Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 9.2 bahūni santi tīrthāni bahuśo me śrutāni ca //
SkPur (Rkh), Revākhaṇḍa, 10, 29.2 gacchāmo narmadātīraṃ bahusiddhaniṣevitam //
SkPur (Rkh), Revākhaṇḍa, 10, 68.1 kiṃ yajñadānairbahubhiśca teṣāṃ niṣevitaistīrthavaraiḥ samastaiḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 47.2 nānāvidhairnijakṛtairbahukarmapāśairbaddhāḥ sukhāya śṛṇutaikahitaṃ mayoktam //
SkPur (Rkh), Revākhaṇḍa, 11, 62.1 kleśayitvā nijaṃ kāyam upāyair bahubhistu kim /
SkPur (Rkh), Revākhaṇḍa, 11, 86.2 īdṛgvidhā mayā dṛṣṭā bahavaḥ kālaparyayāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 93.1 dvandvairanekairbahubhiḥ kṣuttṛṣādyair mahābhayaiḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 69.1 tathaivāpibataḥ pāpaṃ jāyate bahuvarṣikam /
SkPur (Rkh), Revākhaṇḍa, 23, 7.1 narmadā sarvadā sevyā bahunoktena kiṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 26, 34.2 nadyo grāmāśca deśāśca bahavo bhasmasātkṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 59.2 bahuyantrasamopetaṃ prākāraparikhojjvalam //
SkPur (Rkh), Revākhaṇḍa, 26, 151.2 madhuvṛkṣaṃ tato gatvā bahusambhārasaṃvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 156.1 kuṅkumena viliptāṅgau bahupuṣpaiśca pūjitau /
SkPur (Rkh), Revākhaṇḍa, 28, 31.1 rudhiraṃ varṣate devo miśritaṃ karkarairbahu /
SkPur (Rkh), Revākhaṇḍa, 28, 57.2 kācicca bahuduḥkhārtā vyalapatstrī svaveśmani //
SkPur (Rkh), Revākhaṇḍa, 29, 45.2 lakṣeṇa rakṣitā devī narmadā bahukalpagā //
SkPur (Rkh), Revākhaṇḍa, 38, 5.1 kathituṃ vṛddhabhāvatvādatīto bahukālikaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 7.2 bahupakṣiyutaṃ divyaṃ yathā caitrarathaṃ vanam //
SkPur (Rkh), Revākhaṇḍa, 38, 14.3 bahuviprajano yatra gṛhadharmeṇa vartate //
SkPur (Rkh), Revākhaṇḍa, 38, 30.2 nirgato bahubhiḥ sārddhaṃ pavamānaḥ samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 33.1 vikārā bahavastāsāṃ devaṃ dṛṣṭvā mahādbhutam /
SkPur (Rkh), Revākhaṇḍa, 43, 23.2 durlabhaṃ mānuṣaṃ janma bahudharmārjitaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 46, 8.2 pūrṇahastāḥ pradṛśyante tatraiva bahavo janāḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 81.2 jaya svarūpadehāya arūpabahurūpiṇe //
SkPur (Rkh), Revākhaṇḍa, 51, 42.2 vedoktaiścaiva mantraiśca raudrīṃ vā bahurūpiṇīm //
SkPur (Rkh), Revākhaṇḍa, 52, 6.1 bahudhvajasamākīrṇā vedadhvaninināditā /
SkPur (Rkh), Revākhaṇḍa, 52, 11.1 bahumandārasaṃyuktaṃ tena mandārakaṃ viduḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 23.2 tatrāsīno dadarśātha vanoddeśe mṛgānbahūn //
SkPur (Rkh), Revākhaṇḍa, 53, 29.1 vicikṣepa śaraṃ tatra yatra te bahavo mṛgāḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 34.3 gṛhītvā bahudārūṇi svatanuṃ dāhayāmyaham //
SkPur (Rkh), Revākhaṇḍa, 53, 36.3 bahvyo hatyā bhaviṣyanti vināśe mama sāmpratam //
SkPur (Rkh), Revākhaṇḍa, 54, 19.1 brahmahatyā bhaviṣyanti bahvyaste vasudhādhipa /
SkPur (Rkh), Revākhaṇḍa, 54, 48.2 sa dadarśa tataḥ śīghraṃ bahudvijasamākulam //
SkPur (Rkh), Revākhaṇḍa, 54, 49.1 bahudrumalatākīrṇaṃ bahupuṣpopaśobhitam /
SkPur (Rkh), Revākhaṇḍa, 54, 49.1 bahudrumalatākīrṇaṃ bahupuṣpopaśobhitam /
SkPur (Rkh), Revākhaṇḍa, 56, 17.1 sadā mudānvito rājā sabhāryo bahuputrakaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 64.2 śūlabhedaṃ sa samprāpto dadarśa subahūñjanān //
SkPur (Rkh), Revākhaṇḍa, 56, 86.1 śrīphalāni ca puṣpāṇi bahūnyanyāni dehi me //
SkPur (Rkh), Revākhaṇḍa, 56, 131.2 śrūyante bahavo doṣā dharmaśāstreṣvanekadhā //
