //
MBh, 13, 100, 12.2 manor vai iti ca prāhur baliṃ dvāre gṛhasya vai /
MBh, 13, 100, 12.3 marudbhyo devatābhyaśca balim antargṛhe haret //
MBh, 13, 100, 13.1 tathaiva viśvedevebhyo balim ākāśato haret /
MBh, 13, 100, 13.2 niśācarebhyo bhūtebhyo baliṃ naktaṃ tathā haret //
MBh, 13, 100, 14.1 evaṃ kṛtvā baliṃ samyag dadyād bhikṣāṃ dvijātaye /
MBh, 13, 100, 16.1 pitṝn saṃtarpayitvā tu baliṃ kuryād vidhānataḥ /
MBh, 13, 101, 56.2 śirasā praṇataścāpi hared balim atandritaḥ //
MBh, 14, 64, 4.2 modakaiḥ pāyasenātha māṃsaiścopāharad balim //
MBh, 14, 64, 5.3 kiṃkarāṇāṃ tataḥ paścāccakāra balim uttamam //
Manusmṛti
ManuS, 3, 87.2 indrāntakāppatīndubhyaḥ sānugebhyo baliṃ haret //
ManuS, 3, 89.2 brahmavāstoṣpatibhyāṃ tu vāstumadhye baliṃ haret //
ManuS, 3, 90.1 viśvebhyaś caiva devebhyo balim ākāśa utkṣipet /
ManuS, 3, 91.1 pṛṣṭhavāstuni kurvīta baliṃ sarvātmabhūtaye /
ManuS, 3, 108.2 tasyāpyannaṃ yathāśakti pradadyān na baliṃ haret //
ManuS, 3, 121.1 sāyaṃ tv annasya siddhasya patny amantraṃ baliṃ haret /
ManuS, 6, 7.1 yad bhakṣyaṃ syāt tato dadyād baliṃ bhikṣāṃ ca śaktitaḥ /
ManuS, 7, 80.1 sāṃvatsarikam āptaiś ca rāṣṭrād āhārayed balim /
ManuS, 8, 307.1 yo 'rakṣan balim ādatte karaṃ śulkaṃ ca pārthivaḥ /
ManuS, 9, 250.1 aśāsaṃs taskarān yas tu baliṃ gṛhṇāti pārthivaḥ /
ManuS, 10, 119.2 śastreṇa vaiśyān rakṣitvā dharmyam āhārayed balim //
Rāmāyaṇa
Rām, Bā, 28, 11.1 mahendrāya punaḥ prādān niyamya balim ojasā /
Rām, Ay, 50, 19.2 pāpasaṃśamanaṃ rāmaś cakāra balim uttamam //
Rām, Ār, 14, 23.1 tataḥ puṣpabaliṃ kṛtvā śāntiṃ ca sa yathāvidhi /
Rām, Ār, 59, 22.1 yathā viṣṇur mahābāhur baliṃ baddhvā mahīm imām /
Rām, Yu, 105, 25.1 mahendraśca kṛto rājā baliṃ baddhvā mahāsuram /
Rām, Utt, 29, 16.1 yathā baliṃ nigṛhyaitat trailokyaṃ bhujyate mayā /
Rām, Utt, 32, 63.2 babandha balavān rājā baliṃ nārāyaṇo yathā //
Rām, Utt, 32, 72.2 tadārjunaḥ sampraviveśa tāṃ purīṃ baliṃ nigṛhyeva sahasralocanaḥ //
Saundarānanda
SaundĀ, 2, 20.1 nāsṛkṣad balimaprāptaṃ nārukṣanmānamaiśvaram /
Agnipurāṇa
AgniPur, 4, 9.1 tatte 'haṃ sampradāsyāmi vāmano balimabravīt /
AgniPur, 4, 11.1 cakre baliṃ ca sūtalaṃ tacchakrāya dadau hariḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 30.2 baliṃ copaharet tebhyaḥ sadā mūrdhnā ca dhārayet //
AHS, Śār., 5, 63.1 baliṃ balibhṛto yasya praṇītaṃ nopabhuñjate /
AHS, Utt., 3, 59.2 yuñjyāt tathā baliṃ homaṃ snapanaṃ mantratantravit //
AHS, Utt., 5, 24.2 diśyuttarasyāṃ tatrāpi devāyopahared balim //
AHS, Utt., 5, 25.2 gandharvāya gavāṃ mārge savastrābharaṇaṃ balim //
