Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śāktavijñāna
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 5, 3, 7.0 asya vāmasya palitasya hotur iti vaiśvadevaṃ bahurūpaṃ bahurūpam vā etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 7.0 asya vāmasya palitasya hotur iti vaiśvadevaṃ bahurūpaṃ bahurūpam vā etad ahar etasyāhno rūpam //
Aitareyabrāhmaṇa
AB, 2, 6, 6.0 sa yady ekadevatyaḥ paśuḥ syān medhapataya iti brūyād yadi dvidevatyo medhapatibhyām iti yadi bahudevatyo medhapatibhya ity etad eva sthitam //
AB, 5, 2, 15.0 dhārāvarā maruto dhṛṣṇvojasa iti mārutam bahvabhivyāhṛtyam anto vai bahv antas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 15, 6.0 madhvo vo nāma mārutaṃ yajatrā iti mārutam bahvabhivyāhṛtyam anto vai bahv antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 6, 18, 7.0 vīryavān vā eṣa bahvṛco vahnivad etat sūktaṃ vahati ha vai vahnir dhuro yāsu yujyate tasmād achāvāko vahnivad etat sūktam ubhayatra śaṃsati parāñciṣu caivāhaḥsv abhyāvartiṣu ca //
Atharvaprāyaścittāni
AVPr, 5, 1, 1.0 agnihotraṃ ced anabhyuddhṛtaṃ sūryo 'bhinimloced brāhmaṇo bahuvid uddharet //
AVPr, 5, 1, 2.0 yo brāhmaṇo bahuvit syāt samuddharet //
AVPr, 5, 6, 4.0 pañcabhir aparaṃ paryukṣya suparṇā vācam iti virūḍhāni hutvā punaḥsamāyāt tasmiṃs tvāṣṭram ajaṃ piṅgalaṃ paśuṃ bahurūpam ālabheta //
Atharvaveda (Paippalāda)
AVP, 5, 30, 9.2 yathāsad bahudhānyam ayakṣmaṃ bahupūruṣam //
AVP, 5, 30, 9.2 yathāsad bahudhānyam ayakṣmaṃ bahupūruṣam //
Atharvaveda (Śaunaka)
AVŚ, 11, 3, 46.2 bahucārī bhaviṣyasīty enam āha /
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 12.1 bahudvārasya dharmasya sūkṣmā duranugā gatiḥ /
BaudhDhS, 1, 1, 12.2 tasmān na vācyo hy ekena bahujñenāpi saṃśaye //
BaudhDhS, 2, 5, 8.1 bahupratigrāhyasyāpratigrāhyasya vā pratigṛhyāyājyaṃ vā yājayitvānāśyānnasya vānnam aśitvā taratsamandīyaṃ japed iti //
BaudhDhS, 2, 18, 16.1 tatra maune yuktas traividyavṛddhair ācāryair munibhir anyair vāśramibhir bahuśrutair dantair dantān saṃdhāyāntarmukha eva yāvadarthasaṃbhāṣī na strībhir na yatra lopo bhavatīti vijñāyate //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 19.1 divyā gaṇā bahurūpāḥ purāṇā āyuśchido naḥ pramathantu vīrān /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 11.0 sā yā prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrā bhavati tām ācchinatti iṣe tvā ūrje tvā iti //
BaudhŚS, 1, 1, 11.0 sā yā prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrā bhavati tām ācchinatti iṣe tvā ūrje tvā iti //
BaudhŚS, 4, 1, 8.0 sa yaḥ same bhūmyai svād yone rūḍho bahuparṇo bahuśākho 'pratiśuṣkāgraḥ pratyaṅṅ upanatas tam upatiṣṭhate aty anyān agāṃ nānyān upāgām arvāk tvā parair avidaṃ paro 'varais taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti //
BaudhŚS, 4, 1, 8.0 sa yaḥ same bhūmyai svād yone rūḍho bahuparṇo bahuśākho 'pratiśuṣkāgraḥ pratyaṅṅ upanatas tam upatiṣṭhate aty anyān agāṃ nānyān upāgām arvāk tvā parair avidaṃ paro 'varais taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 11, 14.0 yadi gomayaloṣṭaṃ bahupaśuṃ janayiṣyatīti vidyāt //
BhārGS, 1, 28, 2.1 vijñāyate ca yatra bāṇāḥ saṃpatanti kumārā viśikhā iveti bahuśikhā iveti //
BhārGS, 2, 28, 3.1 yady asyāṃ bahutayāpīcchanti na haiva sidhyanti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 9.0 sā yā prācyudīcī prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrāsuṣirā tām ācchinatti iṣe tveti //
BhārŚS, 1, 2, 9.0 sā yā prācyudīcī prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrāsuṣirā tām ācchinatti iṣe tveti //
BhārŚS, 1, 2, 11.3 bahuparṇām aśuṣkāgrāṃ harāmi paśupām aham iti //
BhārŚS, 7, 1, 9.3 yaṃ kāmayeta paśumān syād iti bahuparṇaṃ tasmai bahuśākhaṃ vṛścet /
BhārŚS, 7, 1, 9.3 yaṃ kāmayeta paśumān syād iti bahuparṇaṃ tasmai bahuśākhaṃ vṛścet /
BhārŚS, 7, 9, 10.0 yā bahuparṇā bahuśākhā tayopākuryāt paśukāmasya //
BhārŚS, 7, 9, 10.0 yā bahuparṇā bahuśākhā tayopākuryāt paśukāmasya //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 1, 1.1 janako ha vaideho bahudakṣiṇena yajñeneje /
Chāndogyopaniṣad
ChU, 4, 1, 1.1 jānaśrutir ha pautrāyaṇaḥ śraddhādeyo bahudāyī bahupākya āsa /
ChU, 4, 1, 1.1 jānaśrutir ha pautrāyaṇaḥ śraddhādeyo bahudāyī bahupākya āsa /
ChU, 7, 5, 2.2 tasmād yady api bahuvid acitto bhavati nāyam astīty evainam āhuḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 2, 7.0 ṣaṣṭhe 'hani saṃsthite 'bahuvādinaḥ syuḥ //
Gautamadharmasūtra
GautDhS, 1, 8, 1.1 dvau loke dhṛtavratau rājā brāhmaṇaś ca bahuśrutaḥ //
GautDhS, 1, 8, 4.1 sa eva bahuśruto bhavati //
GautDhS, 2, 9, 25.1 anyatrāpi śūdrād bahupaśor hīnakarmaṇaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 16.0 api vā bahuyājina evāgārād brāhmaṇasya vā rājanyasya vā vaiśyasya vā //
GobhGS, 1, 5, 24.0 abahuvādī syāt //
Gopathabrāhmaṇa
GB, 1, 2, 6, 10.0 brūtāsmai bhikṣā iti gṛhapatir brūta bahucārī gṛhapatnyā iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 5, 11.1 sa u eva bahuputra iti /
JUB, 2, 9, 10.1 tad u hovāca śāṭyāyanir bahuputra eṣa udgītha ity evopāsitavyam /
JUB, 2, 9, 10.3 tasmād bahuputra eṣa udgītha ity evopāsitavyam iti //
JUB, 3, 28, 5.1 tad u hovāca śāṭyāyanir bahuvyādhito vā ayam bahuśo lokaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 5, 9.0 bahupaśur bhavati //
JB, 1, 122, 11.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 127, 7.0 ava paśūn runddhe bahupaśur bhavaty etābhir ṛgbhis tuṣṭuvānaḥ //
JB, 1, 160, 28.0 bahurūpān nānārūpān paśūn avarunddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 160, 28.0 bahurūpān nānārūpān paśūn avarunddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 160, 35.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 184, 23.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 191, 19.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 213, 23.0 bahuvarṣī ha tu parjanyo bhavati //
JB, 1, 215, 11.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 217, 9.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 226, 2.0 kāṇvāyanāḥ sattrād utthāyāyanta āyuñjānās te hodgathā iti kimudvatyaitaddhanvām urvārubahupravṛttaṃ śayānam upeyuḥ //
JB, 1, 226, 12.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 246, 29.0 bahupuruṣam asmin loke 'nnam atti //
JB, 1, 274, 6.0 bahuvarṣī tatra parjanyo bhavatīti ha smāha kūṭaś śailano yatrāham udgāyāmīti //
JB, 1, 274, 7.0 yatra vai bahuvarṣī parjanyo bhavati kalyāṇo vai tatra balīvardo 'śvataro hastī niṣkaḥ puruṣaḥ //
JB, 1, 302, 10.0 yad aiḍe saha kuryāt paśavo vā iḍā paśuṣv evaitat paśūn bhūyaso 'kṛṣi bahupaśur bhaviṣyāmīty eva tatra dhyāyet //
JB, 2, 154, 9.0 tasmāt sa bahurūpa iva //
JB, 2, 154, 10.0 bahurūpam iva hy annam //
Kauśikasūtra
KauśS, 3, 3, 5.0 aśvinā phālaṃ kalpayatām upāvatu bṛhaspatir yathāsad bahudhānyam ayakṣmaṃ bahupūruṣam iti phālam atikarṣati //
KauśS, 3, 3, 5.0 aśvinā phālaṃ kalpayatām upāvatu bṛhaspatir yathāsad bahudhānyam ayakṣmaṃ bahupūruṣam iti phālam atikarṣati //
KauśS, 6, 1, 37.0 dvādaśyāḥ prātaḥ kṣīraudanaṃ bhojayitvocchiṣṭānucchiṣṭaṃ bahumatsye prakirati //
KauśS, 13, 34, 5.0 śvobhūte sapta dhenava upakᄆptā bhavanti śvetā kṛṣṇā rohiṇī nīlā pāṭalā surūpā bahurūpā saptamī //
KauśS, 13, 35, 2.1 pañca paśavas tāyante vāruṇaḥ kṛṣṇo gaur vājo vāvir vā harir vāyavyo bahurūpo diśyo mārutī meṣyāgneyaḥ prājāpatyaś ca kṣīraudano 'pāṃnaptra udraḥ //
Khādiragṛhyasūtra
KhādGS, 1, 5, 5.0 bahuyājino vāgārācchūdravarjam //
Kātyāyanaśrautasūtra
KātyŚS, 15, 7, 10.0 bahukāreti ca hvayaty evaṃnāmānam //
KātyŚS, 20, 4, 26.0 uttame gāvo bahurūpāḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 47, 11.0 nāmadheyena devatāṃ yajeta tad devatayā varcāgneyīṃ vohed agnīṣomīyām aindrāgnīṃ vā dvidevateṣu vaiśvadevīṃ bahudevateṣu //
Kāṭhakasaṃhitā
KS, 6, 6, 30.0 yo brāhmaṇo bahuvit syāt sa uddharet //
KS, 10, 7, 55.0 etayā yajeta bhrātṛvyavān yo bahubhrātṛvyas syāt //
KS, 10, 10, 89.0 etayā yajeta bhrātṛvyavān yo bahubhrātṛvyas syāt //
KS, 13, 8, 13.0 sā yā bahurūpā sābhavat //
KS, 13, 8, 36.0 vaiśvadevīṃ bahurūpām ālabheta kāmebhyaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 11, 1.0 yaṃ kāmayeta paśumānt syād iti yo bahupuṣṭas tasya gṛhād agnim āhareyuḥ //
MS, 1, 8, 7, 30.0 yasyāgnim anuddhṛtaṃ sūryo 'bhinimroced yo brāhmaṇo bahuvit sa uddharet //
MS, 1, 9, 5, 87.0 yad brāhmaṇā bahuvidas tān eva tarpayati //
MS, 2, 2, 3, 14.0 yo bahupuṣṭas tasya gṛhāt kṣīram āhareyuḥ //
MS, 2, 5, 7, 16.0 sā bahurūpā vaiśvadevī //
MS, 2, 5, 7, 47.0 vaiśvadevīṃ bahurūpām ālabheta yasmai kāmāya kāmayeta //
MS, 2, 5, 7, 53.0 bahurūpā bhavati samṛddhyai //
MS, 2, 5, 11, 22.0 ādityaṃ bahurūpam ālabheta yasyāśvine śasyamāne sūryo nodiyāt //
MS, 2, 5, 11, 25.0 bahurūpo bhavati //
MS, 2, 5, 11, 48.0 prājāpatyaṃ bahurūpam ālabheta paśukāmaḥ //
MS, 2, 5, 11, 53.0 bahurūpo bhavati //
MS, 3, 10, 3, 64.0 bahumaryā yajñakuṇapīti //
Mānavagṛhyasūtra
MānGS, 1, 12, 3.2 abhyajya keśān sumanasyamānāḥ prajāvarīr yaśase bahuputrā aghorāḥ /
MānGS, 2, 13, 6.6 putrān paśūn dhanaṃ dhānyaṃ bahvaśvājagaveḍakam /
Pañcaviṃśabrāhmaṇa
PB, 6, 1, 10.0 sa madhyata eva prajananāt saptadaśam asṛjata taṃ jagatīchando 'nvasṛjyata viśve devā devatā vaiśyo manuṣyo varṣā ṛtus tasmād vaiśyo 'dyamāno na kṣīyate prajananāddhi sṛṣṭas tasmād u bahupaśur vaiśvadevo hi jāgato varṣā hy asyartus tasmād brāhmaṇasya ca rājanyasya cādyo 'dharo hi sṛṣṭaḥ //
PB, 6, 1, 11.0 sa patta eva pratiṣṭhāyā ekaviṃśam asṛjata tam anuṣṭupchando 'nvasṛjyata na kācana devatā śūdro manuṣyas tasmācchūdra uta bahupaśur ayajñiyo videvo hi na hi taṃ kācana devatā 'nvasṛjyata tasmāt pādāvanejyaṃ nātivardhate patto hi sṛṣṭas tasmād ekaviṃśa stomānāṃ pratiṣṭhā pratiṣṭhāyā hi sṛṣṭas tasmād anuṣṭubhaṃ chandāṃsi nānuvyūhanti //
PB, 7, 8, 7.0 yad bahudevatyam uttamaṃ padaṃ tena vaiśvadevaṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 9, 10, 3.0 tvāṣṭraṃ paśuṃ bahurūpam ālabheta tvaṣṭā vai paśūnāṃ rūpāṇāṃ vikartā tam eva tad upadhāvati sa enaṃ tejasendriyeṇa vīryeṇānnādyena prajayā paśubhiḥ punas samardhayati saiva tasya prāyaścittiḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 2, 3.0 vaiśyasya bahupaśor gṛhād agnimāhṛtya //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 3, 5.2 taṃ maṇiṃ kaṇṭhena śirasā vā dhārayan bahvanno bhavati //
SVidhB, 3, 3, 2.2 baliṃ cottareṇa kuryād bahupaśudhanadhānyo bhavati //
SVidhB, 3, 3, 4.3 bahupuruṣaṃ cāsya bhavati /
SVidhB, 3, 3, 5.2 bahupuruṣaṃ cāsya bhavati /
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
Taittirīyasaṃhitā
TS, 2, 1, 6, 4.3 vaiśvadevam bahurūpam ālabhetānnakāmaḥ /
TS, 2, 1, 6, 4.8 bahurūpo bhavati /
TS, 2, 1, 6, 4.9 bahurūpaṃ hy annam /
TS, 2, 1, 6, 4.11 vaiśvadevam bahurūpam ālabheta grāmakāmaḥ /
TS, 2, 1, 6, 5.3 bahurūpo bhavati /
TS, 2, 1, 6, 5.4 bahudevatyo hy eṣa /
TS, 2, 1, 7, 1.4 yas tṛtīyaḥ parāpatat taṃ viśve devā upāgṛhṇant sā bahurūpā vaśābhavat /
TS, 2, 1, 7, 5.2 vaiśvadevīm bahurūpām ālabhetānnakāmaḥ /
TS, 2, 1, 7, 5.10 vaiśvadevīm bahurūpām ālabheta grāmakāmaḥ /
TS, 2, 1, 10, 3.3 sauryam bahurūpam ālabheta /
TS, 6, 3, 3, 4.4 yaṃ kāmayeta paśumānt syād iti bahuparṇaṃ tasmai bahuśākhaṃ vṛśced eṣa vai //
TS, 6, 3, 3, 4.4 yaṃ kāmayeta paśumānt syād iti bahuparṇaṃ tasmai bahuśākhaṃ vṛśced eṣa vai //
TS, 6, 4, 2, 13.0 yo vā brāhmaṇo bahuyājī tasya kumbhyānāṃ gṛhṇīyāt //
TS, 6, 6, 2, 21.0 yat sṛñjayān bahuyājino 'yīyajo yajñe yajñam praty atiṣṭhipā3 yajñapatā3v iti sa hovāca //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 3, 1.0 upetavratasya saṃnayato 'dhvaryuḥ saṃgava iṣe tveti bahuparṇāṃ bahuśākhām aśuṣkāgrāṃ prācīm udīcīṃ vā palāśaśākhāṃ śamīśākhāṃ vācchinatty ūrje tvety anumārṣṭi saṃnamayati vā //
VaikhŚS, 3, 3, 1.0 upetavratasya saṃnayato 'dhvaryuḥ saṃgava iṣe tveti bahuparṇāṃ bahuśākhām aśuṣkāgrāṃ prācīm udīcīṃ vā palāśaśākhāṃ śamīśākhāṃ vācchinatty ūrje tvety anumārṣṭi saṃnamayati vā //
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
Vasiṣṭhadharmasūtra
VasDhS, 3, 9.1 yasya caikagṛhe mūrkho dūre vāpi bahuśrutaḥ /
VasDhS, 3, 9.2 bahuśrutāya dātavyaṃ nāsti mūrkhe vyatikramaḥ //
VasDhS, 6, 30.1 svādhyāyotthaṃ yonimantaṃ praśāntaṃ vaitānasthaṃ pāpabhīruṃ bahujñam /
VasDhS, 6, 44.1 yaṃ na santaṃ na vāsantaṃ nāśrutaṃ na bahuśrutam /
VasDhS, 14, 17.2 na tv eva bahuyājyasya yaś copanayate bahūn //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 28.6 bahukāra śreyaskara bhūyaskara /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 23.1 brāhmaṇā ṛtvija ārṣeyā mahānto yuvāno bahvapatyāḥ //
VārŚS, 1, 2, 1, 2.5 śamīśākhāṃ palāśaśākhāṃ vā bahupalāśām apratiśuṣkāgrāṃ prācīm udīcīṃ vāhānām //
VārŚS, 1, 2, 1, 4.1 imāṃ prācīm udīcīm iṣam ūrjam abhisaṃskṛtāṃ bahuparṇām aśuṣkāgrāṃ harāmi paśupām aham ity āharati //
VārŚS, 1, 6, 1, 7.0 pañcāratnyādipramāṇam anadhiśākhyam ṛjum ūrdhvaśalkam upariṣṭād upāvanataṃ bahupalāśaśākham apratiśuṣkāgraṃ prāñcaṃ pratyañcaṃ vāhānam //
VārŚS, 3, 2, 6, 40.0 amum iti yatra syāt tatra bahutvaṃ nigamayeta //
Āpastambadharmasūtra
ĀpDhS, 1, 8, 9.0 tathā bahupāde //
ĀpDhS, 2, 6, 8.0 śaktiviṣaye nābahupādam āsanaṃ bhavatīty eke //
ĀpDhS, 2, 16, 12.2 bahvapatyo na cānapatyaḥ pramīyate //
ĀpDhS, 2, 16, 20.1 trayodaśe bahuputro bahumitro darśanīyāpatyaḥ /
ĀpDhS, 2, 16, 20.1 trayodaśe bahuputro bahumitro darśanīyāpatyaḥ /
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 8.1 saṃnayataḥ palāśaśākhāṃ śamīśākhāṃ vāharati bahuparṇāṃ bahuśākhām apratiśuṣkāgrām asuṣirām //
ĀpŚS, 1, 1, 8.1 saṃnayataḥ palāśaśākhāṃ śamīśākhāṃ vāharati bahuparṇāṃ bahuśākhām apratiśuṣkāgrām asuṣirām //
ĀpŚS, 1, 1, 9.2 yaṃ kāmayeta paśumān syād iti bahuparṇāṃ tasmai bahuśākhām āharet paśumantam evainaṃ karotīti vijñāyate //
ĀpŚS, 1, 1, 9.2 yaṃ kāmayeta paśumān syād iti bahuparṇāṃ tasmai bahuśākhām āharet paśumantam evainaṃ karotīti vijñāyate //
ĀpŚS, 1, 2, 1.1 imāṃ prācīm udīcīm iṣam ūrjam abhisaṃskṛtāṃ bahuparṇām aśuṣkāgrāṃ harāmi paśupām aham ity āharati //
ĀpŚS, 7, 1, 17.0 same jātam aśākhājaṃ bahuparṇaśākham apratiśuṣkāgram asuṣiram avyāvṛttam aghūrṇam ṛjum ūrdhvam ūrdhvaśakalam agra īṣadupāvanataṃ prāg udak pratyak //
ĀpŚS, 7, 12, 5.2 upavīr asīti plakṣaśākhāṃ bahuparṇaśākhām apratiśuṣkāgrām asuṣirām //
ĀpŚS, 13, 23, 12.0 dvirūpā maitrāvaruṇī bahurūpā vaiśvadevī rohiṇī bārhaspatyā //
ĀpŚS, 16, 4, 5.0 vasavas tvā kṛṇvantu gāyatreṇa chandaseti caturbhir mahiṣyukhāṃ karoti bahubhāryasyādhvaryur ekabhāryasya //
ĀpŚS, 20, 4, 3.1 śatena sūtagrāmaṇibhiḥ saha hotā paścāt prāṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstv iti //