SkPur (Rkh), Revākhaṇḍa, 57, 10.2 sragdāmalambamānaiśca bahudīpasamujjvalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 57, 23.1 ahaṃ dāsyāmi dhānyaṃ vā vāsāṃsi draviṇaṃ bahu /
SkPur (Rkh), Revākhaṇḍa, 58, 3.1 viprān bahūn samāhūya pūjayāmāsa tatkṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 62, 10.1 bahurūpaṃ japanmantraṃ dakṣiṇāśāṃ vyavasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 9.2 bhāryayābhyarthito bhartā kāraṇaṃ bahu bhāṣate /
SkPur (Rkh), Revākhaṇḍa, 67, 74.2 bahupakṣisamāyuktaḥ kokilārāvanāditaḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 10.1 savatsā taruṇī śubhrā bahukṣīrā savastrakā /
SkPur (Rkh), Revākhaṇḍa, 74, 5.1 yatkiṃcid dīyate bhaktyā svalpaṃ vā yadi vā bahu /
SkPur (Rkh), Revākhaṇḍa, 83, 22.1 vatsarān subahūn yāvad upāsāṃcakra īśvaram /
SkPur (Rkh), Revākhaṇḍa, 83, 101.2 vākpralāpena bho vatsa bahunoktena kiṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 85, 56.2 śīghramānīyatāṃ vahnirindhanāni bahūni ca //
SkPur (Rkh), Revākhaṇḍa, 90, 47.1 balādānaya taṃ baddhvā mamāgre bahuśālinam //
SkPur (Rkh), Revākhaṇḍa, 90, 93.1 bahubhyo na pradeyāni gaurgṛhaṃ śayanaṃ striyaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 94.1 ekametatpradātavyaṃ na bahūnāṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 90, 95.2 droṇasya vatsakaḥ kāryo bahūnāṃ vāpi kāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 103.1 jaya bhagavati devi namo varade jaya pāpavināśinī bahuphalade /
SkPur (Rkh), Revākhaṇḍa, 97, 121.1 suśītalaistaṃ bahubhiśca vātair revābhyaṣiñcatsvajalena bhītā /
SkPur (Rkh), Revākhaṇḍa, 100, 6.1 yojayecchūlinaṃ bhaktyā dvātriṃśadbahurūpiṇam /
SkPur (Rkh), Revākhaṇḍa, 103, 167.2 nābhimātre jale gatvā pītavānsalilaṃ bahu //
SkPur (Rkh), Revākhaṇḍa, 104, 6.1 bahusvarṇasya yatproktaṃ yāgasya phalamuttamam /
SkPur (Rkh), Revākhaṇḍa, 121, 22.1 bahavastaṃ na jānanti mahāmohasamanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 126, 11.1 kiṃ tasya bahubhirmantraiḥ kaṃṭhaśoṣaṇatatparaiḥ /
SkPur (Rkh), Revākhaṇḍa, 132, 10.1 kiṃ tasya bahubhir mantrair bhaktir yasya janārdane /
SkPur (Rkh), Revākhaṇḍa, 133, 46.1 kiṃ tasya bahubhiryajñairdānairvā bahudakṣiṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 46.1 kiṃ tasya bahubhiryajñairdānairvā bahudakṣiṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 12.2 ajitendriyo 'si yasmāttvaṃ tasmād bahubhago bhava //
SkPur (Rkh), Revākhaṇḍa, 139, 7.1 evaṃ tu bhojayet tatra bahvṛcaṃ vedapāragam /
SkPur (Rkh), Revākhaṇḍa, 140, 8.1 bahavastaṃ na jānanti kāmarāgasamanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 27.1 anye 'pi bahavastatra munayaḥ śaṃsitavratāḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 37.1 evamukte tu deveśo bahurūpo divākaraḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 19.2 bahunātra kimuktena dharmaputra punaḥ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 52.2 pṛthivyā dakṣiṇe bhāge hyatītya bahuyonijam //
SkPur (Rkh), Revākhaṇḍa, 155, 102.2 jvalantīmāyasīṃ ghorāṃ bahukaṇṭakasaṃvṛtām //
SkPur (Rkh), Revākhaṇḍa, 159, 14.2 kharo vai bahuyājī syācchvānimantritabhojanāt //
SkPur (Rkh), Revākhaṇḍa, 159, 28.2 yadvā tadvāpi pārakyaṃ svalpaṃ vā yadi vā bahu //
SkPur (Rkh), Revākhaṇḍa, 160, 2.1 bahavastanna jānanti viṣṇumāyāvimohitāḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 14.1 pātrabhūtāya viprāya svalpaṃ vā yadi vā bahu /
SkPur (Rkh), Revākhaṇḍa, 176, 10.2 dṛṣṭvā tu bahurogārtamagniṃ devamukhaṃ surāḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 22.2 yadā bahūdakakāle narmadājalasaṃbhṛtā //