AHS, Utt., 6, 56.2 baliṃ ca dadyāt palalaṃ yāvakaṃ saktupiṇḍikām //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 112.1 purā vāmanarūpeṇa baliṃ chalayatā kila /
Kirātārjunīya
Kir, 17, 62.2 īśānaḥ sakusumapallavair nagais tair ātene balim iva raṅgadevatābhyaḥ //
Kūrmapurāṇa
KūPur, 1, 16, 50.2 svapādair vimitaṃ deśamayācata baliṃ tribhiḥ //
KūPur, 2, 18, 107.1 devebhyastu hutādannāccheṣād bhūtabaliṃ haret /
KūPur, 2, 18, 108.2 dadyād bhūmau baliṃ tvannaṃ pakṣibhyo 'tha dvijottamaḥ //
KūPur, 2, 18, 109.1 sāyaṃ cānnasya siddhasya patnyamantraṃ baliṃ haret /
Liṅgapurāṇa
LiPur, 2, 6, 79.1 kim aśnāmi mahābhāga ko me dāsyati vai balim /
LiPur, 2, 26, 23.1 antarbaliṃ ca kuṇḍasya vāhneyena vidhānataḥ /
LiPur, 2, 26, 24.1 rudrebhyo mātṛgaṇebhyo yakṣebhyo 'surebhyo grahebhyo rākṣasebhyo nāgebhyo nakṣatrebhyo viśvagaṇebhyaḥ kṣetrapālebhyaḥ atha vāyuvaruṇadigbhāge kṣetrapālabaliṃ kṣipet /
Matsyapurāṇa
MPur, 6, 10.1 virocanaś caturthaśca sa baliṃ putramāptavān /
MPur, 17, 56.2 tato grahabaliṃ kuryāditi dharmavyavasthitiḥ //
MPur, 17, 61.2 vaiśvadevaṃ prakurvīta naityakaṃ balimeva ca //
MPur, 48, 59.2 prītaścaiva vareṇaivacchandayāmāsa vai balim //
MPur, 58, 47.1 pūjayitvā sarastatra baliṃ dadyātsamantataḥ /
Meghadūta
Megh, Pūrvameghaḥ, 59.1 tatra vyaktaṃ dṛṣadi caraṇanyāsam ardhendumauleḥ śaśvat siddhair upacitabaliṃ bhaktinamraḥ parīyāḥ /
Nāṭyaśāstra
NāṭŚ, 3, 36.2 dattvā tataḥ prakurvīta baliṃ pūjāṃ yathāvidhi //
NāṭŚ, 3, 47.2 mantrapūtamimaṃ sarvaṃ pratigṛhṇīṣva me balim //
NāṭŚ, 3, 52.2 sampragṛhya baliṃ deva rakṣa vighnātsadotthitāt //
NāṭŚ, 3, 54.2 rākṣasendrā mahāsattvāḥ pratigṛhṇīta me balim //
NāṭŚ, 3, 55.2 mantrapūtamimaṃ devyaḥ pratigṛhṇantu me balim //
NāṭŚ, 3, 61.1 namaḥ pitṛbhyaḥ sarvebhyaḥ pratigṛhṇantvimaṃ balim /
NāṭŚ, 3, 62.2 parigṛhṇantu me sarve gandharvā balimudyatam //
NāṭŚ, 3, 63.2 imaṃ me pratigṛhṇītāṃ baliṃ mantrapuraskṛtam //
NāṭŚ, 3, 67.2 saguhyakaḥ sayakṣaśca pratigṛhṇātu me balim //
NāṭŚ, 3, 69.1 rudrapraharaṇaṃ sarvaṃ pratigṛhṇātu me balim /
NāṭŚ, 3, 70.2 mṛtyuśca niyatiścaiva pratigṛhṇātu me balim //
NāṭŚ, 3, 71.2 mantrapūtamimaṃ samyakpratigṛhṇantu me balim //
NāṭŚ, 3, 84.1 jarjaraṃ pūjayitvaivaṃ baliṃ sarvaṃ nivedya ca /
NāṭŚ, 3, 103.1 sthānabhraṣṭaṃ tu yo dadyādbalimudvignamānasaḥ /
Suśrutasaṃhitā
Su, Sū., 31, 26.1 yūkā lalāṭamāyānti baliṃ nāśnanti vāyasāḥ /
Su, Śār., 3, 30.1 pañcame manaḥ pratibuddhataraṃ bhavati ṣaṣṭhe buddhiḥ saptame sarvāṅgapratyaṅgavibhāgaḥ pravyaktataro 'ṣṭame 'sthirībhavatyojas tatra jātaś cenna jīven nirojastvān nairṛtabhāgatvācca tato baliṃ māṃsaudanamasmai dāpayet navamadaśamaikādaśadvādaśānām anyatamasmin jāyate ato 'nyathā vikārī bhavati //