ĀpŚS, 20, 4, 3.1 śatena sūtagrāmaṇibhiḥ saha hotā paścāt prāṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstv iti //
ĀpŚS, 20, 4, 3.1 śatena sūtagrāmaṇibhiḥ saha hotā paścāt prāṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstv iti //
ĀpŚS, 20, 4, 3.1 śatena sūtagrāmaṇibhiḥ saha hotā paścāt prāṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstv iti //
ĀpŚS, 20, 4, 3.1 śatena sūtagrāmaṇibhiḥ saha hotā paścāt prāṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstv iti //
ĀpŚS, 20, 4, 3.1 śatena sūtagrāmaṇibhiḥ saha hotā paścāt prāṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstv iti //
ĀpŚS, 20, 4, 3.1 śatena sūtagrāmaṇibhiḥ saha hotā paścāt prāṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstv iti //
ĀpŚS, 20, 4, 3.1 śatena sūtagrāmaṇibhiḥ saha hotā paścāt prāṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstv iti //
ĀpŚS, 20, 4, 3.1 śatena sūtagrāmaṇibhiḥ saha hotā paścāt prāṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstv iti //
ĀpŚS, 20, 14, 7.7 bahurūpā vaiśvadevāḥ /
ĀpŚS, 20, 14, 12.3 bahurūpā vaiśvakarmaṇāḥ //
ĀpŚS, 20, 15, 3.2 bahurūpā vaiśvadevāḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 7, 9.0 bahvannaṃ ha bhavati //
Śatapathabrāhmaṇa
ŚBM, 4, 1, 3, 5.2 yathā vittiṃ vetsyamānā evaṃ sa yameko 'labhata sa ekadevatyo 'bhavad yaṃ dvau sa dvidevatyo yaṃ bahavaḥ sa bahudevatyas tadyadenam pātrairvyagṛhṇata tasmādgrahā nāma //
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 5, 4, 4, 14.2 bahukāra śreyaskara bhūyaskareti ya evaṃnāmā bhavati kalyāṇam evaitan mānuṣyai vāco vadati //
ŚBM, 6, 1, 3, 5.2 tasmātsikatāḥ śarkaraivāntato bhavati śarkarāyā aśmānaṃ tasmāccharkarāśmaivāntato bhavaty aśmano 'yas tasmādaśmano 'yo dhamanty ayaso hiraṇyaṃ tasmādayo bahudhmātaṃ hiraṇyasaṃkāśam ivaiva bhavati //
ŚBM, 6, 5, 3, 11.2 sapta yajūṃṣi saptatayya etā devatāḥ sapta śīrṣanprāṇā yad u vā api bahukṛtvaḥ sapta sapta saptaiva tacchīrṣaṇyeva tat sapta prāṇāndadhāti //
ŚBM, 6, 6, 1, 8.2 ekadevatya ekasthaṃ tat kṣatram ekasthāṃ śriyaṃ karoti caruritaro bahudevatyo bhūmā vā eṣa taṇḍulānāṃ yac carur bhūmo eṣa devānāṃ yadādityā viśi tadbhūmānaṃ dadhātītyadhidevatam //
ŚBM, 6, 6, 1, 10.2 ekamiva hi śiraś carur itaro bahudevatyo bhūmā vā eṣa taṇḍulānāṃ yac carur bhūmo eṣo 'ṅgānāṃ yad ātmātmaṃs tad aṅgānām bhūmānaṃ dadhāti //
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 13, 2, 5, 4.0 ekādaśa daśata ālabhate ekādaśākṣarā vai triṣṭub indriyamu vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyā ekādaśa daśata ālabhate daśa vai paśoḥ prāṇā ātmaikādaśaḥ prāṇaireva paśūntsamardhayati vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 2, 5, 4.0 ekādaśa daśata ālabhate ekādaśākṣarā vai triṣṭub indriyamu vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyā ekādaśa daśata ālabhate daśa vai paśoḥ prāṇā ātmaikādaśaḥ prāṇaireva paśūntsamardhayati vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 2, 10, 3.0 trayyaḥ sūcyo bhavanti lohamayyo rajatā hariṇyo diśo vai lohamayyo 'vāntaradiśo rajatā ūrdhvā hariṇyas tābhir evainaṃ kalpayanti tiraścībhiś cordhvābhiśca bahurūpā bhavanti tasmādbahurūpā diśo nānārūpā bhavanti tasmānnānārūpā diśaḥ //
ŚBM, 13, 2, 10, 3.0 trayyaḥ sūcyo bhavanti lohamayyo rajatā hariṇyo diśo vai lohamayyo 'vāntaradiśo rajatā ūrdhvā hariṇyas tābhir evainaṃ kalpayanti tiraścībhiś cordhvābhiśca bahurūpā bhavanti tasmādbahurūpā diśo nānārūpā bhavanti tasmānnānārūpā diśaḥ //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 4, 9.0 asthibhya evāsya khadiraḥ samabhavat tasmāt sa dāruṇo bahusāro dāruṇamiva hyasthi tenaivainaṃ tad rūpeṇa samardhayaty antare bailvā bhavanti bāhye khādirā antare hi majjāno bāhyānyasthīni sva evaināṃs tad āyatane dadhāti //
ŚBM, 13, 4, 4, 10.0 māṃsebhya evāsya palāśaḥ samabhavat tasmāt sa bahuraso lohitaraso lohitamiva hi māṃsaṃ tenaivainaṃ tad rūpeṇa samardhayaty antare khādirā bhavanti bāhye pālāśā antarāṇi hyasthīni bāhyāni māṃsāni sva evaināṃstadāyatane dadhāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 8.1 purupaśuviṭkulāmbarīṣabahuyājinām anyatamasmād agnim indhīta //
Ṛgveda
ṚV, 5, 66, 6.2 vyaciṣṭhe bahupāyye yatemahi svarājye //
ṚV, 8, 27, 22.1 vayaṃ tad vaḥ samrāja ā vṛṇīmahe putro na bahupāyyam /
ṚV, 10, 146, 6.1 āñjanagandhiṃ surabhim bahvannām akṛṣīvalām /
Ṛgvedakhilāni
ṚVKh, 3, 17, 3.1 janayad bahuputrāṇi mā ca duḥkhaṃ labhet kvacit /
ṚVKh, 4, 2, 7.2 avidyā bahuvidyā vā sa naḥ parṣad ati durgāṇi viśvā //
Arthaśāstra
ArthaŚ, 1, 17, 42.1 bahuputraḥ pratyantam anyaviṣayaṃ vā preṣayed yatra garbhaḥ paṇyaṃ ḍimbo vā na bhavet //
ArthaŚ, 2, 5, 5.1 pakveṣṭakāstambhaṃ catuḥśālam ekadvāram anekasthānatalaṃ vivṛtastambhāpasāram ubhayataḥ paṇyagṛhaṃ koṣṭhāgāraṃ ca dīrghabahuśālaṃ kakṣyāvṛtakuḍyam antaḥ kupyagṛham tad eva bhūmigṛhayuktam āyudhāgāraṃ pṛthagdharmasthīyaṃ mahāmātrīyaṃ vibhaktastrīpuruṣasthānam apasārataḥ suguptakakṣyaṃ bandhanāgāraṃ kārayet //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 9, 31.1 bahumukhyam anityaṃ cādhikaraṇaṃ sthāpayet //
ArthaŚ, 2, 12, 5.1 pītakās tāmrakāstāmrapītakā vā bhūmiprastaradhātavo bhinnā nīlarājīvanto mudgamāṣakṛsaravarṇā vā dadhibindupiṇḍacitrā haridrāharītakīpadmapattraśaivalayakṛtplīhānavadyavarṇā bhinnāś cuñcuvālukālekhābindusvastikavantaḥ sugulikā arciṣmantastāpyamānā na bhidyante bahuphenadhūmāśca suvarṇadhātavaḥ pratīvāpārthās tāmrarūpyavedhanāḥ //
ArthaŚ, 2, 12, 6.1 śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ //
ArthaŚ, 2, 16, 8.1 bahumukhaṃ vā rājapaṇyaṃ vaidehakāḥ kṛtārghaṃ vikrīṇīran //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
Avadānaśataka
AvŚat, 9, 6.6 buddhe agraprajñaptiḥ katamā ye kecid brāhmaṇagṛhapatayaḥ sattvā apadā vā dvipadā vā bahupadā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksaṃbuddhas teṣām agra ākhyātaḥ /
AvŚat, 17, 4.6 tato bhagavān api vaiḍūryadaṇḍāṃ vīṇām āśrāvitavān yata ekaikasyāṃ tantryām aneke svaraviśeṣā mūrcchanāś ca bahuprakārā darśitāḥ te ca śūnyākāreṇaiva /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 21, 2.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsampannam /
Aṣṭasāhasrikā
ASāh, 2, 19.4 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat kathamāyuṣman subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na hi kauśika gaṇanāyogena vā gaṇanābahutvena vā sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 5, 1.3 evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet /
ASāh, 7, 8.5 bahubuddhaparyupāsitaḥ sa śāriputra tathārūpo bodhisattvo mahāsattvo veditavyaḥ //
ASāh, 7, 10.38 evaṃ te bahuduḥkhavedanīyaṃ karma pratyanubhaviṣyanti /
ASāh, 7, 12.5 yā etasyaiva śāriputra duḥkhasyāprameyatā bahuduḥkhatā vyākhyātā eṣa eva śuklāṃśikasya kulaputrasya kuladuhiturvā saṃvego bhaviṣyati /
ASāh, 9, 3.13 tatkasya hetoḥ tathā hi subhūte bahupratyarthikāni mahāratnāni bhavanti /
ASāh, 10, 1.1 atha khalu śakrasya devānāmindrasyaitadabhūt pūrvajinakṛtādhikārāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti bahubuddhāvaropitakuśalamūlāḥ kalyāṇamitraparigṛhītāśca bhaviṣyanti yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati /
ASāh, 10, 1.5 bahubuddhaparyupāsitāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti /
ASāh, 10, 1.9 bahubuddhāvaropitakuśalamūlāste kulaputrāḥ kuladuhitaraśca veditavyāḥ ya etasyāmeva gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 10, 12.4 bhagavānāha tathā hi te subhūte bodhisattvā mahāsattvā bahujanahitāya pratipannā bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca /
ASāh, 10, 12.4 bhagavānāha tathā hi te subhūte bodhisattvā mahāsattvā bahujanahitāya pratipannā bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca /
ASāh, 10, 17.1 evamukte āyuṣmān subhūtirbhagavantametadavocat iha bhagavan prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca māraḥ pāpīyān bahuprakāramautsukyamāpatsyate antarāyakarmaṇa udyogaṃ ca kariṣyati /
ASāh, 10, 22.5 śīleṣu ca te paripūrṇakāriṇo bhaviṣyanti bahujanasya ca te'rthaṃ kariṣyanti yaduta imāmevānuttarāṃ samyaksaṃbodhimārabhya /
ASāh, 10, 22.13 bahujanasya ca te kuśalamūlānyavaropayiṣyanti yadutānuttarāyāṃ samyaksaṃbodhau /
ASāh, 11, 6.3 punaraparaṃ subhūte dharmabhāṇakaś ca akilāsī bhaviṣyati prajñāpāramitāṃ dātukāmaḥ dhārmaśravaṇikaś ca kilāsī vā bahukṛtyo vā bhaviṣyati /
ASāh, 11, 11.3 sa tayā abhīkṣṇāvalokanatayā bahukṛtyatayā tān dhārmaśravaṇikān pratyākhyāsyati asti tāvanme kiṃcid avalokayitavyam asti tāvanmamopasaṃkramitavyamiti /
ASāh, 11, 17.2 yāni tāni bhagavan mahāratnāni tāni bahupratyarthikāni bhavanti /
ASāh, 11, 17.5 tasmāttāni ca bahupratyarthikāni bhavanti /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
ASāh, 12, 1.18 ye 'pi te subhūte etarhi aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā daśadiśi loke tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca anukampakā anukampāmupādāya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
ASāh, 12, 1.18 ye 'pi te subhūte etarhi aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā daśadiśi loke tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca anukampakā anukampāmupādāya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 23.1 bahugaṇavatuḍati saṃkhyā //
Aṣṭādhyāyī, 2, 4, 66.0 bahvaca iñaḥ prācyabharateṣu //
Aṣṭādhyāyī, 3, 2, 21.0 divāvibhāniśāprabhābhāskārāntānantādibahunāndīkiṃlipilibibalibhaktikartṛcitrakṣetrasaṅkhyājaṅghābāhvaharyattaddhanuraruṣṣu //
Aṣṭādhyāyī, 4, 1, 45.0 bahvādibhyaś ca //
Aṣṭādhyāyī, 4, 1, 56.0 na kroḍādibahvacaḥ //
Aṣṭādhyāyī, 4, 2, 72.0 matoś ca bahvajaṅgāt //
Aṣṭādhyāyī, 4, 2, 73.0 bahvacaḥ kūpeṣu //
Aṣṭādhyāyī, 4, 2, 109.0 udīcyagrāmāc ca bahvaco 'ntodāttāt //
Aṣṭādhyāyī, 4, 3, 67.0 bahvaco 'ntodāttāṭ ṭhañ //
Aṣṭādhyāyī, 4, 4, 64.0 bahvacpūrvapadāṭ ṭhac //
Aṣṭādhyāyī, 5, 2, 52.0 bahupūgagaṇasaṅghasya tithuk //
Aṣṭādhyāyī, 5, 2, 125.0 ālajāṭacau bahubhāṣiṇi //
Aṣṭādhyāyī, 5, 3, 78.0 bahvaco manuṣyanāmnaṣ ṭhaj vā //
Aṣṭādhyāyī, 5, 4, 42.0 bahvalpārthācchas kārakād anyatarasyām //
Aṣṭādhyāyī, 5, 4, 73.0 bahuvrīhau saṃkhyeye ḍaj abahugaṇāt //
Aṣṭādhyāyī, 6, 2, 83.0 antyāt pūrvaṃ bahvacaḥ //
Aṣṭādhyāyī, 6, 2, 138.0 śiter nityābahvaj bahuvrīhāv abhasat //
Aṣṭādhyāyī, 6, 3, 119.0 matau bahvaco 'najirādīnām //
Buddhacarita
BCar, 1, 28.1 divyādbhutaṃ janma nirīkṣya tasya dhīro 'pi rājā bahukṣobhametaḥ /
BCar, 1, 36.2 matān pṛthivyāṃ bahumānametaḥ rājeta śaileṣu yathā sumeruḥ //
BCar, 1, 63.1 alpāntaraṃ yasya vapuḥ surebhyo bahvadbhutaṃ yasya ca janma dīptam /
BCar, 1, 80.2 sabahumatam udīkṣyamāṇarūpaḥ pavanapathena yathāgataṃ jagāma //
BCar, 2, 5.2 udagravatsaiḥ sahitā babhūvurbahvyo bahukṣīraduhaś ca gāvaḥ //
BCar, 2, 24.2 alpair ahobhir bahuvarṣagamyā jagrāha vidyāḥ svakulānurūpāḥ //
BCar, 4, 103.2 atha śrānto mantre bahuvividhamārge sasacivo na so 'nyatkāmebhyo niyamanamapaśyatsutamateḥ //
BCar, 5, 30.2 vayasi prathame matau calāyāṃ bahudoṣāṃ hi vadanti dharmacaryām //
BCar, 5, 40.1 sacivaistu nidarśito yathāvad bahumānātpraṇayācca śāstrapūrvam /
BCar, 6, 64.2 āraṇyake vāsasi caiva bhūyas tasminnakārṣṭāṃ bahumānamāśu //
BCar, 7, 32.1 iti sma tattadbahuyuktiyuktaṃ jagāda cāstaṃ ca yayau vivasvān /
BCar, 7, 37.2 vṛddhaśca teṣāṃ bahumānapūrvaṃ kalena sāmnā giramityuvāca //
BCar, 7, 50.2 śrutvā kumārasya tapasvinaste viśeṣayuktaṃ bahumānamīyuḥ //
BCar, 8, 50.1 iti prayāṇaṃ bahudevam adbhutaṃ niśamya tāstasya mahātmanaḥ striyaḥ /
BCar, 10, 7.1 anyakriyāṇāmapi rājamārge strīṇāṃ nṛṇāṃ vā bahumānapūrvam /
BCar, 10, 37.2 bahucchalaṃ yauvanamabhyatītya nistīrya kāntāramivāśvasanti //
BCar, 11, 46.1 rājye nṛpastyāgini bahvamitre viśvāsamāgacchati cedvipannaḥ /
BCar, 12, 4.2 bahumānaviśālābhyāṃ darśanābhyāṃ pibanniva //
BCar, 13, 20.2 karaṅkavaktrā bahumūrtayaśca bhagnārdhavaktrāśca mahāmukhāśca //
Carakasaṃhitā
Ca, Sū., 2, 26.1 sarpiṣmatī bahutilā snehanī lavaṇānvitā /
Ca, Sū., 6, 29.1 madyamalpaṃ na vā peyamathavā subahūdakam /
Ca, Sū., 9, 7.1 bahutā tatrayogyatvamanekavidhakalpanā /
Ca, Sū., 10, 18.1 gambhīraṃ bahudhātusthaṃ marmasandhisamāśritam /
Ca, Sū., 11, 25.1 buddhiḥ paśyati yā bhāvān bahukāraṇayogajān /
Ca, Sū., 13, 36.1 nātibahvāśinaścaiva mṛdukoṣṭhāstathaiva ca /
Ca, Sū., 13, 85.2 kṛśarāśca bahusnehāstilakāmbalikāstathā //
Ca, Sū., 13, 89.2 kṣīrasiddho bahusnehaḥ snehayedacirānnaram //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 64.2 bahupānaṃ bhayakrodhāvupanāhāhavātapāḥ //
Ca, Sū., 16, 16.1 bahudoṣasya liṅgāni tasmai saṃśodhanaṃ hitam /
Ca, Sū., 16, 40.1 bahudoṣasya liṅgāni saṃśodhanaguṇāśca ye /
Ca, Sū., 17, 92.1 vyāpannabahumadyatvādvegasaṃdhāraṇācchramāt /
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 22, 43.2 doṣāṇāṃ bahusaṃsargāt saṃkīryante hyupakramāḥ /
Ca, Sū., 24, 5.1 praduṣṭabahutīkṣṇoṣṇairmadyairanyaiśca tadvidhaiḥ /
Ca, Sū., 27, 15.2 bahupurīṣoṣmā tridoṣas tv eva pāṭalaḥ //
Ca, Sū., 27, 19.1 rūkṣaḥ śīto'guruḥ svādurbahuvātaśakṛdyavaḥ /
Ca, Sū., 27, 24.2 balyo bahumalaḥ puṃstvaṃ māṣaḥ śīghraṃ dadāti ca //
Ca, Sū., 27, 82.1 matsyāḥ snigdhāśca vṛṣyāśca bahudoṣāḥ prakīrtitāḥ /
Ca, Nid., 1, 35.1 jvarastu khalu maheśvarakopaprabhavaḥ sarvaprāṇabhṛtāṃ prāṇaharo dehendriyamanastāpakaraḥ prajñābalavarṇaharṣotsāhahrāsakaraḥ śramaklamamohāhāroparodhasaṃjananaḥ jvarayati śarīrāṇīti jvaraḥ nānye vyādhayastathā dāruṇā bahūpadravā duścikitsyāśca yathāyam /
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 9.1 tatra yadūrdhvabhāgaṃ tat sādhyaṃ virecanopakramaṇīyatvād bahvauṣadhatvācca yadadhobhāgaṃ tad yāpyaṃ vamanopakramaṇīyatvād alpauṣadhatvācca yadubhayabhāgaṃ tadasādhyaṃ vamanavirecanāyogitvād anauṣadhatvācceti //
Ca, Nid., 2, 12.3 virecanasya yogitvād bahutvād bheṣajasya ca //
Ca, Nid., 4, 6.1 bahudravaḥ śleṣmā doṣaviśeṣaḥ //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 6, 15.2 balavānupacito hi sahatvādvyādhyauṣadhabalasya kāmaṃ subahuliṅgo 'pyalpaliṅga eva mantavyaḥ //
Ca, Nid., 6, 16.1 durbalaṃ tvatikṣīṇabalamāṃsaśoṇitamalpaliṅgamajātāriṣṭamapi bahuliṅgaṃ jātāriṣṭaṃ ca vidyāt asahatvād vyādhyauṣadhabalasya taṃ parivarjayet kṣaṇenaiva hi prādurbhavantyariṣṭāni animittaścāriṣṭaprādurbhāva iti //
Ca, Nid., 8, 4.1 ta evaṃvidhānāṃ prāṇabhṛtāṃ kṣipramabhinirvartante tad yathā rajastamobhyām upahatacetasām udbhrāntaviṣamabahudoṣāṇāṃ samalavikṛtopahitānyaśucīnyabhyavahārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogamapi ca viṣamamācaratāmanyāśca śarīraceṣṭā viṣamāḥ samācaratāmatyupakṣayādvā doṣāḥ prakupitā rajastamobhyām upahatacetasām antarātmanaḥ śreṣṭhatamamāyatanaṃ hṛdayamupasṛtyopari tiṣṭhante tathendriyāyatanāni ca /
