Occurrences

Kāṭhakagṛhyasūtra
Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Ṭikanikayātrā
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Kāṭhakagṛhyasūtra
KāṭhGS, 17, 2.0 nāḍīṃ tūṇavaṃ mṛdaṅgaṃ paṇavaṃ sarvāṇi ca vāditrāṇi gandhodakena samupalipya kanyā pravādayate śunaṃ vada dundubhe suprajāstvāya gomukha prakrīḍayantu kanyāḥ sumanasyamānāḥ sahendrāṇyā kṛtamaṅgalā iti //
Avadānaśataka
AvŚat, 17, 5.7 te ca gāndharvikāḥ svayam eva vīṇām ādāya mṛdaṅgaveṇupaṇavādiviśeṣair upasthānaṃ cakruḥ praṇītena cāhāreṇa bhagavantaṃ saśrāvakasaṃghaṃ saṃtarpayāmāsuḥ //
Buddhacarita
BCar, 5, 56.1 paṇavaṃ yuvatirbhujāṃsadeśād avavisraṃsitacārupāśam anyā /
Lalitavistara
LalVis, 5, 9.1 ye ca rājñaḥ śuddhodanasya gṛhavarapradhāne mahatyantaḥpure bherīmṛdaṅgapaṇavatūṇavavīṇāveṇuvallakīsaṃpatāḍaprabhṛtayas tūryabhāṇḍāḥ te sarve svayamaghaṭṭitā eva manojñaśabdaṃ muñcanti sma /
LalVis, 7, 1.17 bahūni cāpsaraḥśatasahasrāṇi śaṅkhabherīmṛdaṅgapaṇavaiḥ ghaṇṭāvasaktaiḥ pratīkṣamāṇānyavasthitāni saṃdṛśyante sma /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 178, 14.2 vimānasaṃbādham abhūt samantāt saveṇuvīṇāpaṇavānunādam /
MBh, 3, 16, 7.1 soṣṭrikā bharataśreṣṭha sabherīpaṇavānakā /
MBh, 3, 156, 19.2 bherīpaṇavaśaṅkhānāṃ mṛdaṅgānāṃ ca nisvanaḥ //
MBh, 4, 63, 28.1 tathaiva sūtāḥ saha māgadhaiśca nandīvādyāḥ paṇavāstūryavādyāḥ /
MBh, 6, 17, 16.1 bherīpaṇavaśabdaiśca paṭahānāṃ ca nisvanaiḥ /
MBh, 6, BhaGī 1, 13.1 tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ /
MBh, 6, 56, 13.2 kṣaṇena bherīpaṇavapraṇādān antardadhuḥ śaṅkhamahāsvanāśca //
MBh, 6, 95, 41.2 bherīmṛdaṅgapaṇavānnādayantaśca puṣkarān /
MBh, 7, 38, 30.1 atha paṇavamṛdaṅgadundubhīnāṃ kṛkaramahānakabherijharjharāṇām /
MBh, 7, 58, 4.1 mṛdaṅgā jharjharā bheryaḥ paṇavānakagomukhāḥ /
MBh, 8, 7, 35.1 tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ /
MBh, 8, 14, 60.1 śaṅkhadundubhinirghoṣān bherīpaṇavamiśritān /
MBh, 8, 64, 9.1 mṛdaṅgabherīpaṇavānakasvanair ninādite bhārata śaṅkhanisvanaiḥ /
MBh, 12, 40, 16.1 tato 'nuvādayāmāsuḥ paṇavānakadundubhīḥ /
MBh, 12, 53, 5.1 vīṇāpaṇavaveṇūnāṃ svanaścātimanoramaḥ /
MBh, 12, 59, 64.1 paṇavānakaśaṅkhānāṃ bherīṇāṃ ca yudhāṃ vara /
MBh, 12, 101, 47.2 bherīmṛdaṅgapaṇavānnādayeyuśca kuñjarān //
MBh, 13, 110, 59.1 gītagandharvaghoṣaiśca bherīpaṇavanisvanaiḥ /
MBh, 13, 127, 8.1 mṛdaṅgapaṇavodghuṣṭaṃ śaṅkhabherīnināditam /
Rāmāyaṇa
Rām, Bā, 5, 18.1 dundubhībhir mṛdaṅgaiś ca vīṇābhiḥ paṇavais tathā /
Rām, Ay, 34, 36.1 murajapaṇavameghaghoṣavad daśarathaveśma babhūva yat purā /
Rām, Su, 8, 39.2 paṇavena sahānindyā suptā madakṛtaśramā //
Rām, Yu, 34, 12.1 tato bherīmṛdaṅgānāṃ paṇavānāṃ ca nisvanaḥ /
Rām, Yu, 48, 35.2 mṛdaṅgapaṇavān bherīḥ śaṅkhakumbhagaṇāṃstathā /
Amarakośa
AKośa, 1, 212.2 mardalaḥ paṇavo 'nye ca nartakīlāsike same //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 34.1 meghatoyaughanirghoṣavīṇāpaṇavaveṇujān /
Laṅkāvatārasūtra
LAS, 2, 48.1 vīṇāpaṇavasaṃsthānā nānāpuṣpaphalopamāḥ /
LAS, 2, 96.1 vīṇāpaṇavapuṣpābhāḥ kṣetrā lokavivarjitāḥ /
Liṅgapurāṇa
LiPur, 1, 44, 6.1 bherīmṛdaṅgakādyaiś ca paṇavānakagomukhaiḥ /
LiPur, 1, 44, 8.1 darduraistalaghātaiś ca kacchapaiḥ paṇavairapi /
Matsyapurāṇa
MPur, 138, 3.2 śaṅkhāḍambaranirghoṣaiḥ paṇavānpaṭahānapi /
MPur, 138, 56.1 atha yamavaruṇamṛdaṅgaghoṣaiḥ paṇavaḍiṇḍimajyāsvanapraghoṣaiḥ /
Nāṭyaśāstra
NāṭŚ, 2, 40.2 śaṅkhadundubhinirghoṣairmṛdaṅgapaṇavādibhiḥ //
NāṭŚ, 3, 94.1 śaṅkhadundubhinirghoṣairmṛdaṅgapaṇavaistathā /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 16.1 paṭupaṭahamṛdaṅgaśaṅkhabherīpaṇavaravaṃ sapatākatoraṇāgram /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 15.1 mṛdaṅgaśaṅkhabheryaśca vīṇāpaṇavagomukhāḥ /
BhāgPur, 4, 12, 31.1 tadā dundubhayo nedurmṛdaṅgapaṇavādayaḥ /
BhāgPur, 4, 24, 23.2 visismyū rājaputrāste mṛdaṅgapaṇavādyanu //
BhāgPur, 8, 8, 14.1 meghā mṛdaṅgapaṇavamurajānakagomukhān /
Garuḍapurāṇa
GarPur, 1, 38, 14.2 pāśatomarasaṃyuktau ḍhakrāpaṇavasaṃyutau //
Skandapurāṇa
SkPur, 23, 60.2 vaṃśāṃśca paṇavāṃścaiva kṛkavān goviṣāṇikān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 154, 3.1 śaṅkhatūryaninādaiśca mṛdaṅgapaṇavādibhiḥ /