Su, Ka., 1, 28.1 nṛpabhaktādbaliṃ nyastaṃ saviṣaṃ bhakṣayanti ye /
Su, Ka., 7, 60.2 baliṃ nivedya tatrāpi piṇyākaṃ palalaṃ dadhi //
Su, Utt., 27, 21.2 śirasā tvābhivande 'haṃ pratigṛhṇīṣva me balim /
Su, Utt., 32, 8.3 śarāvasaṃpuṭe kṛtvā baliṃ śūnyagṛhe haret //
Su, Utt., 35, 7.2 manaḥśilāṃ copaharedgoṣṭhamadhye baliṃ tathā //
Su, Utt., 36, 10.2 baliṃ nyagrodhavṛkṣeṣu tithau ṣaṣṭhyāṃ nivedayet //
Su, Utt., 60, 32.2 devagrahe devagṛhe hutvāgniṃ prāpayed balim //
Su, Utt., 60, 35.1 atimuktakakundābjaiḥ puṣpaiśca vitaredbalim /
Su, Utt., 60, 36.1 tatraivopahareccāpi nāgāya vividhaṃ balim /
Su, Utt., 60, 37.1 śūnyāgāre piśācasya tīvraṃ balimupāharet /
Vaikhānasadharmasūtra
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Viṣṇupurāṇa
ViPur, 3, 11, 46.2 prācyādiṣu budho dadyāddhutaśeṣātmakaṃ balim //
ViPur, 3, 11, 47.1 prāguttare ca digbhāge dhanvantaribaliṃ budhaḥ /
ViPur, 3, 11, 48.2 brahmaṇe cāntarikṣāya bhānave ca kṣipedbalim //
ViPur, 3, 11, 49.2 yakṣmāṇaṃ ca samuddiśya baliṃ dadyānnareśvara //
ViPur, 3, 11, 104.2 vaiśvadevanimittaṃ vai patnyamantraṃ baliṃ haret //
ViPur, 3, 18, 82.1 aśeṣā bhūbhṛtaḥ pūrvaṃ vaśyā yasmai baliṃ daduḥ /
ViPur, 5, 10, 44.3 dadhipāyasamāṃsādyairdaduḥ śailabaliṃ tataḥ //
Viṣṇusmṛti
ViSmṛ, 67, 4.1 tato 'nnaśeṣeṇa balim upaharet //
Yājñavalkyasmṛti
YāSmṛ, 1, 103.1 devebhyaś ca hutād annāc cheṣād bhūtabaliṃ haret /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 8.2 labdhā sabhā mayakṛtādbhutaśilpamāyā digbhyo 'haran nṛpatayo balim adhvare te //
BhāgPur, 1, 15, 9.2 tenāhṛtāḥ pramathanāthamakhāya bhūpā yanmocitāstadanayan balim adhvare te //
BhāgPur, 1, 16, 12.2 kimpuruṣādīni varṣāṇi vijitya jagṛhe balim //
BhāgPur, 3, 2, 21.2 baliṃ haradbhiś ciralokapālaiḥ kirīṭakoṭyeḍitapādapīṭhaḥ //
BhāgPur, 3, 5, 48.1 yāvad baliṃ te 'ja harāma kāle yathā vayaṃ cānnam adāma yatra /
BhāgPur, 3, 5, 48.2 yathobhayeṣāṃ ta ime hi lokā baliṃ haranto 'nnam adanty anūhāḥ //
BhāgPur, 3, 11, 16.2 tasmai baliṃ harata vatsarapañcakāya //
BhāgPur, 3, 15, 8.2 haranti balim āyattās tasmai mukhyāya te namaḥ //
BhāgPur, 3, 18, 5.2 baliṃ haranty ṛṣayo ye ca devāḥ svayaṃ sarve na bhaviṣyanty amūlāḥ //
BhāgPur, 3, 21, 16.2 ahaṃ ca lokānugato vahāmi baliṃ ca śuklānimiṣāya tubhyam //
BhāgPur, 4, 14, 17.2 rakṣanyathā baliṃ gṛhṇanniha pretya ca modate //
BhāgPur, 4, 14, 20.2 lokāḥ sapālā hyetasmai haranti balimādṛtāḥ //
BhāgPur, 4, 14, 28.2 baliṃ ca mahyaṃ harata matto 'nyaḥ ko 'grabhuk pumān //
BhāgPur, 4, 16, 21.1 asmai nṛpālāḥ kila tatra tatra baliṃ hariṣyanti salokapālāḥ /