Ca, Vim., 2, 12.1 alasakam upadekṣyāmaḥ durbalasyālpāgner bahuśleṣmaṇo vātamūtrapurīṣavegavidhāriṇaḥ sthiragurubahurūkṣaśītaśuṣkānnasevinas tad annapānam anilaprapīḍitaṃ śleṣmaṇā ca vibaddhamārgam atimātrapralīnam alasatvānna bahirmukhībhavati tataśchardyatīsāravarjyāny āmapradoṣaliṅgāny abhidarśayaty atimātrāṇi /
Ca, Vim., 2, 12.1 alasakam upadekṣyāmaḥ durbalasyālpāgner bahuśleṣmaṇo vātamūtrapurīṣavegavidhāriṇaḥ sthiragurubahurūkṣaśītaśuṣkānnasevinas tad annapānam anilaprapīḍitaṃ śleṣmaṇā ca vibaddhamārgam atimātrapralīnam alasatvānna bahirmukhībhavati tataśchardyatīsāravarjyāny āmapradoṣaliṅgāny abhidarśayaty atimātrāṇi /
Ca, Vim., 3, 44.0 tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam //
Ca, Vim., 3, 48.2 anūpo bahudoṣaśca samaḥ sādhāraṇo mataḥ //
Ca, Vim., 5, 4.3 atibahutvāt khalu kecid aparisaṃkhyeyānyācakṣate srotāṃsi parisaṅkhyāni punaranye //
Ca, Vim., 7, 10.3 teṣāṃ samutthānaṃ mṛjāvarjanaṃ sthānaṃ keśaśmaśrulomapakṣmavāsāṃsi saṃsthānamaṇavastilākṛtayo bahupādāśca varṇaḥ kṛṣṇaḥ śuklaśca nāmāni yūkāḥ pipīlikāśca prabhāvaḥ kaṇḍūjananaṃ koṭhapiḍakābhinirvartanaṃ ca cikitsitaṃ tu khalveṣāmapakarṣaṇaṃ malopaghātaḥ malakarāṇāṃ ca bhāvānāmanupasevanamiti //
Ca, Vim., 8, 54.2 tatra nyūnaṃ pratijñāhetūdāharaṇopanayanigamanānām anyatamenāpi nyūnaṃ nyūnaṃ bhavati yadvā bahūpadiṣṭahetukamekena hetunā sādhyate tacca nyūnam /
Ca, Vim., 8, 98.1 vātastu rūkṣalaghucalabahuśīghraśītaparuṣaviśadaḥ /
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Vim., 8, 137.1 āsthāpaneṣu tu bhūyiṣṭhakalpāni dravyāṇi yāni yogamupayānti teṣu teṣvavasthāntareṣvāturāṇāṃ tāni dravyāṇi nāmato vistareṇopadiśyamānānyaparisaṃkhyeyāni syuratibahutvāt iṣṭaścānatisaṃkṣepavistaropadeśastantre iṣṭaṃ ca kevalaṃ jñānaṃ tasmādrasata eva tānyatra vyākhyāsyāmaḥ /
Ca, Indr., 6, 15.1 uroyukto bahuśleṣmā nīlaḥ pītaḥ salohitaḥ /
Ca, Cik., 1, 11.2 bhavatyarcyo bahumataḥ prajānāṃ subahuprajaḥ //
Ca, Cik., 1, 11.2 bhavatyarcyo bahumataḥ prajānāṃ subahuprajaḥ //
Ca, Cik., 3, 50.2 hetubhirbahubhirjāto balibhirbahulakṣaṇaḥ //
Ca, Cik., 3, 123.2 krodhaje bahusaṃrambhaṃ bhūtāveśe tvamānuṣam //
Ca, Cik., 3, 135.2 stabdhasuptagurutvaṃ ca gātrāṇāṃ bahumūtratā //
Ca, Cik., 3, 227.1 jvaribhyo bahudoṣebhya ūrdhvaṃ cādhaśca buddhimān /
Ca, Cik., 3, 327.1 bahudoṣasya balavān prāyeṇābhinavo jvaraḥ /
Ca, Cik., 4, 54.2 vakṣyate bahudoṣāṇāṃ kāryaṃ balavatāṃ ca yat //
Ca, Cik., 4, 55.2 bahudoṣaṃ balavato raktapittaṃ śarīriṇaḥ //
Ca, Cik., 23, 139.2 savarṇāstatkṛtā daṃśā bahūttaraviṣā bhṛśāḥ //
Ca, Cik., 30, 291.1 rogā ye 'pyatra noddiṣṭā bahutvānnāmarūpataḥ /
Ca, Cik., 2, 1, 19.2 bahumūrtir bahumukho bahuvyūho bahukriyaḥ //
Ca, Cik., 2, 1, 19.2 bahumūrtir bahumukho bahuvyūho bahukriyaḥ //
Ca, Cik., 2, 1, 19.2 bahumūrtir bahumukho bahuvyūho bahukriyaḥ //
Ca, Cik., 2, 1, 19.2 bahumūrtir bahumukho bahuvyūho bahukriyaḥ //
Ca, Cik., 2, 1, 20.1 bahucakṣur bahujñāno bahvātmā ca bahuprajaḥ /
Ca, Cik., 2, 1, 20.1 bahucakṣur bahujñāno bahvātmā ca bahuprajaḥ /
Ca, Cik., 2, 1, 20.1 bahucakṣur bahujñāno bahvātmā ca bahuprajaḥ /
Ca, Cik., 2, 1, 20.1 bahucakṣur bahujñāno bahvātmā ca bahuprajaḥ /
Ca, Cik., 2, 1, 21.1 bahuśākho'yamiti ca stūyate nā bahuprajaḥ /
Ca, Cik., 2, 1, 21.1 bahuśākho'yamiti ca stūyate nā bahuprajaḥ /
Ca, Cik., 2, 4, 5.1 santi cālpāśrayāḥ strīṣu balavanto bahuprajāḥ /
Ca, Cik., 2, 4, 6.2 gajavacca prasiñcanti kecin na bahugāminaḥ //
Lalitavistara
LalVis, 1, 67.1 tadyathā bhagavatā padmottareṇa ca dharmaketunā ca dīpaṃkareṇa ca guṇaketunā ca mahākareṇa ca ṛṣidevena ca śrītejasā ca satyaketunā ca vajrasaṃhatena ca sarvābhibhuvā ca hemavarṇena ca atyuccagāminā ca pravāhasāgareṇa ca puṣpaketunā ca vararūpeṇa ca sulocanena ca ṛṣiguptena ca jinavaktreṇa ca unnatena ca puṣpitena ca ūrṇatejasā ca puṣkareṇa ca suraśminā ca maṅgalena ca sudarśanena ca mahāsiṃhatejasā ca sthitabuddhidattena ca vasantagandhinā ca satyadharmavipulakīrtinā ca tiṣyeṇa ca puṣyeṇa ca lokasundareṇa ca vistīrṇabhedena ca ratnakīrtinā ca ugratejasā ca brahmatejasā ca sughoṣeṇa ca supuṣpeṇa ca sumanojñaghoṣeṇa ca suceṣṭarūpeṇa ca prahasitanetreṇa ca guṇarāśinā ca meghasvareṇa ca sundaravarṇena ca āyustejasā ca salīlagajagāminā ca lokābhilāṣitena ca jitaśatruṇā ca saṃpūjitena ca vipaśyinā ca śikhinā ca viśvabhuvā ca kakucchandena ca kanakamuninā ca kāśyapena ca tathāgatenārhatā samyaksaṃbuddhena bhāṣitapūrvaḥ taṃ bhagavānapyetarhi saṃprakāśayet bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
LalVis, 1, 67.1 tadyathā bhagavatā padmottareṇa ca dharmaketunā ca dīpaṃkareṇa ca guṇaketunā ca mahākareṇa ca ṛṣidevena ca śrītejasā ca satyaketunā ca vajrasaṃhatena ca sarvābhibhuvā ca hemavarṇena ca atyuccagāminā ca pravāhasāgareṇa ca puṣpaketunā ca vararūpeṇa ca sulocanena ca ṛṣiguptena ca jinavaktreṇa ca unnatena ca puṣpitena ca ūrṇatejasā ca puṣkareṇa ca suraśminā ca maṅgalena ca sudarśanena ca mahāsiṃhatejasā ca sthitabuddhidattena ca vasantagandhinā ca satyadharmavipulakīrtinā ca tiṣyeṇa ca puṣyeṇa ca lokasundareṇa ca vistīrṇabhedena ca ratnakīrtinā ca ugratejasā ca brahmatejasā ca sughoṣeṇa ca supuṣpeṇa ca sumanojñaghoṣeṇa ca suceṣṭarūpeṇa ca prahasitanetreṇa ca guṇarāśinā ca meghasvareṇa ca sundaravarṇena ca āyustejasā ca salīlagajagāminā ca lokābhilāṣitena ca jitaśatruṇā ca saṃpūjitena ca vipaśyinā ca śikhinā ca viśvabhuvā ca kakucchandena ca kanakamuninā ca kāśyapena ca tathāgatenārhatā samyaksaṃbuddhena bhāṣitapūrvaḥ taṃ bhagavānapyetarhi saṃprakāśayet bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
LalVis, 1, 75.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca etarhi cāgatānāṃ ca bodhisattvānāṃ mahāsattvānām //
LalVis, 1, 75.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca etarhi cāgatānāṃ ca bodhisattvānāṃ mahāsattvānām //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 22.1 evaṃ bahuprakārā saṃgītiravānuniścarā gāthā /
LalVis, 3, 4.9 atha ye te bhavanti pūrvasyāṃ diśi rājāno maṇḍalinaḥ te rūpyapātrīṃ vā suvarṇacūrṇaparipūrṇāmādāya svarṇapātrīṃ vā rūpyacūrṇaparipūrṇāmādāya rājānaṃ cakravartinaṃ pratyuttiṣṭhanti ehi deva svāgataṃ devāya idaṃ devasya rājyamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 3, 22.1 apare 'pyāhuḥ iyaṃ vaiśālī mahānagarī ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ramaṇīyā cākīrṇabahujanamanuṣyā ca vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādatalasamalaṃkṛtā ca puṣpavāṭikāvanarājisaṃkusumitā ca amarabhavanapuraprākāśyā /
LalVis, 3, 24.1 apara evamāhuḥ iyaṃ mathurā nagarī ṛddhā ca sphītā ca kṣemā ca subhikṣā cākīrṇabahujanamanuṣyā ca /
LalVis, 3, 26.5 astyasau rājā sumitra evaṃguṇayuktaḥ kiṃtvativṛddho na samarthaḥ prajāmutpādayitumatibahuputraśca /
LalVis, 3, 28.11 bahustrīkaṃ ca tatkulaṃ bhavati /
LalVis, 3, 28.12 bahupuruṣaṃ ca tatkulaṃ bhavati /
LalVis, 3, 29.3 abhilakṣitāyā acchidropacārāyā jātisampannāyāḥ kulasampannāyā rūpasampannāyā nāmasampannāyā ārohapariṇāhasampannāyā aprasūtāyāḥ śīlasampannāyāḥ tyāgasampannāyāḥ smitamukhāyāḥ pradakṣiṇagrāhiṇyā vyaktāyā vinītāyā viśāradāyā bahuśrutāyāḥ paṇḍitāyā aśaṭhāyā amāyāvinyā akrodhanāyā apagaterṣyāyā amatsarāyā acañcalāyā acapalāyā amukharāyāḥ kṣāntisaurabhyasampannāyā hryapatrāpyasampannāyā mandarāgadveṣamohāyā apagatamātṛgrāmadoṣāyāḥ pativratāyāḥ sarvākāraguṇasampannāyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati /
LalVis, 3, 31.2 katamaṃ kulaṃ evaṃguṇasamanvāgataṃ bhaved yāvadvidham anena satpuruṣeṇa nirdiṣṭam teṣāṃ cintāmanaskāraprayuktānāmetadabhūt idaṃ khalvapi śākyakulaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 7, 36.13 paśya ānanda kiyantaṃ te mohapuruṣā bahvapuṇyābhisaṃskāramabhisaṃskariṣyanti ye buddhadharmān pratikṣepsyanti lābhasatkāraślokābhibhūtā uccāralagnā lābhasatkārābhibhūtā itarajātīyāḥ //
LalVis, 7, 41.29 sa ca puruṣo bahumitro bhavet /
LalVis, 7, 41.34 bahumitraśca tathāgataḥ /
LalVis, 12, 50.2 tatra taiḥ śākyairviśvāmitra ācāryaḥ sākṣī sthāpito 'bhūt sa tvaṃ vyavalokaya katamo 'tra kumāro lipijñāne viśiṣyate yadi vā lekhyato yadi vā bahulipiniryāṇataḥ /
LalVis, 14, 7.1 tato rājā śuddhodanaḥ snehabahumānābhyāṃ bodhisattvasya nagare ghaṇṭāvaghoṣaṇāṃ kārayati sma saptame divase kumāra udyānabhūmiṃ niṣkramiṣyatīti subhūmidarśanāya /
Mahābhārata
MBh, 1, 1, 43.1 subhrājas tu trayaḥ putrāḥ prajāvanto bahuśrutāḥ /
MBh, 1, 1, 162.1 ityuktvā dhṛtarāṣṭro 'tha vilapya bahuduḥkhitaḥ /
MBh, 1, 2, 52.4 śvetasya vāsudevena citraṃ bahukathāśrayam /
MBh, 1, 2, 95.1 ityetad ādhiparvoktaṃ prathamaṃ bahuvistaram /
MBh, 1, 2, 97.1 dvitīyaṃ tu sabhāparva bahuvṛttāntam ucyate /
MBh, 1, 2, 126.2 rāmāyaṇam upākhyānam atraiva bahuvistaram /
MBh, 1, 2, 126.67 vrīhidrauṇikam ākhyānam atraiva bahuvistaram /
MBh, 1, 2, 126.72 rāmāyaṇam upākhyānam atraiva bahuvistaram /
MBh, 1, 2, 148.3 śvetābhiṣekaḥ kṛṣṇokto vicitro bahuvistaraḥ /
MBh, 1, 2, 151.1 etat subahuvṛttāntaṃ pañcamaṃ parva bhārate /
MBh, 1, 2, 160.1 droṇaparva tataścitraṃ bahuvṛttāntam ucyate /
MBh, 1, 2, 177.1 saṃkhyātā bahuvṛttāntāḥ ślokāgraṃ cātra śasyate /
MBh, 1, 2, 198.3 mokṣadharmāśca kathitā vicitrā bahuvistarāḥ //
MBh, 1, 2, 204.1 etat subahuvṛttāntam uttamaṃ cānuśāsanam /
MBh, 1, 2, 242.8 viprāya vedaviduṣe ca bahuśrutāya /
MBh, 1, 15, 9.1 tasya pṛṣṭham upāruhya bahuratnācitaṃ śubham /
MBh, 1, 18, 10.2 bahutvaṃ prekṣya sarpāṇāṃ prajānāṃ hitakāmyayā //
MBh, 1, 19, 4.1 sattvaiśca bahusāhasrair nānārūpaiḥ samāvṛtam /
MBh, 1, 19, 17.10 saṃyutaṃ bahusāhasraiḥ sattvair nānāvidhair api /
MBh, 1, 20, 15.26 bahvanarthakaraṃ pāpam eko 'haṃ samavāpnuyām /
MBh, 1, 21, 15.2 mahodadhiḥ satimitimiṃgilastathā mahormimān bahumakaro jhaṣālayaḥ //
MBh, 1, 25, 23.1 taṃ vikṣobhayamāṇaṃ tu saro bahujhaṣākulam /
MBh, 1, 25, 30.4 sahasrayojanotsedho bahuśākhāsamanvitaḥ /
MBh, 1, 31, 4.2 bahutvān nāmadheyāni bhujagānāṃ tapodhana /
MBh, 1, 31, 16.2 bahutvān nāmadheyānām itare na prakīrtitāḥ //
MBh, 1, 33, 14.1 sa no bahumatān rājā buddhvā buddhimatāṃ varaḥ /
MBh, 1, 52, 20.3 daśaśīrṣāḥ śataśīrṣāstathānye bahuśīrṣakāḥ /
MBh, 1, 58, 17.1 ījire ca mahāyajñaiḥ kṣatriyā bahudakṣiṇaiḥ /
MBh, 1, 63, 14.2 nirjalaṃ nirmanuṣyaṃ ca bahuyojanam āyatam /
MBh, 1, 71, 41.4 yathā bahumataḥ putrastathā manyatu māṃ bhavān /
MBh, 1, 77, 4.6 evam eva bahuprītyā mumude bahukālataḥ /
MBh, 1, 77, 4.6 evam eva bahuprītyā mumude bahukālataḥ /
MBh, 1, 78, 41.2 āyuṣmān kīrtimāṃścaiva bahvapatyastathaiva ca //
MBh, 1, 89, 8.2 yajvāno jajñire śūrāḥ prajāvanto bahuśrutāḥ /
MBh, 1, 89, 23.2 pūrṇāṃ hastigavāśvasya bahuratnasamākulām //
MBh, 1, 89, 55.20 bhūmiṃ yūpasahasrāṅkāṃ kaṇvāya bahudakṣiṇām /
MBh, 1, 101, 24.4 svalpam eva yathā dattaṃ dānaṃ bahuguṇaṃ bhavet /
MBh, 1, 101, 24.5 adharma evaṃ viprarṣe bahuduḥkhaphalapradaḥ /
MBh, 1, 102, 2.2 yathartuvarṣī parjanyo bahupuṣpaphalā drumāḥ //
MBh, 1, 103, 13.1 tataḥ sā paṭṭam ādāya kṛtvā bahuguṇaṃ śubhā /
MBh, 1, 114, 2.5 tasmin bahumṛge 'raṇye śataśṛṅge nagottame /
MBh, 1, 114, 47.1 brahmacārī bahuguṇaḥ suparṇaśceti viśrutaḥ /
MBh, 1, 119, 7.1 bahumāyāsamākīrṇo nānādoṣasamākulaḥ /
MBh, 1, 128, 4.6 ete cānye ca bahavaḥ kumārā bahuvikramāḥ /
MBh, 1, 138, 7.3 śīrṇaparṇaphalai rājan bahugulmakṣupair drumaiḥ /
MBh, 1, 143, 33.2 kāmarūpadharāścaiva bhavanti bahurūpiṇaḥ //
MBh, 1, 146, 34.1 na cāpyadharmaḥ kalyāṇa bahupatnīkatā nṛṇām /
MBh, 1, 151, 13.9 bahukālaṃ supuṣṭaṃ te śarīraṃ rākṣasādhama /
MBh, 1, 176, 22.2 bahudhātupinaddhāṅgair himavacchikharair iva //
MBh, 1, 178, 16.5 jahāsa rājñāṃ bahuvīryabhājāṃ līlāvilāsāñcitalocanāntā //
MBh, 1, 184, 6.2 śyāmo yuvā saṃhananopapanna eṣo hi vīro bahubhuk sadaiva //
MBh, 1, 188, 22.117 bahupatnīkatā puṃsāṃ dharmaśca pitṛbhiḥ kṛtaḥ /
MBh, 1, 188, 22.124 evaṃ gate dharmapathe na vṛṇe bahupuṃskatām /
MBh, 1, 189, 23.2 uvāca cedaṃ bahurūpam ugraṃ draṣṭā śeṣasya bhagavaṃstvaṃ bhavādya //
MBh, 1, 190, 15.1 kṛte vivāhe drupado dhanaṃ dadau mahārathebhyo bahurūpam uttamam /
MBh, 1, 191, 7.1 jīvasūr vīrasūr bhadre bahusaukhyasamanvitā /
MBh, 1, 193, 10.1 vyutthāpayantu vā kṛṣṇāṃ bahutvāt sukaraṃ hi tat /
MBh, 1, 194, 8.1 īpsitaśca guṇaḥ strīṇām ekasyā bahubhartṛtā /
MBh, 1, 210, 2.26 bhavān bahuprakāreṇa jahāsa ca punaḥ punaḥ /
MBh, 1, 212, 1.11 ramaṇīye vanoddeśe bahupādapasaṃvṛte /
MBh, 1, 212, 1.56 balavān darśanīyaśca vāgvicchrīmān bahuśrutaḥ /
MBh, 1, 212, 1.130 sa tathoktastadā bhadrāṃ bahunarmānṛtaṃ bruvan /
MBh, 1, 215, 2.1 brāhmaṇo bahubhoktāsmi bhuñje 'parimitaṃ sadā /
MBh, 1, 215, 11.94 yathāvidhi yathākālaṃ yathoktaṃ bahudakṣiṇam /
MBh, 1, 215, 11.125 bahuśīrṣāstathā nāgāḥ śirobhir jalavṛṣṭayaḥ /
MBh, 2, 3, 23.2 bahuratnā bahudhanā sukṛtā viśvakarmaṇā //
MBh, 2, 3, 23.2 bahuratnā bahudhanā sukṛtā viśvakarmaṇā //
MBh, 2, 4, 1.8 bahuvarṇaṃ hi lakṣyeta dhvajaṃ vānaralakṣaṇam /
MBh, 2, 4, 5.5 coṣyaiśca vividhai rājan peyaiśca bahuvistaraiḥ /
MBh, 2, 5, 29.1 kaccid vinayasampannaḥ kulaputro bahuśrutaḥ /
MBh, 2, 8, 25.1 ete rājarṣayaḥ puṇyāḥ kīrtimanto bahuśrutāḥ /
MBh, 2, 10, 22.29 praṇamya mūrdhnā paulastyo bahurūpam umāpatim /
MBh, 2, 11, 68.1 bahuvighnaśca nṛpate kratur eṣa smṛto mahān /
MBh, 2, 14, 4.1 viśālā bahulā bhūmir bahuratnasamācitā /
MBh, 2, 16, 31.3 muneśca bahumānena kālasya ca viparyayāt //
MBh, 2, 22, 40.1 sa nīcaiḥ praśrito bhūtvā bahuratnapurogamaḥ /
MBh, 2, 29, 4.1 tato bahudhanaṃ ramyaṃ gavāśvadhanadhānyavat /
MBh, 2, 30, 47.2 bahvannāñ śayanair yuktān sagaṇānāṃ pṛthak pṛthak /
MBh, 2, 31, 18.2 bahukakṣyānvitān rājan dīrghikāvṛkṣaśobhitān //
MBh, 2, 31, 23.2 bahudhātupinaddhāṅgān himavacchikharān iva //
MBh, 2, 32, 16.1 annavān bahubhakṣyaśca bhuktavajjanasaṃvṛtaḥ /
MBh, 2, 33, 21.2 mahādhvare mahābuddhistasthau sa bahumānataḥ //
MBh, 2, 35, 12.3 samāgatānām aśrauṣaṃ bahūn bahumatān satām //
MBh, 2, 38, 26.1 iṣṭaṃ dattam adhītaṃ ca yajñāśca bahudakṣiṇāḥ /
MBh, 2, 39, 1.2 sa me bahumato rājā jarāsaṃdho mahābalaḥ /
MBh, 2, 42, 33.2 annavān bahubhakṣyaśca keśavena surakṣitaḥ //
MBh, 2, 45, 27.1 śaikyaṃ rukmasahasrasya bahuratnavibhūṣitam /
MBh, 2, 48, 32.3 prītyā ca bahumānācca abhyagacchan yudhiṣṭhiram //
MBh, 2, 49, 3.2 āraṇyā bahusāhasrā apaśyaṃ tatra tatra gāḥ //
MBh, 2, 50, 5.2 prītyā ca bahumānācca ratnānyābharaṇāni ca //
MBh, 2, 51, 19.1 kālenālpenātha niṣṭhāṃ gatāṃ tāṃ sabhāṃ ramyāṃ bahuratnāṃ vicitrām /
MBh, 2, 51, 21.1 sabheyaṃ me bahuratnā vicitrā śayyāsanair upapannā mahārhaiḥ /
MBh, 2, 53, 22.2 ayaṃ bahudhano rājan sāgarāvartasaṃbhavaḥ /
MBh, 2, 58, 5.2 gavāśvaṃ bahudhenūkam asaṃkhyeyam ajāvikam /
MBh, 2, 66, 15.1 te tvāsthāya rathān sarve bahuśastraparicchadān /