SkPur (Rkh), Revākhaṇḍa, 179, 6.1 bahavastanna jānanti viṣṇumāyāvimohitāḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 3.2 aśvamedho mahāyajño bahusambhāradakṣiṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 22.1 evaṃ te bahavo viprāḥ pratyākhyāte nimantraṇe /
SkPur (Rkh), Revākhaṇḍa, 180, 22.2 purāṇārtham ajānanto nāstikā bahavo gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 35.1 vimṛśya bahubhiḥ kiṃciduttaraṃ na prapadyata /
SkPur (Rkh), Revākhaṇḍa, 180, 43.3 snānaṃ kurvanti bahavo lokā hyatra maheśvara //
SkPur (Rkh), Revākhaṇḍa, 184, 29.1 atha kiṃ bahunoktena śubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 186, 12.1 śmaśānavāsinīṃ devīṃ bahubhūtasamanvitām /
SkPur (Rkh), Revākhaṇḍa, 189, 40.2 ekādaśī pāpaharā narendra bahvāyāsair labhyate mānavānām //
SkPur (Rkh), Revākhaṇḍa, 190, 29.1 bahavastanna jānanti mahāmohasamanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 19.1 bahubhiryakṣarakṣobhir māyācāripracāribhiḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 61.1 naiṣṭhikavratino viprā bahavo 'tra yatavratāḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 9.1 anusarpyamāṇā bahubhiḥ puruṣair bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 198, 25.2 yanmayā 'pakṛtaṃ tāta tavājñānavaśādbahu /
SkPur (Rkh), Revākhaṇḍa, 198, 28.1 saṃdhyātaḥ śaṅkaras tena bahukālopavāsataḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 32.1 bahubhedaprabhinnaṃ tu manuṣyeṣu vipacyate /
SkPur (Rkh), Revākhaṇḍa, 198, 38.1 hrīmanto nayasaṃyuktā anye bahuguṇair yutāḥ /
SkPur (Rkh), Revākhaṇḍa, 200, 12.1 prāṇāyāmair dahed doṣān saptajanmārjitānbahūn /
SkPur (Rkh), Revākhaṇḍa, 209, 46.1 brahmahatyāśca te bahvyo bhaviṣyanti mṛte mayi /
SkPur (Rkh), Revākhaṇḍa, 209, 61.2 bhāṇḍaṃ bahu samādāya madīye dravyasādhane //
SkPur (Rkh), Revākhaṇḍa, 209, 64.1 prāptau bahu suvarṇaṃ ca ratnāni vividhāni ca /
SkPur (Rkh), Revākhaṇḍa, 209, 109.1 etāścānyāśca bahvīrvai prāpa yonīḥ krameṇa vai /
SkPur (Rkh), Revākhaṇḍa, 209, 111.1 purohitaṃ samāhūya brāhmaṇāṃśca tathā bahūn /
SkPur (Rkh), Revākhaṇḍa, 209, 139.1 cakāra pūjanaṃ śambhorbahupuṇyaprasādhakam /
SkPur (Rkh), Revākhaṇḍa, 209, 143.2 na tāṃ bahusuvarṇena kratunā gatimāpnuyuḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 156.2 kṣamāpya devadeveśaṃ brāhmaṇān bhojayed bahūn //
SkPur (Rkh), Revākhaṇḍa, 211, 9.2 yatrayatra ca paśyanti tatratatra kṛmirbahuḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 11.1 yogīndraḥ śaṅkayā tatra bahuviprasamāgame /
SkPur (Rkh), Revākhaṇḍa, 212, 5.1 kapālapāṇirbhagavānbālakair bahubhir vṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 212, 7.1 evaṃ sampracaran devo veṣṭito bahubhir janaiḥ /
SkPur (Rkh), Revākhaṇḍa, 214, 7.2 balābhirbhara me liṅgaṃ dadāmi bahu te dhanam //
SkPur (Rkh), Revākhaṇḍa, 218, 7.1 bahubhir divasaiḥ prāpto bhṛgukacchamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 221, 14.1 eko 'si bahurūpo 'si nānācitraikakarmataḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 19.1 yacceṣṭvā bahubhir yajñaiḥ samāptavaradakṣiṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 225, 4.1 pitrā mātrā ca saṃtyaktā bahubhirbhartsitā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 226, 17.2 tyaktvā doṣamalaṃ tatra vimalā bahavo 'bhavan //
SkPur (Rkh), Revākhaṇḍa, 227, 35.2 varjayet patitālāpaṃ bahubhāṣaṇameva ca //
SkPur (Rkh), Revākhaṇḍa, 232, 5.2 bahukalpasmarāṃ revāmālakṣya śivadehajām //