BhāgPur, 4, 23, 36.2 baliṃ tasmai harantyagre rājānaḥ pṛthave yathā //
BhāgPur, 4, 27, 18.2 upanītaṃ baliṃ gṛhṇanstrījito nāvidadbhayam //
BhāgPur, 8, 6, 27.2 bhavaśca jagmatuḥ svaṃ svaṃ dhāmopeyurbaliṃ surāḥ //
BhāgPur, 11, 4, 8.3 mā bhair vibho madana māruta devavadhvo gṛhṇīta no balim aśūnyam imaṃ kurudhvam //
Bhāratamañjarī
BhāMañj, 13, 871.2 tuṣāśinaṃ baliṃ ko vā vipadbhirnaiva pīḍyate //
Garuḍapurāṇa
GarPur, 1, 38, 16.2 rakṣa māṃ nijabhūtebhyo baliṃ gṛhṇa namo 'stu te //
GarPur, 1, 42, 15.1 homaṃ kṛtvā gneya dattvā dadyādbhūtabaliṃ tathā /
GarPur, 1, 42, 25.1 baliṃ dattvā dvijān bhojya caṇḍaṃ prācyai visarjayet //
GarPur, 1, 43, 36.1 naivedyaṃ vividhaṃ dattvā kusumāderbaliṃ haret /
GarPur, 1, 48, 35.2 kumbhasya pūrvato bhūtaṃ gaṇadevaṃ baliṃ haret //
GarPur, 1, 48, 79.2 niṣkṛṣya bahirācāryo dikpālānāṃ baliṃ haret //
GarPur, 1, 48, 99.1 niṣkramya bahirācāryo dikpālānāṃ baliṃ haret /
GarPur, 1, 96, 13.2 devebhyastu hutaṃ cāgnau kṣipedbhūtabaliṃ haret //
GarPur, 1, 115, 33.2 tannāma jīvitamiti pravadanti tajjñāḥ kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
GarPur, 1, 115, 34.2 siṃhavrataṃ carata gacchata mā viṣādaṃ kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
GarPur, 1, 115, 35.2 kiṃ tasya jīvitaphalena manuṣyaloke kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
GarPur, 1, 134, 2.3 mahākauśikamantreṇa mantritaṃ balimarpayet //
Gītagovinda
GītGov, 1, 10.1 chalayasi vikramaṇe balim adbhutavāmana padanakhanīrajanitajanapāvana /
GītGov, 1, 13.1 vitarasi dikṣu raṇe dikpatikamanīyam daśamukhamaulibalim ramaṇīyam //
GītGov, 1, 21.1 vedān uddharate jagat nivahate bhūgolam udbibhrate daityam dārayate balim chalayate kṣatrakṣayam kurvate /
Hitopadeśa
Hitop, 2, 43.3 tan nāma jīvitam iha pravadanti tajjñāḥ kāko 'pi jīvati cirāya baliṃ ca bhuṅkte //
Hitop, 2, 44.3 kiṃ tasya jīvitaphalena manuṣyaloke kāko 'pi jīvati cirāya baliṃ ca bhuṅkte //
Kathāsaritsāgara
KSS, 3, 6, 27.2 kṛtvā baliṃ tasya taror ārebhe kṛṣim atra saḥ //
Kālikāpurāṇa
KālPur, 55, 6.2 snāpayitvā baliṃ tatra puṣpacandanadhūpakaiḥ //
KālPur, 55, 7.2 uttarābhimukho bhūtvā baliṃ pūrvamukhaṃ tathā //
KālPur, 55, 11.2 oṃ aiṃ hīṃ śrīṃ iti mantreṇa taṃ baliṃ kāmarūpiṇam //
KālPur, 55, 13.1 abhiṣicya baliṃ paścāt karavālaṃ prapūjayet /
KālPur, 55, 18.1 gṛhītvā vimalaṃ khaḍgaṃ chedayed balimuttamam /
KālPur, 55, 20.2 evaṃ dattvā baliṃ pūrṇaṃ phalaṃ prāpnoti sādhakaḥ //
KālPur, 55, 77.1 devyai navamyāṃ sampūrṇaṃ baliṃ dadyād ghṛtādibhiḥ /
Maṇimāhātmya
MaṇiMāh, 1, 23.2 baliṃ dadyād vidhānena dikṣu sarvāsu yatnataḥ //
Mātṛkābhedatantra