MBh, 2, 67, 18.2 gavāśvaṃ bahudhenūkam aparyantam ajāvikam /
MBh, 3, 2, 3.1 vanaṃ ca doṣabahulaṃ bahuvyālasarīsṛpam /
MBh, 3, 2, 16.1 na hi jñānaviruddheṣu bahudoṣeṣu karmasu /
MBh, 3, 3, 2.2 na cāsmi pālane śakto bahuduḥkhasamanvitaḥ //
MBh, 3, 6, 4.1 tatra te nyavasan vīrā vane bahumṛgadvije /
MBh, 3, 21, 14.1 samatītya bahūn deśān girīṃś ca bahupādapān /
MBh, 3, 25, 2.2 samīkṣadhvaṃ mahāraṇye deśaṃ bahumṛgadvijam //
MBh, 3, 25, 3.1 bahupuṣpaphalaṃ ramyaṃ śivaṃ puṇyajanocitam /
MBh, 3, 25, 10.2 bahupuṣpaphalaṃ ramyaṃ nānādvijaniṣevitam //
MBh, 3, 27, 19.2 yaśasvinaṃ vedavidaṃ vipaścitaṃ bahuśrutaṃ brāhmaṇam eva vāsaya //
MBh, 3, 28, 14.1 yā vai tvā kauśikair vastraiḥ śubhrair bahudhanaiḥ purā /
MBh, 3, 28, 23.1 yo 'rjunenārjunas tulyo dvibāhur bahubāhunā /
MBh, 3, 29, 9.1 avajñāya hi taṃ bhṛtyā bhajante bahudoṣatām /
MBh, 3, 30, 15.2 tam evaṃ bahudoṣaṃ tu krodhaṃ sādhuvivarjitam /
MBh, 3, 61, 39.2 śaraṇya bahukalyāṇa namas te 'stu mahīdhara //
MBh, 3, 62, 3.2 bahumūlaphalopetaṃ nānāpakṣigaṇair vṛtam //
MBh, 3, 64, 12.2 āsīd bahumatā nārī tasyā dṛḍhataraṃ ca saḥ //
MBh, 3, 77, 16.1 śrutvā tu tasya tā vāco bahvabaddhapralāpinaḥ /
MBh, 3, 79, 12.1 yo 'rjunenārjunas tulyo dvibāhur bahubāhunā /
MBh, 3, 79, 13.1 bahvāścaryam idaṃ cāpi vanaṃ kusumitadrumam /
MBh, 3, 80, 35.2 bahūpakaraṇā yajñā nānāsambhāravistarāḥ //
MBh, 3, 81, 72.3 tapaścaranti vipulaṃ bahuvarṣasahasrakam //
MBh, 3, 84, 17.1 bhavān anyad vanaṃ sādhu bahvannaṃ phalavacchuci /
MBh, 3, 85, 9.2 bahumūlaphalā cāpi kauśikī bharatarṣabha /
MBh, 3, 85, 20.1 kuṇḍodaḥ parvato ramyo bahumūlaphalodakaḥ /
MBh, 3, 86, 2.2 bahvārāmā bahujalā tāpasācaritā śubhā //
MBh, 3, 86, 2.2 bahvārāmā bahujalā tāpasācaritā śubhā //
MBh, 3, 86, 4.2 ramyatīrthā bahujalā payoṣṇī dvijasevitā //
MBh, 3, 86, 7.1 māṭharasya vanaṃ puṇyaṃ bahumūlaphalaṃ śivam /
MBh, 3, 86, 13.1 śītatoyo bahujalaḥ puṇyas tāta śivaś ca saḥ /
MBh, 3, 86, 15.2 agastyasyāśramaś caiva bahumūlaphalodakaḥ //
MBh, 3, 87, 9.2 bahumūlaphalo vīra asito nāma parvataḥ //
MBh, 3, 93, 18.1 yasya yajño babhūveha bahvanno bahudakṣiṇaḥ /
MBh, 3, 93, 18.1 yasya yajño babhūveha bahvanno bahudakṣiṇaḥ /
MBh, 3, 93, 19.1 ghṛtakulyāśca dadhnaśca nadyo bahuśatās tathā /
MBh, 3, 95, 12.1 sā prītyā bahumānācca patiṃ paryacarat tadā /
MBh, 3, 104, 11.2 tryambakaṃ śivam ugreśaṃ bahurūpam umāpatim //
MBh, 3, 105, 3.2 bahutvāccāvajānantaḥ sarvāṃllokān sahāmarān //
MBh, 3, 125, 13.3 caityāś caite bahuśatās tridaśānāṃ yudhiṣṭhira //
MBh, 3, 129, 12.2 yayātir bahuratnāḍhyair yatrendro mudam abhyagāt //
MBh, 3, 131, 13.2 bahukalyāṇasaṃyuktaṃ bhāṣase vihagottama /
MBh, 3, 132, 19.1 gacchāva yajñaṃ janakasya rājño bahvāścaryaḥ śrūyate tasya yajñaḥ /
MBh, 3, 133, 8.2 sarasvatīm īraya vedajuṣṭām ekākṣarāṃ bahurūpāṃ virājam /
MBh, 3, 141, 15.1 yadyaśakyo rathair gantuṃ śailo 'yaṃ bahukandaraḥ /
MBh, 3, 141, 25.2 himavatyamarair juṣṭaṃ bahvāścaryasamākulam //
MBh, 3, 142, 17.2 bahūni bahujātāni yāni prāptaḥ suyodhanaḥ //
MBh, 3, 145, 20.1 adaṃśamaśake deśe bahumūlaphalodake /
MBh, 3, 146, 26.2 apsaronūpuraravaiḥ pranṛttabahubarhiṇam //
MBh, 3, 146, 42.2 suramyaṃ kadalīṣaṇḍaṃ bahuyojanavistṛtam //
MBh, 3, 146, 44.1 utpāṭya kadalīskandhān bahutālasamucchrayān /
MBh, 3, 146, 55.1 tato 'vagāhya vegena tad vanaṃ bahupādapam /
MBh, 3, 151, 6.1 vaiḍūryavaranālaiś ca bahucitrair manoharaiḥ /
MBh, 3, 153, 1.3 bahūni bahurūpāṇi virajāṃsi samādade //
MBh, 3, 155, 79.1 bahutālasamutsedhāḥ śailaśṛṅgāt paricyutāḥ /
MBh, 3, 157, 33.2 bahutālocchrayaṃ śṛṅgam āruroha mahābalaḥ //
MBh, 3, 163, 42.2 umāsahāyo haridṛg bahurūpaḥ pinākadhṛk //
MBh, 3, 164, 52.2 bahumānācca gātrāṇi pasparśa mama vāsavaḥ //
MBh, 3, 169, 25.2 bahuratnavicitrāṇi śātakumbhamayāni ca //
MBh, 3, 175, 4.2 bahvāścarye vane teṣāṃ vasatām ugradhanvinām /
MBh, 3, 180, 5.1 bahuvatsarajīvī ca mārkaṇḍeyo mahātapāḥ /
MBh, 3, 180, 40.1 tam āgatam ṛṣiṃ vṛddhaṃ bahuvarṣasahasriṇam /
MBh, 3, 186, 33.1 bahuśūnyā janapadā mṛgavyālāvṛtā diśaḥ /
MBh, 3, 186, 34.1 yugānte manujavyāghra bhavanti bahujantavaḥ /
MBh, 3, 186, 35.1 bahuprajā hrasvadehāḥ śīlācāravivarjitāḥ /
MBh, 3, 186, 37.2 alpapuṣpaphalāś cāpi pādapā bahuvāyasāḥ //
MBh, 3, 186, 43.1 bahupāṣaṇḍasaṃkīrṇāḥ parānnaguṇavādinaḥ /
MBh, 3, 186, 46.2 vaṇijaś ca naravyāghra bahumāyā bhavantyuta //
MBh, 3, 186, 56.2 anāvṛṣṭir mahārāja jāyate bahuvārṣikī //
MBh, 3, 190, 23.1 athāmātyo 'nudakaṃ vanaṃ kārayitvodāravṛkṣaṃ bahumūlapuṣpaphalaṃ rahasyupagamya rājānam abravīt /
MBh, 3, 193, 15.2 bahuyojanavistīrṇo bahuyojanam āyataḥ //
MBh, 3, 193, 15.2 bahuyojanavistīrṇo bahuyojanam āyataḥ //
MBh, 3, 194, 14.2 bahuyojanavistīrṇe bahuyojanam āyate //
MBh, 3, 194, 14.2 bahuyojanavistīrṇe bahuyojanam āyate //
MBh, 3, 198, 9.1 so 'paśyad bahuvṛttāntāṃ brāhmaṇaḥ samatikraman /
MBh, 3, 200, 2.2 sūkṣmā gatir hi dharmasya bahuśākhā hyanantikā //
MBh, 3, 200, 37.3 parikrāmati saṃsāre cakravad bahuvedanaḥ //
MBh, 3, 210, 2.1 acaranta tapas tīvraṃ putrārthe bahuvārṣikam /
MBh, 3, 215, 23.1 agnir bhūtvā naigameyaś chāgavaktro bahuprajaḥ /
MBh, 3, 228, 12.1 atha yūyaṃ bahutvāt tān ārabhadhvaṃ kathaṃcana /
MBh, 3, 228, 26.2 pattayo bahusāhasrā hayāś ca navatiḥ śatāḥ //
MBh, 3, 230, 30.2 gandharvā bahusāhasrāḥ khaṇḍaśo 'bhyahanan ratham //
MBh, 3, 234, 24.2 śabdavedhyam upāśritya bahurūpo dhanaṃjayaḥ //
MBh, 3, 239, 15.2 bahuprakāram apyukto niścayān na vyacālyata //
MBh, 3, 240, 3.1 na hi kāryaviruddheṣu bahvapāyeṣu karmasu /
MBh, 3, 241, 23.1 bahvannapānasaṃyuktaḥ susamṛddhaguṇānvitaḥ /
MBh, 3, 243, 21.2 bahuvyālamṛgākīrṇaṃ tyaktuṃ dvaitavanaṃ vanam //
MBh, 3, 244, 13.1 punar bahumṛgaṃ ramyaṃ kāmyakaṃ kānanottamam /
MBh, 3, 248, 1.2 tasmin bahumṛge 'raṇye ramamāṇā mahārathāḥ /
MBh, 3, 251, 6.1 sarveṣāṃ caiva pārthānāṃ priyā bahumatā satī /
MBh, 3, 264, 9.1 tāvṛśyamūkam abhyetya bahumūlaphalaṃ girim /
MBh, 3, 266, 38.1 praviśāmo vayaṃ tāṃ tu bahuyojanam āyatām /
MBh, 3, 267, 20.1 vidhivat supraśasteṣu bahumūlaphaleṣu ca /
MBh, 3, 268, 1.2 prabhūtānnodake tasmin bahumūlaphale vane /
MBh, 3, 271, 16.1 sa babhūvātikāyaśca bahupādaśirobhujaḥ /
MBh, 3, 272, 20.1 antarhitaṃ viditvā taṃ bahumāyaṃ ca rākṣasam /
MBh, 3, 294, 2.1 hiraṇyakaṇṭhīḥ pramadā grāmān vā bahugokulān /
MBh, 3, 294, 6.2 avaniṃ pramadā gāśca nirvāpaṃ bahuvārṣikam /
MBh, 4, 1, 10.1 santi ramyā janapadā bahvannāḥ paritaḥ kurūn /
MBh, 4, 3, 5.11 varṣaṃ virāṭanagare bahuvyālasamāvṛte //
MBh, 4, 3, 7.3 arogā bahulā puṣṭāḥ kṣīravatyo bahuprajāḥ /
MBh, 4, 6, 15.1 samānayāno bhavitāsi me sakhā prabhūtavastro bahupānabhojanaḥ /
MBh, 4, 13, 9.1 prabhūtanāgāśvarathaṃ mahādhanaṃ samṛddhiyuktaṃ bahupānabhojanam /
MBh, 4, 21, 44.1 prāpitaṃ te mayā vittaṃ bahurūpam anantakam /
MBh, 4, 29, 8.2 rāṣṭraṃ tasyābhiyātvāśu bahudhānyasamākulam //
MBh, 4, 31, 15.3 ārchetāṃ bahusaṃrabdhau keśākeśi nakhānakhi //
MBh, 4, 36, 9.2 bahupravīram atyugraṃ devair api durāsadam /
MBh, 4, 63, 33.2 kiṃ te dyūtena rājendra bahudoṣeṇa mānada /
MBh, 4, 67, 3.1 priyo bahumataś cāhaṃ nartako gītakovidaḥ /
MBh, 5, 2, 12.1 tasmāt praṇamyaiva vaco bravītu vaicitravīryaṃ bahusāmayuktam /
MBh, 5, 12, 26.1 bahuvighnakaraḥ kālaḥ kālaḥ kālaṃ nayiṣyati /
MBh, 5, 14, 6.1 samudraṃ ca samāsādya bahuyojanavistṛtam /
MBh, 5, 19, 20.2 vidhūyamānā vātena bahurūpā ivāmbudāḥ //
MBh, 5, 20, 18.2 ekataśca mahābāhur bahurūpo dhanaṃjayaḥ //
MBh, 5, 29, 1.3 tathā rājño dhṛtarāṣṭrasya sūta sadāśaṃse bahuputrasya vṛddhim //
MBh, 5, 30, 14.1 prajñācakṣur yaḥ praṇetā kurūṇāṃ bahuśruto vṛddhasevī manīṣī /
MBh, 5, 36, 57.2 bahūn bahutvād āyāsān sahantītyupamā satām //
MBh, 5, 37, 31.1 akarmaśīlaṃ ca mahāśanaṃ ca lokadviṣṭaṃ bahumāyaṃ nṛśaṃsam /
MBh, 5, 37, 33.2 vikṛṣṭarāgaṃ bahumāninaṃ cāpy etānna seveta narādhamān ṣaṭ //
MBh, 5, 42, 32.1 dvārāṇi tasyā hi vadanti santo bahuprakārāṇi durāvarāṇi /
MBh, 5, 43, 29.1 vidyād bahu paṭhantaṃ tu bahupāṭhīti brāhmaṇam /
MBh, 5, 44, 12.2 satāṃ vṛttiṃ bahuguṇām evam eti guroḥ putre bhavati ca vṛttir eṣā //
MBh, 5, 47, 92.1 apyevaṃ no brāhmaṇāḥ santi vṛddhā bahuśrutāḥ śīlavantaḥ kulīnāḥ /
MBh, 5, 50, 10.2 bahvāśī vipratīpaśca bālye 'pi rabhasaḥ sadā //
MBh, 5, 52, 11.1 bahuśrutaḥ kṛtātmā ca vṛddhasevī jitendriyaḥ /
MBh, 5, 55, 7.2 bhauvanaḥ saha śakreṇa bahucitraṃ viśāṃ pate /
MBh, 5, 55, 10.2 tathā dhvajo vihito bhauvanena bahvākāraṃ dṛśyate rūpam asya //
MBh, 5, 71, 2.2 yad ayuddhena labhyeta tat te bahumataṃ bhavet //
MBh, 5, 81, 66.1 devarṣayaḥ puṇyakṛto brāhmaṇāśca bahuśrutāḥ /
MBh, 5, 82, 16.1 paśyan bahupaśūn grāmān ramyān hṛdayatoṣaṇān /
MBh, 5, 83, 16.2 vidadhe kauravo rājā bahuratnāṃ manoramām //
MBh, 5, 85, 1.2 rājan bahumataścāsi trailokyasyāpi sattamaḥ /
MBh, 5, 87, 6.2 babhūvū rājamārgāśca bahuratnasamācitāḥ //
MBh, 5, 90, 28.2 premṇā ca bahumānācca sauhṛdācca bravīmyaham //
MBh, 5, 92, 22.1 tato 'nye bahusāhasrā vicitrādbhutavāsasaḥ /
MBh, 5, 94, 45.1 bhavatāṃ ca kuruśreṣṭha kulaṃ bahumataṃ bhuvi /
MBh, 5, 102, 10.2 bahumānācca bhavatastathaivairāvatasya ca /
MBh, 5, 102, 13.1 na me naitad bahumataṃ devarṣe vacanaṃ tava /
MBh, 5, 104, 14.2 gauravād bahumānācca hārdena priyakāmyayā //
MBh, 5, 111, 11.1 tad evaṃ bahumānāt te mayehānīpsitaṃ kṛtam /
MBh, 5, 114, 3.1 bahudevāsurālokā bahugandharvadarśanā /
MBh, 5, 114, 3.1 bahudevāsurālokā bahugandharvadarśanā /
MBh, 5, 114, 3.2 bahulakṣaṇasampannā bahuprasavadhāriṇī //
MBh, 5, 114, 3.2 bahulakṣaṇasampannā bahuprasavadhāriṇī //
MBh, 5, 115, 5.1 etacca me bahumataṃ yad utsṛjya narādhipān /
MBh, 5, 116, 16.1 tathā tu bahukalyāṇam uktavantaṃ narādhipam /
MBh, 5, 118, 12.2 bahuvarṣasahasrāyur ayujat kāladharmaṇā //
MBh, 5, 118, 15.1 bahuvarṣasahasrākhye kāle bahuguṇe gate /
MBh, 5, 121, 11.1 bahuvarṣasahasrāntaṃ prajāpālanavardhitam /
MBh, 5, 121, 13.2 bahuvarṣasahasrāntaṃ prajāpālanavardhitam /
MBh, 5, 122, 13.1 prājñaiḥ śūrair mahotsāhair ātmavadbhir bahuśrutaiḥ /
MBh, 5, 123, 11.1 prājñau medhāvinau dāntāvarthakāmau bahuśrutau /
MBh, 5, 137, 4.3 bahumānaḥ paro rājan saṃnatiśca kapidhvaje //
MBh, 5, 145, 29.2 bhṛtyāḥ purohitācāryā brāhmaṇāśca bahuśrutāḥ /
MBh, 5, 149, 80.1 bahūdakaṃ suyavasaṃ tuṣāṅgārasamanvitam /
MBh, 5, 157, 16.1 taṃ ca tūbarakaṃ mūḍhaṃ bahvāśinam avidyakam /
MBh, 5, 167, 6.1 eteṣāṃ bahusāhasrā rathā nāgā hayāstathā /
MBh, 5, 168, 6.2 bahutvāt sāgaraprakhyaṃ devānām iva saṃyuge //
MBh, 5, 169, 6.2 mato me bahumāyāvī rathayūthapayūthapaḥ //
MBh, 5, 193, 28.2 hastino 'śvāṃśca gāścaiva dāsyo bahuśatāstathā /
MBh, 6, 1, 9.1 ekasthāḥ sarvavarṇāste maṇḍalaṃ bahuyojanam /
MBh, 6, 5, 5.2 manye bahuguṇā bhūmis tanmamācakṣva saṃjaya //
MBh, 6, BhaGī 2, 35.2 yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam //
MBh, 6, BhaGī 2, 41.2 bahuśākhā hyanantāśca buddhayo 'vyavasāyinām //
MBh, 6, BhaGī 11, 23.1 rūpaṃ mahatte bahuvaktranetraṃ mahābāho bahubāhūrupādam /
MBh, 6, BhaGī 11, 23.1 rūpaṃ mahatte bahuvaktranetraṃ mahābāho bahubāhūrupādam /
MBh, 6, BhaGī 11, 23.2 bahūdaraṃ bahudaṃṣṭrākarālaṃ dṛṣṭvā lokāḥ pravyathitāstathāham //
MBh, 6, BhaGī 11, 23.2 bahūdaraṃ bahudaṃṣṭrākarālaṃ dṛṣṭvā lokāḥ pravyathitāstathāham //
MBh, 6, 46, 15.1 rathānme bahusāhasrān divyair astrair mahābalaḥ /
MBh, 6, 48, 18.1 cañcadbahupatākena balākāvarṇavājinā /
MBh, 6, 50, 71.2 anīkair bahusāhasraiḥ kṣatriyāḥ samavārayan //
MBh, 6, 54, 2.2 śaraiḥ subahusāhasraiḥ samantād abhyavārayan //
MBh, 6, 55, 28.2 naranāgāśvakāyeṣu bahutvāl laghuvedhinaḥ //
MBh, 6, 55, 72.1 teṣāṃ bahutvāddhi bhṛśaṃ śarāṇāṃ diśo 'tha sarvāḥ pihitā babhūvuḥ /
MBh, 6, 67, 3.2 bahuvarṇaṃ ca citraṃ ca divyaṃ vānaralakṣaṇam /
MBh, 6, 67, 12.2 gopānāṃ bahusāhasrair balair govāsano vṛtaḥ //
MBh, 6, 72, 4.1 āttasaṃnāhaśastraṃ ca bahuśastraparigraham /
MBh, 6, 76, 19.1 tad ugranādaṃ bahurūpavarṇaṃ tavātmajānāṃ samudīrṇam evam /
MBh, 6, 77, 4.2 rathāśca bahusāhasrāḥ śobhamānā mahādhvajāḥ //
MBh, 6, 80, 41.1 tato rājñāṃ bahuśatair gajāśvarathayāyibhiḥ /
MBh, 6, 103, 25.1 etacchrutvā vacastasya kāruṇyād bahuvistaram /
MBh, 7, 9, 10.2 dāntaṃ bahumataṃ loke ke śūrāḥ paryavārayan //
MBh, 7, 31, 75.1 tathā parair bahukaraṇair varāyudhair hatā gatāḥ pratibhayadarśanāḥ kṣitim /
MBh, 7, 39, 3.3 jayonmattena bhīmaśca bahvabaddhaṃ prabhāṣatā //
MBh, 7, 50, 6.1 bahuprakārā dṛśyante sarva evāghaśaṃsinaḥ /
MBh, 7, 50, 82.2 bahumānāt priyatvācca tāvenaṃ vaktum arhataḥ //
MBh, 7, 53, 47.1 bahvāgaskṛt kusaṃbandhī pāpadeśasamudbhavaḥ /
MBh, 7, 56, 6.3 śiśye ca śayane śubhre bahukṛtyaṃ vicintayan //
MBh, 7, 57, 24.1 saricchreṣṭhāṃ ca tāṃ gaṅgāṃ vīkṣamāṇo bahūdakām /
MBh, 7, 63, 33.1 bahurathamanujāśvapattināgaṃ pratibhayanisvanam adbhutābharūpam /
MBh, 7, 67, 57.2 saṃbhagna iva vātena bahuśākho vanaspatiḥ //
MBh, 7, 69, 43.1 svasti te 'stvekapādebhyo bahupādebhya eva ca /
MBh, 7, 73, 6.2 kārmukākarṣavikṣiptaṃ nārācabahuvidyutam //
MBh, 7, 78, 31.1 te rathair bahusāhasraiḥ kalpitaiḥ kuñjarair hayaiḥ /
MBh, 7, 85, 78.2 bahutvāddhi naravyāghra devendram api pīḍayet //
MBh, 7, 87, 58.1 hemadaṇḍocchritacchatre bahuśastraparicchade /
MBh, 7, 89, 4.1 āttasaṃnāhasampannaṃ bahuśastraparicchadam /
MBh, 7, 93, 16.2 nyavārayaccharair droṇo bahubhir bahurūpibhiḥ //
MBh, 7, 97, 38.2 avadhīd bahusāhasrāṃstad adbhutam ivābhavat //
MBh, 7, 105, 1.4 tvarann ekarathenaiva bahukṛtyaṃ vicintayan //
MBh, 7, 120, 68.3 sāyakair bahusāhasraiḥ kṛtapratikṛtepsayā //
MBh, 7, 122, 8.2 bahutvāt tu parām ārtiṃ śarāṇāṃ tāvagacchatām //
MBh, 7, 122, 81.1 vṛtaṃ sāṃgrāmikair dravyair bahuśastraparicchadam /
MBh, 7, 122, 84.2 agryaṃ rathaṃ suyantāraṃ bahuśastraparicchadam //
MBh, 7, 150, 9.1 tasya hemamayaṃ citraṃ bahurūpāṅgaśobhitam /
MBh, 7, 151, 14.1 tasyāpyatulanirghoṣo bahutoraṇacitritaḥ /
MBh, 7, 165, 78.1 hatapravīrair bhūyiṣṭhaṃ dvipair bahupadātibhiḥ /
MBh, 8, 4, 15.2 devarājasya dharmātmā priyo bahumataḥ sakhā //
MBh, 8, 4, 20.1 yasya rājan gajānīkaṃ bahusāhasram adbhutam /
MBh, 8, 4, 21.1 kosalānām adhipatir hatvā bahuśatān parān /
MBh, 8, 4, 38.2 śreṇayo bahusāhasrāḥ saṃśaptakagaṇāś ca ye /
MBh, 8, 4, 93.1 śāradvato gautamaś cāpi rājan mahābalo bahucitrāstrayodhī /
MBh, 8, 13, 9.1 athārjuno jyātalaneminisvane mṛdaṅgabherībahuśaṅkhanādite /
MBh, 8, 22, 31.1 bahutvān mama kāryāṇāṃ tathā pārthasya pārthiva /
MBh, 8, 23, 41.1 praṇayād bahumānāc ca taṃ nigṛhya sutas tava /
MBh, 8, 26, 70.2 iti bahuparuṣaṃ prabhāṣati pramanasi madrapatau ripustavam /
MBh, 8, 27, 21.1 yat pravedayase vittaṃ bahutvena khalu tvayā /
MBh, 8, 27, 24.2 bahvabaddham akarṇīyaṃ ko hi brūyāj jijīviṣuḥ //
MBh, 8, 28, 10.1 bahuputraḥ priyāpatyaḥ sarvabhūtānukampakaḥ /
MBh, 8, 28, 41.1 aviṣahyaḥ samudro hi bahusattvagaṇālayaḥ /
