Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 3, 3, 5.0 aśvinā phālaṃ kalpayatām upāvatu bṛhaspatir yathāsad bahudhānyam ayakṣmaṃ bahupūruṣam iti phālam atikarṣati //
KauśS, 3, 3, 5.0 aśvinā phālaṃ kalpayatām upāvatu bṛhaspatir yathāsad bahudhānyam ayakṣmaṃ bahupūruṣam iti phālam atikarṣati //
KauśS, 6, 1, 37.0 dvādaśyāḥ prātaḥ kṣīraudanaṃ bhojayitvocchiṣṭānucchiṣṭaṃ bahumatsye prakirati //
KauśS, 12, 1, 18.3 āpo 'mṛtaṃ sthāmṛtaṃ mā kṛṇuta dāsāsmākaṃ bahavo bhavanty aśvāvad goman mayy astu puṣṭam oṃ bhūr bhuvaḥ svar janad om iti //
KauśS, 12, 3, 13.2 bhūtam asi bhavad asy annaṃ prāṇo bahur bhava /
KauśS, 13, 23, 5.1 yāni payāṃsi divy ārpitāni yāny antarikṣe bahudhā bahūni /
KauśS, 13, 32, 5.2 tāny asya deva bahudhā bahūni syonāni śagmāni śivāni santu /
KauśS, 13, 34, 5.0 śvobhūte sapta dhenava upakᄆptā bhavanti śvetā kṛṣṇā rohiṇī nīlā pāṭalā surūpā bahurūpā saptamī //
KauśS, 13, 35, 2.1 pañca paśavas tāyante vāruṇaḥ kṛṣṇo gaur vājo vāvir vā harir vāyavyo bahurūpo diśyo mārutī meṣyāgneyaḥ prājāpatyaś ca kṣīraudano 'pāṃnaptra udraḥ //
KauśS, 13, 43, 9.5 bahavo 'sya pāśā vitatāḥ pṛthivyām asaṃkhyeyā aparyantā anantāḥ /