MBhT, 6, 30.1 pratyahaṃ parameśāni cādyante vā baliṃ haret /
MBhT, 6, 30.2 sāṅge jāte maheśāni cāthavā balim āharet //
MBhT, 10, 15.1 vatsarānte pradātavyaṃ balim ekaṃ sureśvari /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 5.5, 6.0 tasmāt yamau baliṃ tena sūryātapayoś śukrajāḥ //
Rasamañjarī
RMañj, 5, 32.2 amlapiṣṭaṃ dviguṇitamadhordhvaṃ dāpayed balim //
RMañj, 7, 23.1 saṃdhyākāle baliṃ dattvā kukkuṭīvāruṇīyutam /
RMañj, 9, 77.2 aparāhne ca vāruṇyāṃ pañcarātraṃ baliṃ kṣipet //
RMañj, 9, 79.1 gātramāṭenam ityādi vivarṇena baliṃ kṣipet /
RMañj, 9, 82.1 pañcarātraṃ baliṃ tasyai vāruṇyāṃ diśi nikṣipet /
RMañj, 9, 85.2 dakṣiṇāṃ diśim āśritya baliṃ tasyai pradāpayet //
RMañj, 9, 87.2 uttarāṃ diśim āśritya baliṃ tasyai pradāpayet //
RMañj, 9, 89.2 pūrvāṃ diśaṃ samāśritya pañcarātraṃ baliṃ kṣipet //
RMañj, 9, 92.2 uttarāṃ diśimāśritya saptarātraṃ baliṃ kṣipet //
RMañj, 9, 94.2 pūrvāṃ diśaḥ samāśritya baliṃ tasyai pradāpayet //
RMañj, 9, 96.1 cakṣuḥpīḍeṅgitaṃ tasyai paścime balimāharet /
RMañj, 9, 97.2 tadgraste cihnam ityādi dakṣiṇasyāṃ baliṃ kṣipet //
RMañj, 9, 99.1 nairṛtīṃ diśimāśritya saptarātraṃ baliṃ kṣipet /
Rasaratnasamuccaya
RRS, 2, 85.1 mākṣīkasattvena rasendrapiṣṭaṃ kṛtvā vilīne ca baliṃ nidhāya /
RRS, 13, 60.1 sūtaṃ śulbaṃ sulohaṃ balim amṛtayutaṃ tritrikaṃ reṇukābdaṃ gaṇḍīraṃ kesarāgniṃ dviguṇaguḍayutaṃ mardayitvā samastam /
Rasaratnākara
RRĀ, Ras.kh., 4, 103.2 āveṣṭyāghoramantreṇa rātrau kṛṣṇājakaṃ balim //
RRĀ, Ras.kh., 7, 4.2 saṃdhyākāle baliṃ dattvā kukkuṭaṃ madirāyutam //
RRĀ, V.kh., 6, 41.2 svāṅgaśītaṃ samuddhṛtya baliṃ pūjāṃ ca kārayet //
Rasendracintāmaṇi
RCint, 2, 21.1 sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe /
RCint, 8, 277.1 aṣṭāṃśahemni haraje śikhimūṣikāyāṃ saṃjārya ṣaḍguṇabaliṃ kramaśo 'dhikaṃ ca /
Rasendracūḍāmaṇi
RCūM, 10, 139.1 mākṣīkasattvena rasasya piṣṭīṃ kṛtvā vilīne ca baliṃ nidhāya /
Rasendrasārasaṃgraha
RSS, 1, 72.1 sphoṭayitvā tu muktābhamūrdhvalagnaṃ baliṃ tyajet /
Rasārṇava
RArṇ, 2, 75.1 aghoreṇa baliṃ dadyāt sarvavighnopaśāntaye /
RArṇ, 2, 106.2 aghoreṇa baliṃ dattvā tataḥ karma samācaret //
RArṇ, 12, 137.3 baliṃ dattvā mahādevi raktacitrakam uddharet //
RArṇ, 12, 193.3 ahorātroṣito bhūtvā baliṃ tatra nivedayet //
RArṇ, 12, 292.1 aghorāstreṇa tatkṣetrarakṣāṃ kṛtvā diśāṃ balim /
RArṇ, 18, 60.1 rasavīryasya rakṣārthaṃ baliṃ dadyāddine dine /
RArṇ, 18, 215.1 kumārīṃ pūjayet paścād dadyāddikṣu baliṃ tathā /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 36.2 punardevīṃ prapūjyātha baliṃ dadyādvicakṣaṇaḥ //
Ānandakanda
ĀK, 1, 2, 194.1 tāṃstānmantrānsamuccārya baliṃ dadyāttato naraḥ /