MBh, 8, 40, 49.2 jaghāna bahusāhasrān yodhān yuddhaviśāradaḥ //
MBh, 8, 40, 102.2 viṣvagvātābhisaṃbhagnā bahuśākhā iva drumāḥ //
MBh, 8, 43, 8.1 ete bahutvāt tvaritāḥ punar gacchanti pāṇḍavam /
MBh, 8, 49, 41.1 kauśiko 'py abhavad vipras tapasvī na bahuśrutaḥ /
MBh, 8, 49, 45.2 bahuvṛkṣalatāgulmam etad vanam upāśritāḥ /
MBh, 8, 55, 40.1 saṃchinnabhujanāgendrāṃ bahuratnāpahāriṇīm /
MBh, 8, 66, 17.1 tataḥ kirīṭaṃ bahuratnamaṇḍitaṃ jahāra nāgo 'rjunamūrdhato balāt /
MBh, 8, 69, 28.1 āgato bahuvṛttāntaṃ draṣṭum āyodhanaṃ tadā /
MBh, 9, 2, 18.1 mlecchāśca bahusāhasrāḥ śakāśca yavanaiḥ saha /
MBh, 9, 2, 36.2 mlecchāśca bahusāhasrāḥ kim anyad bhāgadheyataḥ //
MBh, 9, 15, 2.2 kṣaṇenaiva ca pārthāṃste bahutvāt samaloḍayan //
MBh, 9, 44, 86.2 nānāvyālamukhāścānye bahubāhuśirodharāḥ //
MBh, 9, 49, 33.1 vājapeyaṃ kratuvaraṃ tathā bahusuvarṇakam /
MBh, 9, 57, 53.1 bahupādair bahubhujaiḥ kabandhair ghoradarśanaiḥ /
MBh, 9, 57, 53.1 bahupādair bahubhujaiḥ kabandhair ghoradarśanaiḥ /
MBh, 9, 59, 8.2 bahudhātuvicitrasya śvetasyeva mahāgireḥ //
MBh, 10, 3, 4.2 sarvasyātmā bahumataḥ sarvātmānaṃ praśaṃsati //
MBh, 10, 5, 4.2 diṣṭam utsṛjya kalyāṇaṃ karoti bahupāpakam //
MBh, 10, 7, 8.1 bahurūpaṃ gaṇādhyakṣaṃ tryakṣaṃ pāriṣadapriyam /
MBh, 10, 17, 21.1 bahurūpāḥ prajā dṛṣṭvā vivṛddhāḥ svena tejasā /
MBh, 11, 1, 21.2 tasya lālapyamānasya bahuśokaṃ vicinvataḥ /
MBh, 11, 2, 9.2 ubhayaṃ no bahuguṇaṃ nāsti niṣphalatā raṇe //
MBh, 11, 16, 5.2 śarīrair bahusāhasrair vinikīrṇaṃ samantataḥ //
MBh, 11, 22, 1.3 gṛdhragomāyavaḥ śūraṃ bahubandhum abandhuvat //
MBh, 11, 25, 37.1 śaktena bahubhṛtyena vipule tiṣṭhatā bale /
MBh, 11, 26, 22.2 vayaṃ ca kasya kuryāmo bahutvāt tāta karmaṇaḥ //
MBh, 12, 17, 21.1 yastu vācaṃ vijānāti bahumānam iyāt sa vai /
MBh, 12, 19, 24.2 caranti vasudhāṃ kṛtsnāṃ vāvadūkā bahuśrutāḥ //
MBh, 12, 20, 5.1 tasmāt pārtha mahāyajñair yajasva bahudakṣiṇaiḥ /
MBh, 12, 21, 16.3 nirvāṇaṃ tu suduṣpāraṃ bahuvighnaṃ ca me matam //
MBh, 12, 22, 13.1 sa tvaṃ yajñair mahārāja yajasva bahudakṣiṇaiḥ /
MBh, 12, 25, 8.1 bhrātṝṃśca sarvān kratubhiḥ saṃyojya bahudakṣiṇaiḥ /
MBh, 12, 25, 17.1 vyavahāreṣu dharmyeṣu niyojyāśca bahuśrutāḥ /
MBh, 12, 28, 31.2 dṛśyante cāpi bahavaḥ samprasaktā bahuśrutāḥ //
MBh, 12, 39, 39.2 tapastepe mahābāho badaryāṃ bahuvatsaram //
MBh, 12, 44, 6.2 bahuratnasamākīrṇaṃ dāsīdāsasamākulam //
MBh, 12, 59, 40.2 prakāśo 'ṣṭavidhastatra guhyastu bahuvistaraḥ //
MBh, 12, 63, 24.1 bahvāyattaṃ kṣatriyair mānavānāṃ lokaśreṣṭhaṃ dharmam āsevamānaiḥ /
MBh, 12, 63, 26.2 mahāśrayaṃ bahukalyāṇarūpaṃ kṣātraṃ dharmaṃ netaraṃ prāhur āryāḥ //
MBh, 12, 64, 3.1 apratyakṣaṃ bahudvāraṃ dharmam āśramavāsinām /
MBh, 12, 65, 4.1 bahuśrutyā guruśuśrūṣayā vā parasya vā saṃhananād vadanti /
MBh, 12, 65, 33.2 kaḥ kṣatram avamanyeta cetanāvān bahuśrutaḥ //
MBh, 12, 69, 25.1 daśadharmagatebhyo yad vasu bahvalpam eva ca /
MBh, 12, 74, 1.2 rājñā purohitaḥ kāryo bhaved vidvān bahuśrutaḥ /
MBh, 12, 83, 25.2 bahumitrāśca rājāno bahvamitrāstathaiva ca //
MBh, 12, 83, 25.2 bahumitrāśca rājāno bahvamitrāstathaiva ca //
MBh, 12, 83, 38.1 bahunakrajhaṣagrāhāṃ timiṃgilagaṇāyutām /
MBh, 12, 84, 2.1 atyāḍhyāṃścātiśūrāṃśca brāhmaṇāṃśca bahuśrutān /
MBh, 12, 84, 5.1 kulīnā deśajāḥ prājñā rūpavanto bahuśrutāḥ /
MBh, 12, 84, 25.1 tathaivānabhijāto 'pi kāmam astu bahuśrutaḥ /
MBh, 12, 84, 36.1 āgantuścānurakto 'pi kāmam astu bahuśrutaḥ /
MBh, 12, 87, 17.1 prājñā medhāvino dāntā dakṣāḥ śūrā bahuśrutāḥ /
MBh, 12, 87, 27.1 sarvārthatyāginaṃ rājā kule jātaṃ bahuśrutam /
MBh, 12, 92, 46.1 abhirūpaiḥ kule jātair dakṣair bhaktair bahuśrutaiḥ /
MBh, 12, 101, 20.1 bahudurgā mahāvṛkṣā vetraveṇubhir āstṛtā /
MBh, 12, 105, 6.2 bahuśrutaḥ kṛtaprajñastvadvidhaḥ śaraṇaṃ bhavet //
MBh, 12, 107, 6.1 tvādṛśaṃ hi kule jātam anṛśaṃsaṃ bahuśrutam /
MBh, 12, 107, 20.1 yathā brūyānmahāprājño yathā brūyād bahuśrutaḥ /
MBh, 12, 109, 1.2 mahān ayaṃ dharmapatho bahuśākhaśca bhārata /
MBh, 12, 109, 3.2 mātāpitror gurūṇāṃ ca pūjā bahumatā mama /
MBh, 12, 112, 80.2 asnigdhāścaiva dustoṣāḥ karma caitad bahucchalam //
MBh, 12, 119, 13.1 evam etair manuṣyendra śūraiḥ prājñair bahuśrutaiḥ /
MBh, 12, 120, 36.1 agnistoko vardhate hyājyasikto bījaṃ caikaṃ bahusāhasram eti /
MBh, 12, 121, 23.2 daṇḍanītir jagaddhātrī daṇḍo hi bahuvigrahaḥ //
MBh, 12, 121, 32.2 evaṃ daṇḍasya kauravya loke 'smin bahurūpatā //
MBh, 12, 123, 23.1 apāpo hyevam ācāraḥ kṣipraṃ bahumato bhavet /
MBh, 12, 128, 1.2 mitraiḥ prahīyamāṇasya bahvamitrasya kā gatiḥ /
MBh, 12, 132, 15.1 apāpo hyevam ācāraḥ kṣipraṃ bahumato bhavet /
MBh, 12, 139, 46.1 sa visṛjyāśru netrābhyāṃ bahumānāt kṛtāñjaliḥ /
MBh, 12, 144, 2.2 sarvā vai vidhavā nārī bahuputrāpi khecara /
MBh, 12, 144, 3.1 lālitāhaṃ tvayā nityaṃ bahumānācca sāntvitā /
MBh, 12, 149, 15.2 bahurūpo muhūrtaśca jīvetāpi kadācana //
MBh, 12, 149, 65.3 aṅke śiraḥ samādhāya rurudur bahuvistaram //
MBh, 12, 149, 81.1 bahvalīkam asatyaṃ ca prativādāpriyaṃvadam /
MBh, 12, 152, 15.1 sumahāntyapi śāstrāṇi dhārayanti bahuśrutāḥ /
MBh, 12, 154, 3.1 mahān ayaṃ dharmapatho bahuśākhaśca bhārata /
MBh, 12, 154, 4.1 dharmasya mahato rājan bahuśākhasya tattvataḥ /
MBh, 12, 155, 7.1 tapaso bahurūpasya taistair dvāraiḥ pravartataḥ /
MBh, 12, 158, 7.2 bahvalīko manasvī ca lubdho 'tyarthaṃ nṛśaṃsakṛt //
MBh, 12, 159, 7.1 yo vaiśyaḥ syād bahupaśur hīnakratur asomapaḥ /
MBh, 12, 159, 59.2 śvabhistāṃ khādayed rājā saṃsthāne bahusaṃvṛte //
MBh, 12, 161, 40.2 uvāca vācāvitathaṃ smayan vai bahuśruto dharmabhṛtāṃ variṣṭhaḥ //
MBh, 12, 168, 2.3 bahudvārasya dharmasya nehāsti viphalā kriyā //
MBh, 12, 168, 5.1 evaṃ vyavasite loke bahudoṣe yudhiṣṭhira /
MBh, 12, 172, 4.2 suvāg bahumato loke prājñaścarasi bālavat //
MBh, 12, 172, 20.1 āsravatyapi mām annaṃ punar bahuguṇaṃ bahu /
MBh, 12, 186, 20.2 bahukāraṃ ca sasyānāṃ vāhye vāhyaṃ tathā gavām //
MBh, 12, 192, 22.3 bahuduḥkhasukhaṃ dehaṃ notsṛjeyam ahaṃ vibho //
MBh, 12, 192, 93.2 gāvau hi kapile krītvā vatsale bahudohane //
MBh, 12, 215, 4.1 asaktaṃ dhūtapāpmānaṃ kule jātaṃ bahuśrutam /
MBh, 12, 220, 59.2 sarve vedavrataparāḥ sarve cāsan bahuśrutāḥ //
MBh, 12, 221, 65.2 nirantaraviśeṣāste bahumānāvamānayoḥ //
MBh, 12, 223, 13.1 bahuśrutaścaitrakathaḥ paṇḍito 'nalaso 'śaṭhaḥ /
MBh, 12, 229, 13.1 āhur dvibahupādāni jaṅgamāni dvayāni ca /
MBh, 12, 242, 8.1 yathā puṣpaphalopeto bahuśākho mahādrumaḥ /
MBh, 12, 248, 12.1 rājañ śṛṇu samākhyānam adyedaṃ bahuvistaram /
MBh, 12, 254, 36.1 sūkṣmatvānna sa vijñātuṃ śakyate bahunihnavaḥ /
MBh, 12, 254, 42.3 bahudaṃśakuśān deśānnayanti bahukardamān //
MBh, 12, 254, 42.3 bahudaṃśakuśān deśānnayanti bahukardamān //
MBh, 12, 256, 17.1 evaṃ bahumatārthaṃ ca tulādhāreṇa bhāṣitam /
MBh, 12, 261, 9.1 yāstāḥ syur bahir oṣadhyo bahvaraṇyāstathā dvija /
MBh, 12, 264, 16.1 sa tu dharmo mṛgo bhūtvā bahuvarṣoṣito vane /
MBh, 12, 266, 11.2 maunena bahubhāṣyaṃ ca śauryeṇa ca bhayaṃ jayet //
MBh, 12, 271, 26.1 bahvāśrayo bahumukho dharmo hṛdi samāśritaḥ /
MBh, 12, 271, 26.1 bahvāśrayo bahumukho dharmo hṛdi samāśritaḥ /
MBh, 12, 272, 34.3 viśvātmā sarvagaścaiva bahumāyaśca viśrutaḥ //
MBh, 12, 274, 14.1 bahurūpadharā hṛṣṭā nānāpraharaṇodyatāḥ /
MBh, 12, 283, 14.2 agacchañśaraṇaṃ vīraṃ bahurūpaṃ gaṇādhipam //
MBh, 12, 289, 51.1 yathā kaścid vanaṃ ghoraṃ bahusarpasarīsṛpam /
MBh, 12, 289, 51.2 śvabhravat toyahīnaṃ ca durgamaṃ bahukaṇṭakam //
MBh, 12, 289, 53.2 kṣemeṇoparamenmārgād bahudoṣo hi sa smṛtaḥ //
MBh, 12, 290, 40.1 bahumānam alabdheṣu labdhe madhyasthatāṃ punaḥ /
MBh, 12, 291, 19.2 tathaiva bahurūpatvād viśvarūpa iti smṛtaḥ //
MBh, 12, 294, 33.2 ekatvaṃ pralaye cāsya bahutvaṃ ca yadāsṛjat /
MBh, 12, 295, 34.1 tato 'smi bahurūpāsu sthito mūrtiṣv amūrtimān /
MBh, 12, 296, 34.1 viviktaśīlāya vidhipriyāya vivādahīnāya bahuśrutāya /
MBh, 12, 297, 17.2 bahuyatnena mahatā pāpanirharaṇaṃ tathā //
MBh, 12, 298, 21.2 sargaṃ tu ṣaṣṭham ityāhur bahucintātmakaṃ smṛtam //
MBh, 12, 308, 151.2 bahupratyarthikaṃ rājyam upāste gaṇayanniśāḥ //
MBh, 12, 308, 152.1 tad alpasukham atyarthaṃ bahuduḥkham asāravat /
MBh, 12, 309, 83.2 na tena kiṃcinna prāptaṃ tanme bahumataṃ phalam //
MBh, 12, 310, 16.2 ārādhayanmahādevaṃ bahurūpam umāpatim //
MBh, 12, 312, 13.2 bahuvyālamṛgākīrṇā vividhāścāṭavīstathā //
MBh, 12, 312, 20.1 tatra grāmān bahūn paśyan bahvannarasabhojanān /
MBh, 12, 312, 20.2 pallīghoṣān samṛddhāṃśca bahugokulasaṃkulān //
MBh, 12, 313, 3.1 sa tad āsanam ādāya bahuratnavibhūṣitam /
MBh, 12, 313, 25.1 anena kramayogena bahujātiṣu karmaṇā /
MBh, 12, 313, 26.1 bhavitaiḥ kāraṇaiścāyaṃ bahusaṃsārayoniṣu /
MBh, 12, 316, 36.1 vidyā karma ca śauryaṃ ca jñānaṃ ca bahuvistaram /
MBh, 12, 316, 57.2 paribhramati saṃsāraṃ cakravad bahuvedanaḥ //
MBh, 12, 319, 25.1 tato dvaipāyanasutaṃ bahumānapuraḥsaram /
MBh, 12, 326, 47.2 brahmā sanātano devo mama bahvarthacintakaḥ //
MBh, 12, 335, 17.3 jagataścintayan sṛṣṭiṃ citrāṃ bahuguṇodbhavām //
MBh, 12, 337, 3.2 jajñe bahujñaṃ param atyudāraṃ yaṃ dvīpamadhye sutam ātmavantam /
MBh, 12, 340, 2.3 bahudvārasya dharmasya nehāsti viphalā kriyā //
MBh, 12, 342, 9.2 na ca saṃniścayaṃ yāmi bahudvāre triviṣṭape //
MBh, 13, 10, 6.2 bahugulmalatākīrṇaṃ mṛgadvijaniṣevitam //
MBh, 13, 10, 41.3 snehācca bahumānācca nāstyadeyaṃ hi me tava //
MBh, 13, 11, 16.2 vasāmi nityaṃ subahūdakāsu siṃhair gajaiścākulitodakāsu /
MBh, 13, 17, 78.1 bahuprasādaḥ svapano darpaṇo 'tha tvamitrajit /
MBh, 13, 17, 106.2 kūlahārī kūlakartā bahuvidyo bahupradaḥ //
MBh, 13, 17, 106.2 kūlahārī kūlakartā bahuvidyo bahupradaḥ //
MBh, 13, 17, 120.1 nirjīvo jīvano mantraḥ śubhākṣo bahukarkaśaḥ /
MBh, 13, 17, 123.2 bahumālo mahāmālaḥ sumālo bahulocanaḥ //
MBh, 13, 23, 18.2 anekāntaṃ bahudvāraṃ dharmam āhur manīṣiṇaḥ /
MBh, 13, 24, 100.1 yasmin kasmin kule jātā bahuputrāḥ śatāyuṣaḥ /
MBh, 13, 32, 4.1 bahumānaḥ paraḥ keṣu bhavato yānnamasyasi /
MBh, 13, 33, 3.1 paurajānapadāṃścāpi brāhmaṇāṃśca bahuśrutān /
MBh, 13, 33, 13.1 nānākarmasu yuktānāṃ bahukarmopajīvinām /
MBh, 13, 37, 16.2 anurundhyād bahujñāṃśca sārajñāṃścaiva paṇḍitān //
MBh, 13, 38, 20.1 yāśca śaśvad bahumatā rakṣyante dayitāḥ striyaḥ /
MBh, 13, 40, 28.1 bahumāyaḥ sa viprarṣe balahā pākaśāsanaḥ /
MBh, 13, 40, 35.1 catuṣpād bahurūpaśca punar bhavati bāliśaḥ /
MBh, 13, 40, 45.2 bahurūpo hi bhagavāñchrūyate harivāhanaḥ //
MBh, 13, 46, 3.2 pūjyā lālayitavyāśca bahukalyāṇam īpsubhiḥ //
MBh, 13, 57, 36.2 sa strīsamṛddhaṃ bahuratnapūrṇaṃ labhatyayatnopagataṃ gṛhaṃ vai //
MBh, 13, 57, 39.2 puṇyābhirāmaṃ bahuratnapūrṇaṃ labhatyadhiṣṭhānavaraṃ sa rājan //
MBh, 13, 60, 10.1 prajāvato bharethāśca brāhmaṇān bahubhāriṇaḥ /
MBh, 13, 60, 11.2 sarve te cāpi bhartavyā narā ye bahubhāriṇaḥ //
MBh, 13, 61, 1.3 bahudeyāśca rājānaḥ kiṃ svid deyam anuttamam //
MBh, 13, 63, 9.2 yaśasvī rūpasampanno bahvanne jāyate kule //
MBh, 13, 63, 25.3 pradāya jāyate pretya kule subahugokule //
MBh, 13, 68, 15.1 bhikṣave bahuputrāya śrotriyāyāhitāgnaye /
MBh, 13, 71, 11.1 kathaṃ ca bahudātā syād alpadātrā samaḥ prabho /
MBh, 13, 71, 11.2 alpapradātā bahudaḥ kathaṃ ca syād iheśvara //
MBh, 13, 79, 12.1 surūpā bahurūpāśca viśvarūpāśca mātaraḥ /
MBh, 13, 80, 21.2 nīlotpalavimiśraiśca sarobhir bahupaṅkajaiḥ //
MBh, 13, 80, 31.1 surūpā bahurūpāśca viśvarūpāśca mātaraḥ /
MBh, 13, 82, 42.3 gāścakre bahumānaṃ ca tāsu nityaṃ yudhiṣṭhira //
MBh, 13, 83, 10.2 śṛṇu rājann avahito bahukāraṇavistaram /
MBh, 13, 87, 9.2 abhirūpaprajāyinyo darśanīyā bahuprajāḥ //
MBh, 13, 89, 8.1 bahuputro viśākhāsu pitryam īhan bhavennaraḥ /
MBh, 13, 89, 14.1 bahurūpyakṛtaṃ vittaṃ vindate revatīṃ śritaḥ /
MBh, 13, 90, 33.2 svakarmaniratān dāntān kule jātān bahuśrutān //
MBh, 13, 95, 67.3 agatir bahuputraḥ syād bisastainyaṃ karoti yaḥ //
MBh, 13, 99, 12.2 sa vai bahusuvarṇasya yajñasya labhate phalam //
MBh, 13, 101, 22.2 oṣadhyo bahuvīryāśca bahurūpāstathaiva ca //
MBh, 13, 101, 22.2 oṣadhyo bahuvīryāśca bahurūpāstathaiva ca //
MBh, 13, 105, 21.2 ye brāhmaṇā mṛdavaḥ satyaśīlā bahuśrutāḥ sarvabhūtābhirāmāḥ /
MBh, 13, 109, 18.2 kṛṣibhāgī bahudhano bahuputraśca jāyate //
MBh, 13, 109, 18.2 kṛṣibhāgī bahudhano bahuputraśca jāyate //
MBh, 13, 109, 25.2 bahudhānyo bahudhano bahuputraśca jāyate //
MBh, 13, 109, 25.2 bahudhānyo bahudhano bahuputraśca jāyate //
MBh, 13, 109, 25.2 bahudhānyo bahudhano bahuputraśca jāyate //
MBh, 13, 109, 28.2 prajāvān vāhanāḍhyaśca bahuputraśca jāyate //
MBh, 13, 109, 29.2 śūraśca bahubhāryaśca kīrtimāṃścaiva jāyate //
MBh, 13, 109, 31.2 gavāḍhyo bahuputraśca dīrghāyuśca sa jāyate //
MBh, 13, 110, 2.2 bahūpakaraṇā yajñā nānāsaṃbhāravistarāḥ //
MBh, 13, 110, 10.3 yajñaṃ bahusuvarṇaṃ vā vāsavapriyam āharet //
MBh, 13, 110, 32.1 phalaṃ bahusuvarṇasya yajñasya labhate naraḥ /
MBh, 13, 112, 16.1 lobhānmohād anukrośād bhayād vāpyabahuśrutaḥ /
MBh, 13, 112, 85.1 mṛto duḥkham anuprāpya bahuvarṣagaṇān iha /
MBh, 13, 118, 18.1 aham āsaṃ manuṣyo vai śūdro bahudhanaḥ purā /
MBh, 13, 122, 1.3 atyantaṃ śrīmati kule jātaḥ prājño bahuśrutaḥ //
MBh, 13, 126, 5.2 bhavantaṃ bahumānena praśrayeṇa ca sevate //
MBh, 13, 128, 13.2 nivāsā bahurūpāste viśvarūpaguṇānvitāḥ /
MBh, 13, 128, 27.1 eṣa pañcavidho dharmo bahuśākhaḥ sukhodayaḥ /
MBh, 13, 133, 35.2 bahvābādhaparikliṣṭe so 'dhame jāyate kule //
MBh, 13, 134, 24.2 sasmitaṃ bahubuddhyāḍhyā gaṅgā vacanam abravīt //
MBh, 13, 134, 28.1 anyathā bahubuddhyāḍhyo vākyaṃ vadati saṃsadi /
MBh, 13, 135, 26.1 rudro bahuśirā babhrur viśvayoniḥ śuciśravāḥ /
MBh, 13, 146, 1.3 rudrāya bahurūpāya bahunāmne nibodha me //
MBh, 13, 146, 1.3 rudrāya bahurūpāya bahunāmne nibodha me //
MBh, 13, 150, 9.2 uhyamānaḥ sa dharmeṇa dharme bahubhayacchale //
MBh, 13, 152, 6.1 yajasva vividhair yajñair bahvannaiḥ svāptadakṣiṇaiḥ /
MBh, 13, 153, 30.2 bahuśrutā hi te viprā bahavaḥ paryupāsitāḥ //
MBh, 14, 3, 9.2 bahukāmānnavittena rāmo dāśarathir yathā //
MBh, 14, 6, 33.2 śītalacchāyam āsādya nyagrodhaṃ bahuśākhinam //
MBh, 14, 8, 6.2 upāsante mahātmānaṃ bahurūpam umāpatim //
MBh, 14, 8, 24.3 namaḥ svadhāsvarūpāya bahurūpāya daṃṣṭriṇe //
MBh, 14, 10, 29.1 āgneyaṃ vai lohitam ālabhantāṃ vaiśvadevaṃ bahurūpaṃ virājan /
MBh, 14, 14, 9.2 bahvāścaryo hi deśaḥ sa śrūyate dvijasattama //
MBh, 14, 19, 57.1 kiṃ punar brāhmaṇāḥ pārtha kṣatriyā vā bahuśrutāḥ /
MBh, 14, 42, 23.1 dvipādabahupādāni tiryaggatimatīni ca /
MBh, 14, 48, 16.3 ekam eke pṛthak cānye bahutvam iti cāpare //
MBh, 14, 62, 9.1 yadyetad vo bahumataṃ manyadhvaṃ vā kṣamaṃ yadi /
MBh, 14, 69, 8.3 tatastasyai dadau prīto bahuratnaṃ viśeṣataḥ //
