Occurrences

Rasādhyāyaṭīkā

Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 235.2, 3.0 vyoṣarājir uttamā bahukāryakārī //
RAdhyṬ zu RAdhy, 308.2, 3.0 etān caturo'pi samabhāgena melayitvā jalena sampiṣya rābasadṛśān kṛtvā tataḥ puṣpāvalyā bahūni puṣpāṇi nisāhāyāṃ vartayitvā piṇḍaṃ ca kṛtvā tanmadhye hīrakān kṣiptvā golākārapiṇḍaṃ ca vidhāya vajramūṣāmadhye taṃ golakaṃ kṣiptvāgnivarṇaṃ ca dhmātvā pūrvakṛtarābamadhye punaḥ punaḥ kṣiptvā mūṣāṃ vidhmāpayet //
RAdhyṬ zu RAdhy, 419.2, 3.0 yathānyatra na yāti tataḥ punaḥ śvetadhānyābhrakagadyāṇadvayaṃ madhyakṣiptaṃ dugdhaṃ pāyyate evaṃ bahubhir dinaiḥ punaḥ punastasya pāne sehulakena yatpurīṣaṃ muktaṃ bhavati tatsarvaṃ tolayitvā caturthabhāgena madhye ṭaṅkakṣāraṃ kṣiptvā ghṛtamadhubhyāṃ piṣṭvā lepasadṛśaṃ kṛtvā tena lepena pūrvakathitatumbīnalayaṃtramūlaṃ liptvā līhālakair vaṅkanālīdhamaṇyā so'dhomukhaṃ kumpako yaṃtro dhmātavyaḥ //
RAdhyṬ zu RAdhy, 458.2, 10.0 kiṃ bahunā saptadināni nirantaraṃ kumpikābhūnāgasattvena bhṛtaiva dhāraṇīyā //