ĀK, 1, 2, 195.1 tato vaṭukanāthākhyaṃ kapilaṃ jaṭābhārabhāsuraṃ ca tataḥ piṅgala triṇetra imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā /
ĀK, 1, 2, 195.4 oṃ hrīṃ śrīṃ sthānakṣetrapāla imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā /
ĀK, 1, 2, 195.5 oṃ hrīṃ śrīṃ rasendra kṣetrapāla rājarājeśvara imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā /
ĀK, 1, 2, 195.6 baliṃ dadyāditi śive sarvavighnopaśāntaye /
ĀK, 1, 4, 219.1 guñjā kāntamukhaṃ tulyaṃ dvandvayordviguṇaṃ balim /
ĀK, 1, 9, 31.2 abhāve tailapittasya cūlikālavaṇaṃ balim //
ĀK, 1, 10, 17.1 tamādāya baliṃ kṣiptvā siddhacūrṇena pārvati /
ĀK, 1, 11, 19.1 tattatpriyakarair divyairbaliṃ dikṣu vinikṣipet /
ĀK, 1, 15, 194.2 pariveṣṭya ca pūrvedyurdadyāt kṛṣṇaudanaṃ balim //
ĀK, 1, 15, 231.1 arcayitvā baliṃ dattvā kumārīṃ siddhidāyinīm /
ĀK, 1, 16, 121.2 sarvopacāraiḥ sampūjya baliṃ dadyāt sahetukām //
ĀK, 1, 22, 6.1 pūjādravyaiḥ samabhyarcya baliṃ dadhyodanaiḥ kiret /
ĀK, 1, 23, 360.1 baliṃ dattvā mahādevi raktacitrakamuddharet /
ĀK, 1, 23, 419.2 ahorātroṣito bhūtvā baliṃ tatra nivedayet //
ĀK, 1, 23, 494.1 aghorāstreṇa tatkṣetre rakṣāṃ kṛtvā diśāṃ balim /
ĀK, 2, 5, 28.1 anenaiva baliṃ kṛtvā yathoktāmācaretkriyām /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 18.3 balimatra vidhāya pūjanaṃ ca tadanuvidhiḥ pratimantritaṃ vidhijñaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 11.2 visphoṭayitvātha yuktyā ca ūrdhvalagnaṃ baliṃ tyajet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 15.1 svāṅgaśītaṃ sphoṭayitvā ūrdhvalagnaṃ baliṃ tyajet /
Dhanurveda
DhanV, 1, 166.2 devyai paśubaliṃ dadyādgītavāditramaṅgalaiḥ //
Haribhaktivilāsa
HBhVil, 2, 102.2 graharkṣakaraṇādibhyo baliṃ dadyād yathoditam //
HBhVil, 2, 109.2 hutvā dattvā baliṃ karmānyat kuryāt svārpaṇāvadhi //
HBhVil, 5, 374.1 dīkṣāvidhānamantrajñaś cakre yo balim āharet /
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 6.0 punaḥ kimbhūto balijit baliṃ balināmānaṃ daityaviśeṣaṃ jayatīti tathoktaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 151, 13.1 kṛtavāṃśca baliṃ paścāt pātālatalavāsinam /
SkPur (Rkh), Revākhaṇḍa, 198, 98.1 bhūtebhyas tu baliṃ dadyādṛtvigbhiḥ saha deśikaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 7, 7.9 tato raktabhaktapuṣparaktair vakṣyamāṇamantreṇa baliṃ dadyāt /
UḍḍT, 9, 39.2 atrāśokatale gatvā matsyamāṃsādyāhāragandhapuṣpādidhūpadīpabaliṃ dattvā sahasraṃ pratyahaṃ japet tataḥ sā māsānte niyatam āgacchati āgatā sā mātā bhaginī bhāryā vā bhavati /
UḍḍT, 12, 32.3 śarāvaṃ pūrayitvā tu catuṣpathe baliṃ haret //