MBh, 14, 74, 20.2 himavān iva śailendro bahuprasravaṇastadā //
MBh, 14, 79, 14.1 nāparādho 'sti subhage narāṇāṃ bahubhāryatā /
MBh, 14, 87, 9.3 brāhmaṇānāṃ viśāṃ caiva bahumṛṣṭānnam ṛddhimat //
MBh, 14, 88, 7.2 arjunaṃ kathayāmāsa bahusaṃgrāmakarśitam //
MBh, 14, 88, 9.2 yo 'drākṣīt pāṇḍavaśreṣṭhaṃ bahusaṃgrāmakarśitam //
MBh, 14, 90, 13.2 bahutvāt kāñcanasyāsya khyāto bahusuvarṇakaḥ //
MBh, 14, 90, 13.2 bahutvāt kāñcanasyāsya khyāto bahusuvarṇakaḥ //
MBh, 14, 90, 15.1 trīn aśvamedhān atra tvaṃ samprāpya bahudakṣiṇān /
MBh, 14, 91, 36.2 bahvannadhanaratnaughaḥ surāmaireyasāgaraḥ //
MBh, 14, 94, 9.1 hūyamāne tathā vahnau hotre bahuguṇānvite /
MBh, 14, 95, 19.1 bījayajño mayāyaṃ vai bahuvarṣasamācitaḥ /
MBh, 15, 12, 1.3 dviyoniṃ trividhopāyaṃ bahukalpaṃ yudhiṣṭhira //
MBh, 15, 12, 4.2 karśanaṃ bhīṣaṇaṃ caiva yuddhe cāpi bahukṣayam //
MBh, 15, 12, 10.1 āpadaścāpi boddhavyā bahurūpā narādhipa /
MBh, 15, 12, 14.2 padātināgair bahukardamāṃ nadīṃ sapatnanāśe nṛpatiḥ prayāyāt //
MBh, 15, 13, 14.1 bhavantaḥ kuravaścaiva bahukālaṃ sahoṣitāḥ /
MBh, 15, 19, 13.1 bahvannarasapānāḍhyāḥ sabhā vidura kāraya /
MBh, 15, 20, 6.1 sa śrāddhayajño vavṛdhe bahugodhanadakṣiṇaḥ /
MBh, 15, 20, 16.2 naṭanartakalāsyāḍhyaṃ bahvannarasadakṣiṇam //
MBh, 15, 40, 13.1 ete cānye ca bahavo bahutvād ye na kīrtitāḥ /
MBh, 15, 44, 12.2 bahupratyarthikaṃ hyetad rājyaṃ nāma narādhipa //
MBh, 16, 4, 33.2 bahutvānnihatau tatra ubhau kṛṣṇasya paśyataḥ //
MBh, 16, 7, 5.1 yau tāvarjuna śiṣyau te priyau bahumatau sadā /
MBh, 16, 8, 19.1 tataḥ śauriṃ nṛyuktena bahumālyena bhārata /
MBh, 16, 8, 56.1 kalatrasya bahutvāt tu saṃpatatsu tatastataḥ /
MBh, 18, 5, 40.2 garbhiṇī labhate putraṃ kanyāṃ vā bahubhāginīm //
Manusmṛti
ManuS, 1, 46.2 oṣadhyaḥ phalapākāntā bahupuṣpaphalopagāḥ //
ManuS, 1, 49.1 tamasā bahurūpeṇa veṣṭitāḥ karmahetunā /
ManuS, 3, 55.2 pūjyā bhūṣayitavyāś ca bahukalyāṇam īpsubhiḥ //
ManuS, 3, 145.1 yatnena bhojayet śrāddhe bahvṛcaṃ vedapāragam /
ManuS, 8, 371.2 tāṃ śvabhiḥ khādayed rājā saṃsthāne bahusaṃsthite //
ManuS, 9, 195.1 na nirhāraṃ striyaḥ kuryuḥ kuṭumbād bahumadhyagāt /
ManuS, 11, 12.1 yo vaiśyaḥ syād bahupaśur hīnakratur asomapaḥ /
Nyāyasūtra
NyāSū, 1, 2, 20.0 tadvikalpāt jātinigrahasthānabahutvam //
NyāSū, 3, 1, 57.0 na tadarthabahutvāt //
Rāmāyaṇa
Rām, Bā, 1, 26.1 te vanena vanaṃ gatvā nadīs tīrtvā bahūdakāḥ /
Rām, Bā, 1, 74.1 aśvamedhaśatair iṣṭvā tathā bahusuvarṇakaiḥ /
Rām, Bā, 12, 7.2 tathā śucīñ śāstravidaḥ puruṣān subahuśrutān //
Rām, Bā, 12, 8.2 iṣṭakā bahusāhasrī śīghram ānīyatām iti //
Rām, Bā, 12, 9.1 aupakāryāḥ kriyantāṃ ca rājñāṃ bahuguṇānvitāḥ /
Rām, Bā, 12, 10.2 tathā paurajanasyāpi kartavyā bahuvistarāḥ //
Rām, Bā, 12, 11.1 āvāsā bahubhakṣyā vai sarvakāmair upasthitāḥ /
Rām, Bā, 12, 11.2 tathā jānapadasyāpi janasya bahuśobhanam //
Rām, Bā, 13, 16.1 nāṣaḍaṅgavid atrāsīn nāvrato nābahuśrutaḥ /
Rām, Bā, 16, 9.1 te sṛṣṭā bahusāhasrā daśagrīvavadhodyatāḥ /
Rām, Bā, 21, 17.1 kāmaṃ bahuguṇāḥ sarve tvayy ete nātra saṃśayaḥ /
Rām, Bā, 22, 6.2 bahuvarṣasahasrāṇi tapyatāṃ paramaṃ tapaḥ //
Rām, Bā, 35, 22.2 avane naikarūpā tvaṃ bahubhāryā bhaviṣyasi //
Rām, Bā, 36, 8.2 umāyās tad bahumataṃ bhaviṣyati na saṃśayaḥ //
Rām, Bā, 50, 20.2 bahuvarṣasahasrāṇi rājā rājyam akārayat //
Rām, Bā, 58, 8.2 saśiṣyān suhṛdaś caiva sartvijaḥ subahuśrutān //
Rām, Bā, 63, 6.1 tvaṃ hi rūpaṃ bahuguṇaṃ kṛtvā paramabhāsvaram /
Rām, Bā, 66, 23.2 sītā prāṇair bahumatā deyā rāmāya me sutā //
Rām, Bā, 73, 6.2 dattvā bahudhanaṃ rājā samanujñāpya pārthivam //
Rām, Ay, 4, 24.2 bhavanti bahuvighnāni kāryāṇy evaṃvidhāni hi //
Rām, Ay, 14, 27.2 prabhūtaratnaṃ bahupaṇyasaṃcayaṃ dadarśa rāmo ruciraṃ mahāpatham //
Rām, Ay, 25, 4.2 bahudoṣaṃ hi kāntāraṃ vanam ity abhidhīyate //
Rām, Ay, 25, 10.1 sarīsṛpāś ca bahavo bahurūpāś ca bhāmini /
Rām, Ay, 29, 23.2 nirdhano bahuputro 'smi rājaputra mahāyaśaḥ /
Rām, Ay, 30, 4.1 na hi rathyāḥ sma śakyante gantuṃ bahujanākulāḥ /
Rām, Ay, 32, 14.2 śucir bahumato rājñaḥ kaikeyīm idam abravīt //
Rām, Ay, 40, 6.1 yā prītir bahumānaś ca mayy ayodhyānivāsinām /
Rām, Ay, 42, 11.1 vicitrakusumāpīḍā bahumañjaridhāriṇaḥ /
Rām, Ay, 44, 5.1 avidūrād ayaṃ nadyā bahupuṣpapravālavān /
Rām, Ay, 61, 17.2 gacchanti kṣemam adhvānaṃ bahupuṇyasamācitāḥ //
Rām, Ay, 71, 2.2 bāstikaṃ bahuśuklaṃ ca gāś cāpi śataśas tathā //
Rām, Ay, 74, 11.1 acireṇaiva kālena parivāhān bahūdakān /
Rām, Ay, 74, 14.2 ramaṇīyeṣu deśeṣu bahusvāduphaleṣu ca //
Rām, Ay, 74, 17.1 bahupāṃsucayāś cāpi parikhāparivāritāḥ /
Rām, Ay, 82, 27.1 prasādyamānaḥ śirasā mayā svayaṃ bahuprakāraṃ yadi na prapatsyate /
Rām, Ay, 88, 7.2 aduṣṭair bhāty ayaṃ śailo bahupakṣisamākulaḥ //
Rām, Ay, 88, 16.1 bahupuṣpaphale ramye nānādvijagaṇāyute /
Rām, Ay, 88, 26.2 parvataś citrakūṭo 'sau bahumūlaphalodakaḥ //
Rām, Ay, 89, 19.1 itīva rāmo bahusaṃgataṃ vacaḥ priyāsahāyaḥ saritaṃ prati bruvan /
Rām, Ay, 93, 31.1 vāsobhir bahusāhasrair yo mahātmā purocitaḥ /
Rām, Ay, 94, 7.1 kaccid vinayasampannaḥ kulaputro bahuśrutaḥ /
Rām, Ay, 94, 49.2 arthaṃ virāgāḥ paśyanti tavāmātyā bahuśrutāḥ //
Rām, Ay, 95, 12.2 upākrāmata kākutsthaḥ kṛpaṇaṃ bahubhāṣitum //
Rām, Ay, 99, 13.1 eṣṭavyā bahavaḥ putrā guṇavanto bahuśrutāḥ /
Rām, Ay, 100, 7.2 āsthātuṃ kāpathaṃ duḥkhaṃ viṣamaṃ bahukaṇṭakam //
Rām, Ay, 108, 20.1 bahumūlaphalaṃ citram avidūrād ito vanam /
Rām, Ār, 5, 12.1 prāpnoti śāśvatīṃ rāma kīrtiṃ sa bahuvārṣikīm /
Rām, Ār, 6, 2.1 sa gatvā dūram adhvānaṃ nadīs tīrtvā bahūdakāḥ /
Rām, Ār, 6, 4.1 praviṣṭas tu vanaṃ ghoraṃ bahupuṣpaphaladrumam /
Rām, Ār, 8, 20.1 snehāc ca bahumānāc ca smāraye tvāṃ na śikṣaye /
Rām, Ār, 9, 14.1 bahuvighnaṃ taponityaṃ duścaraṃ caiva rāghava /
Rām, Ār, 10, 37.2 bahupuṣpaphale ramye nānāśakuninādite //
Rām, Ār, 10, 40.2 ramaṇīye vanoddeśe bahupādapasaṃvṛte /
Rām, Ār, 10, 41.1 sa hi ramyo vanoddeśo bahupādapasaṃkulaḥ /
Rām, Ār, 12, 11.1 kiṃ tu vyādiśa me deśaṃ sodakaṃ bahukānanam /
Rām, Ār, 12, 13.1 ito dviyojane tāta bahumūlaphalodakaḥ /
Rām, Ār, 12, 13.2 deśo bahumṛgaḥ śrīmān pañcavaṭy abhiviśrutaḥ //
Rām, Ār, 14, 14.1 mayūranāditā ramyāḥ prāṃśavo bahukandarāḥ /
Rām, Ār, 14, 19.1 idaṃ puṇyam idaṃ medhyam idaṃ bahumṛgadvijam /
Rām, Ār, 14, 28.2 tasmin deśe bahuphale nyavasat sa sukhaṃ vaśī //
Rām, Ār, 58, 31.1 sārtheneva parityaktā bhakṣitā bahubāndhavā /
Rām, Ār, 59, 13.2 idaṃ ca hi vanaṃ śūra bahukandaraśobhitam //
Rām, Ār, 59, 24.1 giriś cāyaṃ mahāprājña bahukandaranirjharaḥ /
Rām, Ār, 59, 28.2 bahuprakāraṃ dharmajñaḥ praśritaḥ praśritāñjaliḥ //
Rām, Ār, 69, 31.2 bahumūlaphalo ramyo nānānagasamāvṛtaḥ //
Rām, Ār, 71, 3.1 dṛṣṭo 'yam āśramaḥ saumya bahvāścaryaḥ kṛtātmanām /
Rām, Ār, 71, 18.2 nīlāṃ kuvalayoddhātair bahuvarṇāṃ kuthām iva //
Rām, Ki, 2, 20.2 rājāno bahumitrāś ca viśvāso nātra hi kṣamaḥ //
Rām, Ki, 2, 22.1 kṛtyeṣu vālī medhāvī rājāno bahudarśanāḥ /
Rām, Ki, 4, 9.2 kṛtajñasya bahujñasya lakṣmaṇo nāma nāmataḥ //
Rām, Ki, 8, 26.2 kṛtaḥ prāṇair bahumataḥ satyenāpi śapāmy aham //
Rām, Ki, 9, 1.2 pitur bahumato nityaṃ mama cāpi tathā purā //
Rām, Ki, 10, 3.1 idaṃ bahuśalākaṃ te pūrṇacandram ivoditam /
Rām, Ki, 11, 13.1 guhāprasravaṇopeto bahukandaranirjharaḥ /
Rām, Ki, 26, 2.2 nānāgulmalatāgūḍhaṃ bahupādapasaṃkulam //
Rām, Ki, 26, 5.2 bahudṛśyadarīkuñje tasmin prasravaṇe girau //
Rām, Ki, 26, 6.1 susukhe 'pi bahudravye tasmin hi dharaṇīdhare /
Rām, Ki, 30, 19.2 babhūva dviguṇaṃ kruddho bahvindhana ivānalaḥ //
Rām, Ki, 35, 3.1 tataḥ kaṇṭhagataṃ mālyaṃ citraṃ bahuguṇaṃ mahat /
Rām, Ki, 37, 18.2 premṇā ca bahumānācca rāghavaḥ pariṣasvaje //
Rām, Ki, 38, 17.1 anīkair bahusāhasrair vānarāṇāṃ samanvitaḥ /
Rām, Ki, 38, 34.1 kurvāṇā bahuśabdāṃś ca prahṛṣṭā balaśālinaḥ /
Rām, Ki, 39, 3.1 ta ime bahusāhasrair haribhir bhīmavikramaiḥ /
Rām, Ki, 48, 19.1 te tu dṛṣṭigataṃ kṛtvā taṃ śailaṃ bahukandaram /
Rām, Ki, 58, 7.1 aham asmin girau durge bahuyojanam āyate /
Rām, Su, 1, 101.1 tvannimittam anenāhaṃ bahumānāt pracoditaḥ /
Rām, Su, 1, 119.1 sa parvatasamudrābhyāṃ bahumānād avekṣitaḥ /
Rām, Su, 3, 31.2 virūpān bahurūpāṃśca surūpāṃśca suvarcasaḥ //
Rām, Su, 5, 7.1 bahuratnasamākīrṇaṃ parārdhyāsanabhājanam /
Rām, Su, 5, 8.2 vividhair bahusāhasraiḥ paripūrṇaṃ samantataḥ //
Rām, Su, 6, 6.1 mahītale svargam iva prakīrṇaṃ śriyā jvalantaṃ bahuratnakīrṇam /
Rām, Su, 6, 8.1 yathā nagāgraṃ bahudhātucitraṃ yathā nabhaśca grahacandracitram /
Rām, Su, 6, 8.2 dadarśa yuktīkṛtameghacitraṃ vimānaratnaṃ bahuratnacitram //
Rām, Su, 7, 2.2 bhavanaṃ rākṣasendrasya bahuprāsādasaṃkulam //
Rām, Su, 7, 9.2 bahuniryūhasaṃkīrṇaṃ dadarśa pavanātmajaḥ //
Rām, Su, 7, 20.2 vibhūṣitāṃ maṇistambhaiḥ subahustambhabhūṣitām //
Rām, Su, 9, 18.1 bahuprakārair vividhair varasaṃskārasaṃskṛtaiḥ /
Rām, Su, 9, 20.1 saṃtatā śuśubhe bhūmir mālyaiśca bahusaṃsthitaiḥ /
Rām, Su, 11, 41.1 sāgarānūpaje deśe bahumūlaphalodake /
Rām, Su, 13, 4.2 bahvāsanakuthopetāṃ bahubhūmigṛhāyutām //
Rām, Su, 13, 4.2 bahvāsanakuthopetāṃ bahubhūmigṛhāyutām //
Rām, Su, 21, 12.1 priyāṃ bahumatāṃ bhāryāṃ tyaktvā rājā mahābalaḥ /
Rām, Su, 25, 27.1 priyāṃ bahumatāṃ bhāryāṃ vanavāsam anuvratām /
Rām, Su, 26, 4.1 sukhād vihīnaṃ bahuduḥkhapūrṇam idaṃ tu nūnaṃ hṛdayaṃ sthiraṃ me /
Rām, Su, 33, 23.1 ṛśyamūkasya pṛṣṭhe tu bahupādapasaṃkule /
Rām, Su, 36, 47.1 vṛddhopasevī lakṣmīvāñ śakto na bahubhāṣitā /
Rām, Su, 45, 8.2 avasthitaṃ vismitajātasaṃbhramaḥ samaikṣatākṣo bahumānacakṣuṣā //
Rām, Su, 45, 24.2 avaikṣatākṣaṃ bahumānacakṣuṣā jagāma cintāṃ ca sa mārutātmajaḥ //
Rām, Su, 49, 16.1 na hi dharmaviruddheṣu bahvapāyeṣu karmasu /
Rām, Su, 52, 16.1 sa rākṣasāṃstān subahūṃśca hatvā vanaṃ ca bhaṅktvā bahupādapaṃ tat /
Rām, Su, 54, 12.1 bahuprasravaṇopetaṃ śilāsaṃcayasaṃkaṭam /
Rām, Su, 56, 49.1 sa prākāram avaplutya paśyāmi bahupādapam //
Rām, Su, 62, 39.2 lakṣmaṇaḥ prītimān prītaṃ bahumānād avaikṣata //
Rām, Su, 62, 40.2 bahumānena mahatā hanūmantam avaikṣata //
Rām, Yu, 9, 17.1 yāvanna sagajāṃ sāśvāṃ bahuratnasamākulām /
Rām, Yu, 15, 31.2 tīre niviviśe rājñā bahumūlaphalodake //
Rām, Yu, 17, 4.3 bahutālasamutsedhaṃ rāvaṇo 'tha didṛkṣayā //
Rām, Yu, 17, 23.1 yasya vālā bahuvyāmā dīrghalāṅgūlam āśritāḥ /
Rām, Yu, 18, 2.1 snigdhā yasya bahuśyāmā vālā lāṅgūlam āśritāḥ /
Rām, Yu, 18, 22.2 yo rājā parvatendrāṇāṃ bahukiṃnarasevinām //
Rām, Yu, 30, 26.1 tāṃ ratnapūrṇāṃ bahusaṃvidhānāṃ prāsādamālābhir alaṃkṛtāṃ ca /
Rām, Yu, 31, 34.2 adūrānmadhyame gulme tasthau bahubalānugaḥ //
Rām, Yu, 38, 37.1 praviśya sītā bahuvṛkṣaṣaṇḍāṃ tāṃ rākṣasendrasya vihārabhūmim /
Rām, Yu, 41, 35.2 dadarśa tāṃ rāghavabāhupālitāṃ samudrakalpāṃ bahuvānarīṃ camūm //
Rām, Yu, 42, 9.2 śilābhir vividhābhiśca bahuśākhaiśca pādapaiḥ //
Rām, Yu, 42, 33.1 tataḥ kruddhastu vegena gadāṃ tāṃ bahukaṇṭakām /
Rām, Yu, 47, 35.1 tacchailaśṛṅgaṃ bahuvṛkṣasānuṃ pragṛhya cikṣepa niśācarāya /
Rām, Yu, 51, 10.2 rājā vā rājamātro vā vyarthaṃ tasya bahuśrutam //
Rām, Yu, 53, 32.1 bahuvyāmāṃśca vipulān kṣepaṇīyān durāsadān /
Rām, Yu, 54, 28.2 sāntvaiśca bahumānaiśca tataḥ sarve nivartitāḥ //
Rām, Yu, 61, 51.1 nānāprasravaṇopetaṃ bahukaṃdaranirjharam /
Rām, Yu, 80, 8.1 adya vaivasvato rājā bhūyo bahumato mama /
Rām, Yu, 98, 8.1 bahumānāt pariṣvajya kācid enaṃ ruroda ha /
Rām, Yu, 107, 13.1 na me svargo bahumataḥ saṃmānaśca surarṣibhiḥ /
Rām, Yu, 109, 6.2 na me snānaṃ bahumataṃ vastrāṇyābharaṇāni ca //
Rām, Yu, 109, 14.1 praṇayād bahumānācca sauhṛdena ca rāghava /
Rām, Utt, 19, 10.1 nāgānāṃ bahusāhasraṃ vājinām ayutaṃ tathā /
Rām, Utt, 25, 7.2 yajñāste sapta putreṇa prāptāḥ subahuvistarāḥ //
Rām, Utt, 25, 8.1 agniṣṭomo 'śvamedhaśca yajño bahusuvarṇakaḥ /
Rām, Utt, 28, 15.2 bahuprakāram asvasthaṃ tatra tatra sma dhāvati //
Rām, Utt, 35, 29.1 bahuyojanasāhasraṃ kramatyeṣa tato 'mbaram /
Rām, Utt, 41, 11.1 bahvāsanagṛhopetāṃ latāgṛhasamāvṛtām /
Rām, Utt, 41, 20.1 tato rāmam upāgacchad vicitrabahubhūṣaṇā /
Rām, Utt, 53, 5.2 bahumānācca rudreṇa dattastasyādbhuto varaḥ //
Rām, Utt, 57, 12.1 śārdūlarūpiṇau ghorau mṛgān bahusahasraśaḥ /
Rām, Utt, 57, 19.1 tatra yajño mahān āsīd bahuvarṣagaṇāyutān /
Rām, Utt, 60, 4.2 āgacchad bahusahasraṃ prāṇinām udvahan bharam //
Rām, Utt, 67, 9.1 tvaṃ me bahumato rāma guṇair bahubhir uttamaiḥ /
Rām, Utt, 68, 1.1 purā tretāyuge hyāsīd araṇyaṃ bahuvistaram /
Rām, Utt, 68, 3.2 phalamūlaiḥ sukhāsvādair bahurūpaiśca pādapaiḥ //
Rām, Utt, 70, 13.1 karmabhir bahurūpaiśca taistair manusutaḥ sutān /
Rām, Utt, 71, 2.1 tataḥ sa daṇḍaḥ kākutstha bahuvarṣagaṇāyutam /
Rām, Utt, 87, 18.1 bahuvarṣasahasrāṇi tapaścaryā mayā kṛtā /
Rām, Utt, 89, 5.2 vājapeyān daśaguṇāṃstathā bahusuvarṇakān //
Rām, Utt, 89, 15.1 pitryāṇi bahuratnāni yajñān paramadustarān /
Rām, Utt, 97, 19.2 bahuratnau bahudhanau hṛṣṭapuṣṭajanāvṛtau //
Rām, Utt, 97, 19.2 bahuratnau bahudhanau hṛṣṭapuṣṭajanāvṛtau //
Saundarānanda
SaundĀ, 2, 55.2 saddharmabahumānena sattvānāṃ cānukampayā //
SaundĀ, 3, 15.1 sa vinīya kāśiṣu gayeṣu bahujanamatho girivraje /
SaundĀ, 3, 16.1 viṣayātmakasya hi janasya bahuvividhamārgasevinaḥ /
SaundĀ, 3, 20.2 tūrṇam abahuturagānugataḥ sutadarśanotsukatayābhiniryayau //
SaundĀ, 3, 25.2 prītimagamadatulāṃ nṛpatirjanatā natāśca bahumānamabhyayuḥ //
SaundĀ, 6, 44.1 ityevamuktāpi bahuprakāraṃ snehāttayā naiva dhṛtiṃ cakāra /
SaundĀ, 8, 6.2 gatayo vividhā hi cetasāṃ bahuguhyāni mahākulāni ca //
SaundĀ, 8, 17.1 kalabhaḥ kariṇā khalūddhṛto bahupaṅkād viṣamānnadītalāt /
SaundĀ, 8, 45.1 kuruhaihayavṛṣṇivaṃśajā bahumāyākavaco 'tha śambaraḥ /
SaundĀ, 8, 57.1 abhijanamahato manasvinaḥ priyayaśaso bahumānamicchataḥ /
SaundĀ, 9, 42.1 śarīramīdṛg bahuduḥkhādhruvaṃ phalānurodhādatha nāvagacchasi /
SaundĀ, 9, 45.2 tathā śarīre bahuduḥkhabhājane rameta mohād viṣayābhikāṅkṣayā //
SaundĀ, 10, 8.1 bahvāyate tatra site hi śṛṅge saṃkṣiptabarhaḥ śayito mayūraḥ /
SaundĀ, 14, 47.2 sa kṣaṇyate hy apratilabdhamārgaś carannivorvyāṃ bahukaṇṭakāyām //
SaundĀ, 15, 8.2 bahusādhāraṇāḥ kāmā barhyā hyāśīviṣā iva //
SaundĀ, 15, 58.2 svapityutthāya vā bhūyo bahvamitrā hi dehinaḥ //
SaundĀ, 16, 2.1 ṛddhipravekaṃ ca bahuprakāraṃ parasya cetaścaritāvabodham /
Saṅghabhedavastu
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 206.2 yathaiva megho vipulaḥ susaṃbhṛto bahūdako mārutavegapreritaḥ /
Vaiśeṣikasūtra
VaiśSū, 2, 2, 42.0 saṃdigdhāḥ sati bahutve //
VaiśSū, 7, 1, 16.0 kāraṇabahutvāt kāraṇamahattvāt pracayaviśeṣācca mahat //
Abhidharmakośa
AbhidhKo, 1, 24.1 viśeṣaṇārthaṃ prādhānyād bahudharmāgrasaṃgrahāt /
Agnipurāṇa
AgniPur, 13, 18.2 bahusvarṇaṃ rājasūyaṃ na sehe taṃ suyodhanaḥ //
Amarakośa
AKośa, 2, 10.2 kumudvānkumudaprāye vetasvān bahuvetase //
AKośa, 2, 378.1 pattrorṇaṃ dhautakauśeyaṃ bahumūlyaṃ mahādhanam /
AKośa, 2, 379.1 striyāṃ bahutve vastrasya daśāḥ syurvastrayordvayoḥ /
Amaruśataka
AmaruŚ, 1, 38.1 gate premābandhe praṇayabahumāne vigalite nivṛtte sadbhāve jana iva jane gacchati puraḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 28.2 bahukalpaṃ bahuguṇaṃ sampannaṃ yogyam auṣadham //
AHS, Sū., 1, 28.2 bahukalpaṃ bahuguṇaṃ sampannaṃ yogyam auṣadham //
AHS, Sū., 6, 11.1 bahumūtrapurīṣoṣmā tridoṣas tv eva pāṭalaḥ /
AHS, Sū., 6, 19.1 rājamāṣo 'nilakaro rūkṣo bahuśakṛd guruḥ /
AHS, Sū., 7, 60.1 bahumedaḥkaphāḥ svapyuḥ snehanityāś ca nāhani /
AHS, Sū., 9, 15.2 vyavahārāya mukhyatvād bahvagragrahaṇād api //
AHS, Sū., 18, 34.1 bahupitto mṛduḥ koṣṭhaḥ kṣīreṇāpi viricyate /
AHS, Sū., 18, 48.2 durbalo bahudoṣaś ca doṣapākena yaḥ svayam //
AHS, Sū., 18, 53.2 rūkṣabahvanilakrūrakoṣṭhavyāyāmaśīlinām //
AHS, Sū., 22, 24.1 mūrdhatailaṃ bahuguṇaṃ tad vidyād uttarottaram /
AHS, Sū., 23, 25.1 atitīkṣṇamṛdustokabahvacchaghanakarkaśam /
AHS, Sū., 28, 47.2 śalyapradeśayantrāṇām avekṣya bahurūpatām /
AHS, Śār., 1, 6.1 vāyunā bahuśo bhinne yathāsvaṃ bahvapatyatā /
AHS, Śār., 1, 67.2 bahusnehā yavāgūr vā pūrvoktaṃ cānuvāsanam //
AHS, Śār., 1, 75.1 adhogurutvam aruciḥ praseko bahumūtratā /
AHS, Śār., 2, 19.1 rasā bahughṛtā deyā māṣamūlakajā api /
AHS, Śār., 3, 7.2 rājasaṃ bahubhāṣitvaṃ mānakruddambhamatsaram //
AHS, Śār., 3, 84.2 svātantryād bahurogatvād doṣāṇāṃ prabalo 'nilaḥ //
AHS, Śār., 3, 86.2 nāstikā bahubhujaḥ savilāsā gītahāsamṛgayākalilolāḥ //
AHS, Śār., 3, 87.2 na dṛḍhā na jitendriyā na cāryā na ca kāntādayitā bahuprajā vā //
AHS, Śār., 3, 98.1 mṛdvaṅgaḥ samasuvibhaktacārudeho bahvojoratirasaśukraputrabhṛtyaḥ /
AHS, Śār., 5, 29.2 niṣṭhyūtaṃ bahuvarṇaṃ vā yasya māsāt sa naśyati //
AHS, Śār., 5, 31.2 anetrarogaś candraṃ ca bahurūpam alāñchanam //
AHS, Śār., 5, 54.2 yo 'lpāśī bahuviṇmūtro bahvāśī cālpamūtraviṭ //
AHS, Śār., 5, 54.2 yo 'lpāśī bahuviṇmūtro bahvāśī cālpamūtraviṭ //
AHS, Nidānasthāna, 2, 7.2 aṅgamardo 'vipāko 'lpaprāṇatā bahunidratā //
AHS, Nidānasthāna, 2, 54.1 jvaropadravatīkṣṇatvam aglānir bahumūtratā /
AHS, Nidānasthāna, 3, 9.1 bahvauṣadhaṃ ca pittasya vireko hi varauṣadham /
AHS, Nidānasthāna, 3, 34.2 akasmād uṣṇaśītecchā bahvāśitvaṃ balakṣayaḥ //
AHS, Nidānasthāna, 5, 1.3 anekarogānugato bahurogapurogamaḥ /
AHS, Nidānasthāna, 6, 6.2 eko 'yaṃ bahumārgāya durgater deśikaḥ param //
AHS, Nidānasthāna, 7, 28.2 gudāṅkurā bahvanilāḥ śuṣkāścimicimānvitāḥ //
AHS, Nidānasthāna, 10, 35.1 putriṇī ca vidārī ca duḥsahā bahumedasaḥ /
AHS, Nidānasthāna, 14, 17.1 anyonyasaktam utsannaṃ bahukaṇḍūsrutikrimi /
AHS, Nidānasthāna, 14, 19.2 ṛkṣajihvākṛti proktam ṛkṣajihvaṃ bahukrimi //
AHS, Nidānasthāna, 14, 25.1 sthūlamūlaṃ sadāhārti raktaśyāvaṃ bahuvraṇam /
AHS, Nidānasthāna, 14, 44.2 bahupādāśca sūkṣmāśca yūkā likṣāśca nāmataḥ //
AHS, Nidānasthāna, 14, 46.2 śakṛjjā bahuviḍdhānyaparṇaśākolakādibhiḥ //
AHS, Nidānasthāna, 16, 31.1 vāyorāvaraṇaṃ cāto bahubhedaṃ pravakṣyate /
AHS, Cikitsitasthāna, 1, 27.2 sṛṣṭaviḍ bahupitto vā saśuṇṭhīmākṣikāṃ himām //
AHS, Cikitsitasthāna, 2, 5.1 saṃtarpaṇotthaṃ balino bahudoṣasya sādhayet /
AHS, Cikitsitasthāna, 3, 152.1 bahudoṣāya sasnehaṃ mṛdu dadyād virecanam /
AHS, Cikitsitasthāna, 4, 38.2 samadhvekaikaśo lihyād bahuśleṣmāthavā pibet //
AHS, Cikitsitasthāna, 5, 1.3 balino bahudoṣasya snigdhasvinnasya śodhanam /
AHS, Cikitsitasthāna, 6, 2.1 balino bahudoṣasya vamataḥ pratataṃ bahu /
AHS, Cikitsitasthāna, 7, 19.2 pittolbaṇe bahujalaṃ śārkaraṃ madhu vā yutam //
AHS, Cikitsitasthāna, 7, 34.2 nirāmaṃ kṣudhitaṃ kāle pāyayed bahumākṣikam //
AHS, Cikitsitasthāna, 7, 39.1 karīrakaramardādi rociṣṇu bahuśālanam /
AHS, Cikitsitasthāna, 7, 61.2 yāṃ śīlayitvāpi ciraṃ bahudhā bahuvigrahām //
AHS, Cikitsitasthāna, 8, 10.1 bahvarśasaḥ sudagdhasya syād vāyoranulomatā /
AHS, Cikitsitasthāna, 8, 159.2 vaḍabāmukha iva jarayati bahugurvapi bhojanaṃ cūrṇaḥ //
AHS, Cikitsitasthāna, 9, 19.1 gāḍhaviḍvihitaiḥ śākair bahusnehais tathā rasaiḥ /
AHS, Cikitsitasthāna, 9, 37.2 vibaddhavātavarcās tu bahuśūlapravāhikaḥ //
AHS, Cikitsitasthāna, 10, 67.2 dīpanaṃ bahupittasya tiktaṃ madhurakair yutam //
AHS, Cikitsitasthāna, 10, 68.1 sneho 'mlalavaṇair yukto bahuvātasya śasyate /
AHS, Cikitsitasthāna, 10, 88.1 godhūmacūrṇaṃ payasā bahusarpiḥpariplutam /
AHS, Cikitsitasthāna, 12, 35.1 sarvān abhibhaven mehān subahūpadravān api /
AHS, Cikitsitasthāna, 14, 53.2 kulmāṣān vā bahusnehān bhakṣayellavaṇottarān //
AHS, Cikitsitasthāna, 15, 4.1 rūkṣāṇāṃ bahuvātānāṃ doṣasaṃśuddhikāṅkṣiṇām /
AHS, Cikitsitasthāna, 18, 38.1 na ghṛtaṃ bahudoṣāya deyaṃ yan na virecanam /
AHS, Cikitsitasthāna, 19, 95.1 bahudoṣaḥ saṃśodhyaḥ kuṣṭhī bahuśo 'nurakṣatā prāṇān /
AHS, Cikitsitasthāna, 22, 11.2 bahudoṣo virekārthaṃ jīrṇe kṣīraudanāśanaḥ //
AHS, Kalpasiddhisthāna, 3, 11.1 bahudoṣasya rūkṣasya mandāgner alpam auṣadham /
AHS, Kalpasiddhisthāna, 3, 23.2 bahutīkṣṇaṃ kṣudhārtasya mṛdukoṣṭhasya bheṣajam //
AHS, Kalpasiddhisthāna, 4, 27.1 nirvyāpado bahuphalān balapuṣṭikarān sukhān /
AHS, Utt., 4, 34.1 bahvāśinaṃ piśācena vijānīyād adhiṣṭhitam /
AHS, Utt., 4, 35.2 bahupralāpaṃ kṛṣṇāsyaṃ pravilambitayāyinam //
AHS, Utt., 4, 40.2 bahunidraṃ ca jānīyād vetālena vaśīkṛtam //
AHS, Utt., 5, 31.2 daitye balir bahuphalaḥ sośīrakamalotpalaḥ //
AHS, Utt., 6, 8.2 āsyāt phenāgamo 'jasram aṭanaṃ bahubhāṣitā //
AHS, Utt., 15, 11.1 sāndrasnigdhabahuśvetapicchāvad dūṣikāśrutā /
AHS, Utt., 16, 49.2 pillān apillān kurute bahuvarṣotthitān api //
AHS, Utt., 17, 13.1 ghanapūtibahukledaṃ kurute pūtikarṇakam /
AHS, Utt., 21, 5.2 piṭikābhir bahukledāvāśupākau kaphāt punaḥ //
AHS, Utt., 22, 26.2 noddhareccottaraṃ dantaṃ bahūpadravakṛddhi saḥ //
AHS, Utt., 25, 8.1 mūtrakiṃśukabhasmāmbutailābhoṣṇabahusrutiḥ /
AHS, Utt., 25, 9.1 kaphena pāṇḍuḥ kaṇḍūmān bahuśvetaghanasrutiḥ /
AHS, Utt., 26, 46.2 vraṇasaukṣmyād bahutvād vā koṣṭham antram anāviśat //
AHS, Utt., 28, 13.2 bahupicchāparisrāvī parisrāvī kaphodbhavaḥ //
AHS, Utt., 28, 30.1 sarvatra ca bahucchidre chedān ālocya yojayet /
AHS, Utt., 31, 20.1 valmīkavacchanair granthistadvad bahvaṇubhir mukhaiḥ /
AHS, Utt., 32, 8.1 pravṛddhaṃ subahucchidraṃ saśophaṃ marmaṇi sthitam /
AHS, Utt., 37, 9.1 romaśā bahuparvāṇo lohitāḥ pāṇḍurodarāḥ /
AHS, Utt., 37, 46.2 bahūpadravarūpā tu lūtaikaiva viṣātmikā //
AHS, Utt., 37, 57.1 visarpavāñchophayutas tapyate bahuvedanaḥ /
AHS, Utt., 37, 75.1 viṣaghnaṃ bahudoṣeṣu prayuñjīta viśodhanam /
AHS, Utt., 38, 5.2 śleṣmānubaddhabahvākhupotakacchardanaṃ satṛṭ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 5.7 doṣavaiṣamyeṇaiva ca bahurūpā ruganubadhyate pravardhate ca /
Bhallaṭaśataka
BhallŚ, 1, 46.2 sevitvā bahubhaṅgabhīṣaṇatanuṃ tvām eva velācalagrāvasrotasi pānatāpakalaho yat kvāpi nirvāpyate //
Bodhicaryāvatāra
BoCA, 1, 8.2 bahusaukhyaśatāni bhoktukāmairna vimocyaṃ hi sadaiva bodhicittam //
BoCA, 1, 11.1 suparīkṣitam aprameyadhībhir bahumūlyaṃ jagadekasārthavāhaiḥ /
BoCA, 7, 13.1 nirudyamaphalākāṅkṣin sukumāra bahuvyatha /
BoCA, 8, 53.1 svameva bahvamedhyaṃ te tenaiva dhṛtimācara /
BoCA, 8, 60.2 bahvamedhyamayaṃ kāyamamedhyajamapīcchasi //
BoCA, 8, 91.1 hastādibhedena bahuprakāraḥ kāyo yathaikaḥ paripālanīyaḥ /
BoCA, 8, 170.2 tvaṃ vikrīto mayānyeṣu bahukhedam acintayan //
BoCA, 8, 184.2 ato'yaṃ bahudoṣo'pi dhāryate karmabhāṇḍavat //
BoCA, 9, 158.1 bhave bahuprapātaśca tatra cāsattvamīdṛśam /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 119.1 tadā mayaiṣa dīrghāyur bahukṛtvaḥ prabodhitaḥ /
BKŚS, 4, 24.2 sthitā na mṛgyamāṇāpi bahukṛtvaḥ prayacchati //
BKŚS, 5, 90.2 sakhīmukhena kathitaṃ bahukṛtvo 'nuyuktayā //
BKŚS, 5, 235.1 bahukālaprayāte 'pi patyau ratnāvalī mukham /
BKŚS, 10, 33.2 ṛddhiṃ vaḥ śilpināṃ śilpaṃ bahuratnāṃ ca gām iti //
BKŚS, 10, 65.2 bahuballavakacchuptāṃ chupaballavikām iti //
BKŚS, 14, 96.1 mugdhe mānuṣakās tāvad bahurogādyupadravāḥ /
BKŚS, 15, 18.1 sabhartṛbahuputrābhir nārībhir vegavatyapi /
BKŚS, 16, 20.2 kaccid vā pratyavekṣyante bahukṛtvaḥ kalā iti //
BKŚS, 18, 162.1 lākṣāvṛtabahucchidrā khaṇḍauṣṭhī śīrṇatālukā /
BKŚS, 18, 199.2 bahusattvopakāriṇyaḥ śākhā iva vanaspateḥ //
BKŚS, 18, 326.2 bahunāvikayā nāvā taṭād ānīyatām iha //
BKŚS, 18, 385.1 bahubhṛtyaṃ bahudhanaṃ bahuvṛttāntaniṣkuṭam /
BKŚS, 18, 385.1 bahubhṛtyaṃ bahudhanaṃ bahuvṛttāntaniṣkuṭam /
BKŚS, 18, 385.1 bahubhṛtyaṃ bahudhanaṃ bahuvṛttāntaniṣkuṭam /
BKŚS, 18, 385.2 viśālaṃ bahuśālaṃ ca prītaḥ prādāt sa me gṛham //
BKŚS, 18, 418.2 bahukṛtvaḥ parikramya mām avandata mūrdhabhiḥ //
BKŚS, 18, 508.2 apūrvabahuvṛttāntaṃ dṛṣṭavān asmi tad vanam //
BKŚS, 19, 53.2 śreyāṃsi bahuvighnāni bhavantīti tathaiva tat //
BKŚS, 20, 97.1 ityādibahuvṛttāntaṃ paśyatā pretaketakam /
BKŚS, 20, 252.1 aśitvā cāśanaṃ medhyam alpānnaṃ bahugorasam /
BKŚS, 21, 62.1 bahugomahiṣībhūmidāsīdāsam idaṃ mayā /
BKŚS, 22, 242.2 bahudraviṇam utpādya dadāmi bhavate nidhim //
BKŚS, 22, 295.1 taṃ viṣaṇṇaṃ prahṛṣṭās te mūkaṃ bahupaṭusvanāḥ /
BKŚS, 22, 308.1 tasmin bahumahāgrāmaṃ dānaṃ bahusuvarṇakam /
BKŚS, 22, 308.1 tasmin bahumahāgrāmaṃ dānaṃ bahusuvarṇakam /
BKŚS, 23, 41.2 nedṛśāḥ praśnam arhanti bahudoṣā hi khaṭvakāḥ //
BKŚS, 23, 115.1 pragalbhāḥ pratibhāvanto bahuvṛttāntapaṇḍitāḥ /
BKŚS, 23, 117.1 abhyastabahuvidyaś ca nirviparyāyamānasaḥ /
BKŚS, 23, 121.2 na hi vandanasāmānyam arhanti bahuvanditāḥ //
BKŚS, 25, 7.2 madamantharasaṃcāro bahujalpann upāgamat //
BKŚS, 26, 7.1 ityādibahusaṃkalpam animeṣavilocanam /
Daśakumāracarita
DKCar, 1, 3, 1.2 tadādāya gatvā kaṃcanādhvānam ambaramaṇer atyuṣṇatayā gantumakṣamo vane 'sminneva kimapi devatāyatanaṃ praviṣṭo dīnānanaṃ bahutanayasametaṃ sthaviramahīsuramekamavalokya kuśalamuditadayo 'hamapṛccham //
DKCar, 1, 3, 5.1 vipro 'sau bahutanayo vidvānnirdhanaḥ sthaviraśca dānayogya iti tasmai karuṇāpūrṇamanā ratnamadām /
DKCar, 1, 3, 7.2 tadājñayā lāṭeśvaramāraṇāya rātrau suraṅgadvāreṇa tadagāraṃ praviśya tatra rājābhāvena viṣaṇṇā bahudhanamāhṛtya mahāṭavīṃ prāviśāma /
DKCar, 1, 3, 9.1 paredyurmattakālena preṣitāḥ kecana puruṣā mānapālam upetya mantrin madīyarājamandire suraṅgayā bahudhanamapahṛtya coravīrā bhavadīyaṃ kaṭakaṃ prāviśan tānarpaya /
DKCar, 1, 3, 9.6 ahamapi sabahumānaṃ mantridattāni bahulaturaṅgamopetaṃ caturasārathiṃ rathaṃ dṛḍhataraṃ kavacaṃ madanurūpaṃ cāpaṃ ca vividhabāṇapūrṇaṃ tūṇīradvayaṃ raṇasamucitānyāyudhāni gṛhītvā yuddhasaṃnaddho madīyabalaviśvāsena ripūddharaṇodyuktaṃ mantriṇamanvagām /
DKCar, 1, 5, 23.10 saṃtuṣṭamanā mahīpatiranimittaṃ mitraṃ prakaṭīkṛtakṛtrimakriyāpāṭavaṃ vipralambhakṛtrimapremasahajasauhārdavedinaṃ taṃ vidyeśvaraṃ sabahumānaṃ visasarja //
DKCar, 2, 1, 68.1 tatkṣaṇopasaṃhṛtāliṅganavyatikaraś cāpahāravarmā cāpacakrakaṇapakarpaṇaprāsapaṭṭiśamusalatomarādipraharaṇajātam upayuñjānān balāvaliptān pratibalavīrān bahuprakārāyodhinaḥ parikṣipataḥ kṣitau vicikṣepa //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 3, 36.1 tadekavallabhaḥ sa tu bahvavarodho 'pi vikaṭavarmā iti //
DKCar, 2, 3, 100.1 aśapyata mayā ca yatheha bahubhogyā tathā prāpyāpi mānuṣyakam anekasādhāraṇī bhava iti //
DKCar, 2, 4, 7.0 sa māṃ sabahumānaṃ nirvarṇya ko doṣaḥ śrūyatām iti //
DKCar, 2, 4, 178.0 bahūpayuktā ca buddhiḥ muktabandhaste śvaśuraḥ paśyatu mām ityabhidhāya bhūyaḥ pramatimeva paśyanprītismeraḥ prastūyatāṃ tāvadātmīyaṃ caritam ityājñāpayat //
DKCar, 2, 6, 72.1 mama ca kośadāsasya ca taduktānusāreṇa bahuvikalpayatoḥ kathañcid akṣīyata kṣapā //
DKCar, 2, 6, 76.1 talpagataṃ ca svapnenānubhūyamānapriyādarśanāliṅganasukham āyasena nigaḍenātibalavadbahupuruṣaiḥ pīvarabhujadaṇḍoparuddhamabandhayanmām //
DKCar, 2, 6, 98.1 so 'ham aho ramaṇīyo 'yaṃ parvatanitambabhāgaḥ kāntatareyaṃ gandhapāṣāṇavatyupatyakā śiśiram idam indīvarāravindamakarandabinducandrakottaraṃ gotravāri ramyo 'yamanekavarṇakusumamañjarībharas taruvanābhogaḥ ityatṛptatarayā dṛśā bahubahu paśyann alakṣitādhyārūḍhakṣoṇīdharaśikharaḥ śoṇībhūtamutprabhābhiḥ padmarāgasopānaśilābhiḥ kimapi nālīkaparāgadhūsaraṃ saraḥ samadhyagamam //
DKCar, 2, 6, 184.1 tayāpyaśrumukhyā bahuprakāramanunīya ruditakāraṇaṃ pṛṣṭā trapamāṇāpi kāryagauravāt kathaṃcid abravīt amba kiṃ bravīmi daurbhāgyaṃ nāma jīvanmaraṇamevāṅganānāṃ viśeṣataśca kulavadhūnām //
DKCar, 2, 8, 10.0 tamekadā rahasi vasurakṣito nāma mantrivṛddhaḥ piturasya bahumataḥ pragalbhavāgabhāṣata tāta sarvaivātmasaṃpad abhijanāt prabhṛty anyūnaivātrabhavati lakṣyate //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
DKCar, 2, 8, 71.0 te cāmī kaṣṭadāridryā bahvapatyā yajvāno vīryavantaścādyāpy aprāptapratigrahāḥ //
DKCar, 2, 8, 83.0 tatsarvaṃ sarvāviśvāsahetunā sukhopabhogapratibandhinā bahumārgavikalpanātsarvakāryeṣvamuktasaṃśayena tantrāvāpena mā kṛthā vṛthā //
DKCar, 2, 8, 130.0 tadantaḥpureṣu cāmī bhinnavṛtteṣu mandratrāsā bahusukhairavartanta //
Divyāvadāna
Divyāv, 2, 325.0 sa kathayati bhrātaḥ mahāsamudro bahvādīnavo 'lpāsvādaḥ //
Divyāv, 2, 440.0 kimarthamalpotsukastiṣṭhasīti sa kathayati bhavantaḥ ahaṃ bhrātrā abhihitaḥ mahāsamudro 'lpāsvādo bahvādīnavaḥ //
Divyāv, 2, 651.0 tavānubhāvātpihitaḥ sughoro hyapāyamārgo bahudoṣaduṣṭaḥ //
Divyāv, 3, 39.0 bahukilbiṣakāriṇo hi kauśika rājānaḥ //
Divyāv, 3, 131.0 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani madhyadeśe vāsavo nāma rājā rājyaṃ kārayati ṛddhaṃ sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 3, 135.0 uttarāpathe dhanasaṃmato nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 3, 145.0 so 'mātyānāmantrayate bhavantaḥ kasyacidanyasyāpi rājño rājyamevamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 5, 22.0 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 8, 95.0 tacchṛṇuta bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminneva jambudvīpe vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati sma ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskaradurbhikṣarogāpagatam //
Divyāv, 8, 292.0 rohitakāñ janapadān ṛddhāṃśca kṣemāṃśca subhikṣāṃśca ākīrṇabahujanamanuṣyāṃśca //
Divyāv, 10, 4.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskararogāpagataṃ śālīkṣugomahiṣīsampannamakhilamakaṇṭakam //
Divyāv, 10, 13.0 śalākāvṛttir nāma tasmin kāle manuṣyāḥ khalu bilebhyo dhānyaguḍakāni śalākayā ākṛṣya bahūdakasthālyāṃ kvāthayitvā pibanti //
Divyāv, 12, 193.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evaṃ vada ye kecit sattvā apadā vā dvipadā vā bahupadā vā arūpiṇo vā rūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyāyate //
Divyāv, 12, 197.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evamāha ye kecit sattvā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvannaivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyātaḥ //
Divyāv, 17, 12.1 dvirapi trirapi bhagavānāyuṣmantamānandamāmantrayate ramaṇīyā ānanda vaiśālī vṛjibhūmiścāpālaṃ caityaṃ saptāmrakaṃ bahupattrakaṃ gautamanyagrodhaḥ śālavanaṃ dhurānikṣepanaṃ mallānāṃ makuṭabandhanaṃ caityam //
Divyāv, 17, 109.1 etarhi vā me 'tyayādye te dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya te bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā vācayitavyā grāhayitavyā yathaiva tatra brahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 110.1 etarhi bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya ye bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 112.1 ime te bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam //
Divyāv, 17, 236.1 asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca //
Divyāv, 17, 247.1 sa rājñā mūrdhātenokto 'sti kiṃcidanyadvīpe nājñāpitam yadvayamājñāpayema yataḥ paścāddivaukasenābhihito 'sti deva pūrvavideho nāma dvīpaḥ ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaḥ //
Divyāv, 17, 249.1 atha rājño mūrdhātasyaitadabhavat asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca //
Divyāv, 17, 260.1 bhūyaḥ sa rājā divaukasam yakṣamāmantrayati asti divaukasa kiṃcidanyadvīpo nājñāpitam divaukasa āha asti deva aparagodānīyaṃ nāma dvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 17, 262.1 atha rājño mūrdhātasyaitadabhavat asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca //
Divyāv, 17, 266.1 śrūyate aparagodānīyaṃ nāma dvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 17, 276.1 atha rājño māndhātasyaitadabhavat asti me jambudvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 17, 300.1 atha rājño mūrdhātasyaitadabhavat asti me jambudvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 17, 461.2 alpāsvādān bahuduḥkhān kāmān vijñāya piṇḍataḥ //
Divyāv, 18, 349.1 yato 'sya śreṣṭhī āha bahukilbiṣakārī bata bhavān //
Divyāv, 18, 360.1 dīpāvatyāṃ rājadhānyāṃ dīpo nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 19, 455.1 tena khalu samayena bandhumatyāṃ rājadhānyāṃ bandhumān nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsampannam //
Divyāv, 20, 18.1 ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ākīrṇabahujanamanuṣyā ca ramaṇīyā ca //
Divyāv, 20, 20.1 aṣṭādaśa kulakoṭī ṛddhāni sphītāni kṣemāṇi subhikṣāṇyākīrṇabahujanamanuṣyāṇi //
Divyāv, 20, 22.1 ṣaṣṭiḥ karvaṭasahasrāṇyabhūvann ṛddhāni sphītāni kṣemāṇi subhikṣāṇyākīrṇabahujanamanuṣyāṇi //
Divyāv, 20, 33.1 atha rājā kanakavarṇa idamevaṃrūpaṃ nirghoṣaṃ śrutvā aśrūṇi pravartayati aho bata me jāmbudvīpakā manuṣyāḥ aho bata me jambudvīpa ṛddhaḥ sphītaḥ kṣemaḥ subhikṣo ramaṇīyo bahujanākīrṇamanuṣyo nacirādeva śūnyo bhaviṣyati rahitamanuṣyaḥ //
Harivaṃśa
HV, 1, 8.1 mahābhāratam ākhyānaṃ bahvarthaṃ bahuvistaram /
HV, 1, 8.1 mahābhāratam ākhyānaṃ bahvarthaṃ bahuvistaram /
HV, 1, 15.3 kathyamānāṃ mayā citrāṃ bahvarthāṃ śrutisaṃmitām //
HV, 3, 72.2 bahvapatye mahāsattve mārīces tu parigrahaḥ //
HV, 7, 43.1 rāmo vyāsas tathātreyo dīptimanto bahuśrutāḥ /
HV, 9, 25.2 muhūrtabhūtaṃ devasya martyaṃ bahuyugaṃ prabho //
HV, 9, 26.2 kṛtāṃ dvāravatīṃ nāmnā bahudvārāṃ manoramām /
HV, 9, 29.2 kathaṃ bahuyuge kāle samatīte dvijarṣabha /
HV, 12, 4.1 so 'haṃ yugasya paryante bahuvarṣasahasrike /
HV, 12, 20.1 sa mām uvāca prītātmā kathānte bahuvārṣike /
HV, 23, 160.2 bharatāś ca sujātāś ca bahutvān nānukīrtitāḥ //
HV, 24, 35.1 vṛṣṇes trividham etaṃ tu bahuśākhaṃ mahaujasam /
HV, 29, 27.2 bahvannadakṣiṇāḥ sarve sarvakāmapradāyinaḥ //
Kirātārjunīya
Kir, 2, 39.2 śaradabhracalāś calendriyair asurakṣā hi bahucchalāḥ śriyaḥ //
Kir, 3, 6.2 ā saṃsṛter asmi jagatsu jātas tvayyāgate yad bahumānapātram //
Kir, 7, 15.2 kāntānāṃ bahumatim āyayuḥ payodā nālpīyān bahu sukṛtaṃ hinasti doṣaḥ //
Kir, 9, 40.2 yoṣitām iti kathāsu sametaiḥ kāmibhir bahurasā dhṛtir ūhe //
Kir, 9, 59.2 jajñire bahumatāḥ pramadānām oṣṭhayāvakanudo madhuvārāḥ //
Kir, 9, 67.2 vrīḍitasya lalitaṃ yuvatīnāṃ kṣībatā bahuguṇair anujahre //
Kir, 10, 9.2 bahumatim adhikāṃ yayāv aśokaḥ parijanatāpi guṇāya sadguṇānām //
Kir, 16, 63.1 iti vividham udāse savyasācī yad astraṃ bahusamaranayajñaḥ sādayiṣyann arātim /
Kumārasaṃbhava
KumSaṃ, 5, 31.1 tam ātitheyī bahumānapūrvayā saparyayā pratyudiyāya pārvatī /
KumSaṃ, 5, 40.1 ato 'tra kiṃcid bhavatīṃ bahukṣamāṃ dvijātibhāvād upapannacāpalaḥ /
Kāmasūtra
KāSū, 1, 4, 16.1 bhuktavibhavastu guṇavān sakalatro veśe goṣṭhyāṃ ca bahumatas tadupajīvī ca viṭaḥ //
KāSū, 1, 4, 20.2 kathāṃ goṣṭhīṣu kathayaṃlloke bahumato bhavet //
KāSū, 2, 1, 29.2 atibahutvāt //
KāSū, 2, 4, 29.2 bahumānaḥ parasyāpi rāgayogaśca jāyate //
KāSū, 2, 6, 48.2 strīṇāṃ snehaśca rāgaśca bahumānaśca jāyate //
KāSū, 2, 10, 30.2 vīkṣyate bahumānena catuḥṣaṣṭivicakṣaṇaḥ //
KāSū, 3, 4, 30.1 yadā tu bahusiddhāṃ manyeta tadaivopakramet //
KāSū, 3, 4, 45.2 guṇair yukto 'pi na tv evaṃ bahusādhāraṇaḥ patiḥ //
KāSū, 4, 1, 7.1 kubjakāmalakamallikājātīkuraṇṭakanavamālikātagaranandyāvartajapāgulmān anyāṃśca bahupuṣpān bālakośīrakapātālikāṃśca vṛkṣavāṭikāyāṃ ca sthaṇḍilāni manojñāni kārayet //
KāSū, 4, 1, 24.1 bahubhūṣaṇaṃ vividhakusumānulepanaṃ vividhāṅgarāgasamujjvalaṃ vāsa ityābhigāmiko veṣaḥ /
KāSū, 4, 2, 67.2 bahumānaistathā cānyām ityevaṃ rañjayet striyaḥ //
KāSū, 5, 1, 13.3 bahumānakṛtānyatiparicayāt /
KāSū, 5, 1, 16.18 daridrā bahūpabhogā /
KāSū, 5, 1, 16.19 jyeṣṭhabhāryā bahudevarakā /
KāSū, 5, 1, 16.20 bahumāninī nyūnabhartṛkā /
KāSū, 6, 4, 6.2 sa ced anyato bahulabhamānayā niṣkāsitaḥ syāt sasāro 'pi tayā roṣito mamāmarṣād bahu dāsyatīti saṃdheyaḥ //
KāSū, 7, 2, 22.0 vṛttam ekato vṛttam udūkhalakaṃ kusumakaṃ kaṇṭakitaṃ kaṅkāsthigajaprahārikam aṣṭamaṇḍalikaṃ bhramarakaṃ śṛṅgāṭakam anyāni vopāyataḥ karmataśca bahukarmasahatā caiṣāṃ mṛdukarkaśatā yathā sātmyam iti naṣṭarāgapratyānayanam //
Kātyāyanasmṛti
KātySmṛ, 1, 66.2 tasmād bahvāgamaḥ kāryo vivādeṣūttamo nṛpaiḥ //
KātySmṛ, 1, 137.1 bahupratijñaṃ yat kāryaṃ vyavahāreṣu niścitam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 30.1 padmaṃ bahurajaś candraḥ kṣayī tābhyāṃ tavānanam /
Kāvyālaṃkāra
KāvyAl, 3, 20.2 bahusātvāśrayatvācca sadṛśatvam udanvatā //
KāvyAl, 3, 48.1 varā vibhūṣā saṃsṛṣṭirbahvalaṃkārayogataḥ /
KāvyAl, 5, 65.2 bahukusumavibhūṣite sa tasthau suramunisiddhayute sumerupṛṣṭhe //
KāvyAl, 5, 67.1 viruddhapadam asvarthaṃ bahupūraṇamākulam /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.1 bahu gaṇa vatu ity ete saṅkhyāsañjñā bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.18 bahugaṇaśabdayor vaipulye saṅghe ca vartamānayor iha grahaṇaṃ nāsti saṅkhyāvācinor eva /
Kūrmapurāṇa
KūPur, 1, 5, 1.3 na śakyate samākhyātuṃ bahuvarṣairapi svayam //
KūPur, 1, 15, 53.1 imaṃ nṛsiṃhavapuṣaṃ pūrvasmād bahuśaktikam /
KūPur, 1, 28, 11.2 bahuyācanako loko bhaviṣyati parasparam //
KūPur, 1, 32, 1.3 draṣṭuṃ yayau madhyameśaṃ bahuvarṣagaṇān prabhuḥ //
KūPur, 1, 34, 22.1 kathituṃ neha śaknomi bahuvarṣaśatairapi /
KūPur, 1, 35, 29.1 yatra gaṅgā mahābhāgā bahutīrthatapovanā /
KūPur, 2, 5, 31.1 eko vedo bahuśākho hyanantas tvāmevaikaṃ bodhayatyekarūpam /
KūPur, 2, 12, 46.2 jñānakarmaguṇopetā yadyapyete bahuśrutāḥ //
KūPur, 2, 22, 19.1 tato 'nnaṃ bahusaṃskāraṃ naikavyañjanamacyutam /
KūPur, 2, 31, 92.2 saṃstūya vaidikairmantrair bahumānapuraḥsaram //
KūPur, 2, 43, 18.1 te sūryā vāriṇā dīptā bahusāhasraraśmayaḥ /
KūPur, 2, 43, 38.3 bahurūpā ghorūpā ghorasvaraninādinaḥ //
Laṅkāvatārasūtra
LAS, 1, 3.1 laṅkāmimāṃ pūrvajinādhyuṣitāṃ putraiśca teṣāṃ bahurūpadharaiḥ /
LAS, 1, 3.2 deśehi nātha iha dharmavaraṃ śroṣyanti yakṣa bahurūpadharāḥ //
LAS, 1, 44.25 atha bhagavāṃstasyāṃ velāyāṃ laṅkādhipater anutpattikadharmakṣāntyadhigataṃ viditvā tayaiva śobhayā daśagrīvasyānukampayā punarapyātmānaṃ śikhare subahuratnakhacite ratnajālavitate darśayati sma /
LAS, 1, 44.45 upāyakauśalaparigrahābhinirhārābhinirhṛte tam acintyaviṣayam anuprāpsyasi bahurūpavikāratāṃ ca tathāgatabhūmim /
LAS, 2, 132.73 asaṃsargapratyayād bhāvābhiniveśabahuvividhasvakāyavaicitryarddhivyastayamakaprātihāryadarśane nirdiśyamāne 'nunīyate sa pratyekabuddhayānābhisamayagotraka iti viditvā pratyekabuddhayānābhisamayānurūpā kathā karaṇīyā /
LAS, 2, 152.4 bahujanahitāya tvaṃ mahāmate pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca /
LAS, 2, 152.4 bahujanahitāya tvaṃ mahāmate pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca /
Liṅgapurāṇa
LiPur, 1, 3, 13.1 tāmajāṃ lohitāṃ śuklāṃ kṛṣṇāmekāṃ bahuprajām /
LiPur, 1, 13, 15.1 tatastasya mahādevo divyayogaṃ bahuśrutam /
LiPur, 1, 20, 88.1 alpasaukhyaṃ bahukleśaṃ jarāśokasamanvitam /
LiPur, 1, 37, 18.2 nārāyaṇo mahādevaṃ bahumānena sādaram //
LiPur, 1, 37, 39.2 praṇematuś ca varadaṃ bahumānena dūrataḥ //
LiPur, 1, 40, 19.2 puruṣālpaṃ bahustrīkaṃ yugānte samupasthite //
LiPur, 1, 40, 28.1 bahuyājanako loko bhaviṣyati parasparam /
LiPur, 1, 42, 35.2 evaṃ stutvā sutaṃ bālaṃ praṇamya bahumānataḥ //
LiPur, 1, 50, 1.3 tasya prācyāṃ kumudādrikūṭo'sau bahuvistaraḥ //
LiPur, 1, 52, 1.2 nadyaś ca bahavaḥ proktāḥ sadā bahujalāḥ śubhāḥ /
LiPur, 1, 53, 47.1 hiraṇyagarbhasargaś ca prasaṃgādbahuvistarāt /
LiPur, 1, 53, 59.1 tāṃ śakramukhyā bahuśobhamānāmumāmajāṃ haimavatīmapṛcchan /
LiPur, 1, 53, 59.2 kimetadīśe bahuśobhamāne vāṃbike yakṣavapuścakāsti //
LiPur, 1, 54, 52.2 meghā yojanamātraṃ tu sādhyatvād bahutoyadāḥ //
LiPur, 1, 65, 73.2 bahubhūto bahudhanaḥ sarvasāro 'mṛteśvaraḥ //
LiPur, 1, 65, 131.2 kulahārī kulākartā bahuvitto bahuprajaḥ //
LiPur, 1, 65, 145.2 nirjīvo jīvano mantraḥ subhago bahukarkaśaḥ //
LiPur, 1, 68, 25.2 cakravartī mahāsattvo mahāvīryo bahuprajāḥ //
LiPur, 1, 70, 22.1 jñānādīni ca rūpāṇi bahukarmaphalāni ca /
LiPur, 1, 80, 8.2 bahukadambatamālalatāvṛtaṃ girivaraṃ śikharairvividhais tathā //
LiPur, 1, 82, 2.1 vyāsāya kathitaṃ tasmādbahumānena vai mayā /
LiPur, 1, 85, 36.2 kiṃ tasya bahubhir mantraiḥ śāstrairvā bahuvistṛtaiḥ //
LiPur, 1, 98, 70.1 bahuśruto bahumayo niyatātmā bhavodbhavaḥ /
LiPur, 1, 100, 36.1 ariṣṭaneminaṃ vīro bahuputraṃ munīśvaram /
LiPur, 1, 108, 5.2 bahumānena vai kṛṣṇastriḥ kṛtvā vai pradakṣiṇam //
LiPur, 2, 8, 10.1 bahumānena vai rudraṃ devadevo janārdanaḥ /
LiPur, 2, 15, 21.2 artheṣu bahurūpeṣu vijñānaṃ bhrāntirucyate //
LiPur, 2, 20, 45.1 brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ bahudoṣavivarjitam /
LiPur, 2, 21, 3.2 parivāreṇa saṃyuktaṃ bahuśobhāsamanvitam //
LiPur, 2, 21, 79.1 agnihotraṃ ca vedāśca yajñāśca bahudakṣiṇāḥ /
Matsyapurāṇa
MPur, 4, 52.1 dvipadaścābhavan kecit kecid bahupadā narāḥ /
MPur, 11, 62.2 ahaṃ ca kāmuko nāma bahuvidyo budhaḥ smṛtaḥ //
MPur, 13, 57.1 tṛtīyāyāmathāṣṭamyāṃ bahuputro bhavennaraḥ /
MPur, 22, 1.4 tīrtheṣu keṣu ca kṛtaṃ śrāddhaṃ bahuphalaṃ bhavet //
MPur, 32, 41.2 āyuṣmānkīrtimāṃścaiva bahvapatyas tathaiva ca //
MPur, 47, 136.1 bahunetrāya dhuryāya trinetrāyeśvarāya ca /
MPur, 47, 260.2 utpātaduḥkhāḥ svalpārthā bahubādhāśca tāḥ prajāḥ //
MPur, 69, 54.1 abhāve bahuśayyānāmekāmapi susaṃskṛtām /
MPur, 100, 23.1 na gṛhītaṃ tatastābhyāṃ bahusattvāvalambanāt /
MPur, 104, 7.2 na śakyāḥ kathituṃ rājanbahuvarṣaśatairapi /
MPur, 106, 50.1 yatra gaṅgā mahābhāgā bahutīrthā tapodhanā /
MPur, 107, 5.3 bahuvarṣasahasrāṇi svargaṃ rājendra bhuñjati //
MPur, 110, 20.2 bahukleśena yujyante tena yānti parāṃ gatim /
MPur, 112, 13.1 bahūpakaraṇā yajñā nānāsambhāravistarāḥ /
MPur, 114, 67.1 devalokacyutāḥ sarve bahurūpāśca sarvaśaḥ /
MPur, 118, 39.2 pañcavarṇaiḥ samākīrṇair bahuvarṇaistathaiva ca //
MPur, 121, 32.1 kṛtaṃ tu tairbahusarastato bindusaraḥ smṛtam /
MPur, 122, 35.2 bahūdakaparisrāvā yato varṣati vāsavaḥ //
MPur, 122, 89.2 abhigacchanti tā nadyo bahulāśca bahūdakāḥ //
MPur, 129, 2.1 pṛcchāmastvāṃ vayaṃ sarve bahumānātpunaḥ punaḥ /
MPur, 130, 17.2 bahudhvajapatākāni sragdāmālaṃkṛtāni ca //
MPur, 131, 27.2 praviṣṭāḥ sma śarīrāṇi bhūtvā bahuśarīriṇaḥ //
MPur, 135, 62.2 bhramanti bahuśabdālāḥ pañjare śakunā iva //
MPur, 138, 48.1 bahuvadanavatāṃ kimeṣa śabdo nadatāṃ śrūyate bhinnasāgarābhaḥ /
MPur, 143, 27.1 tasmānna vācyo hyekena bahujñenāpi saṃśayaḥ /
MPur, 143, 27.2 bahudhārasya dharmasya sūkṣmā duranugā gatiḥ //
MPur, 148, 59.2 pratasthe'marayuddhāya bahupattipatāki tat //
MPur, 150, 70.1 adhṛṣyāṃ sarvabhūtānāṃ bahuvarṣagaṇārcitām /
MPur, 153, 64.2 tato vāyurvavau rūkṣo bahuśarkarapāṃsulaḥ //
MPur, 154, 24.1 rudrāstriśūlinaḥ santo vadadhvaṃ bahuśūlatām /
MPur, 154, 36.1 pariluṇṭhitaratnaguhānivaho bahudaityasabhāśrayatāṃ gamitaḥ /
MPur, 154, 89.1 prakīrṇabahusiddhārthe manojaparivārake /
MPur, 154, 157.1 śāstreṣūktamasaṃdigdhaṃ bahuvāraṃ mahāphalam /
MPur, 154, 428.1 divyamaṇḍanamaṅgānāṃ mandire bahumaṅgale /
MPur, 154, 462.1 amī pṛthagviracitaramyarāsakaṃ vilāsino bahugamakasvabhāvakam /
MPur, 154, 491.1 jagrāha muditaḥ sragvī bāhubhirbahubhūṣaṇaiḥ /
MPur, 154, 533.2 gokarṇā gajakarṇāśca bahuvaktrekṣaṇodarāḥ //
MPur, 154, 534.1 bahupādā bahubhujā divyanānāstrapāṇayaḥ /
MPur, 154, 534.1 bahupādā bahubhujā divyanānāstrapāṇayaḥ /
MPur, 154, 560.0 jāhnavīyaṃ jalaṃ kṣubdhatoyākulaṃ kūlaṃ mā viśethā bahuvyāghraduṣṭe vane //
MPur, 154, 574.0 kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī //
MPur, 158, 37.2 tasminsaro mahajjātaṃ vimalaṃ bahuyojanam //
MPur, 160, 31.1 bahvāyuḥ subhagaḥ śrīmānkāntimāñchubhadarśanaḥ /
MPur, 161, 54.2 bahuhaṃsopagītāni sārasābhirutāni ca //
MPur, 161, 59.1 skandhavantaḥ suśākhāśca bahutālasamucchrayāḥ /
MPur, 167, 14.2 bahuvarṣasahasrāyustasyaiva varatejasā //
MPur, 168, 10.2 brahmaṇo janmasahitaṃ bahurūpo vyacintayat //
MPur, 168, 11.2 bahujanmā hi viśvātmā brahmaṇo havirucyate //
MPur, 169, 2.1 yasminhiraṇmaye padme bahuyojanavistṛtam /
MPur, 170, 21.1 svapanneva tataḥ śrīmān bahuyojanavistṛtam /
MPur, 175, 12.2 śakro daityabalaṃ ghoraṃ viveśa bahulocanaḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 27.2 prajābhyo bahumānaś ca svarge sthānaṃ ca śāśvatam //
Nāṭyaśāstra
NāṭŚ, 2, 80.1 nānāsaṃjavanopetaṃ bahuvyālopaśobhitam /
NāṭŚ, 4, 9.2 bahubhūtagaṇākīrṇe ramyakandaranirjhare //
NāṭŚ, 6, 6.2 kasmād bahutvājjñānānāṃ śilpānāṃ vāpyanantataḥ //
NāṭŚ, 6, 32.16 yathā bahudravyayutairvyañjanairbahubhiryutam /
NāṭŚ, 6, 64.14 bahubāhavo bahumukhāḥ proddhūtavikīrṇapiṅgalaśirojāḥ /
NāṭŚ, 6, 64.14 bahubāhavo bahumukhāḥ proddhūtavikīrṇapiṅgalaśirojāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 64.0 tatra duḥkhotpādanaṃ nāma krośanatarjanatāḍananirbhartsanādibahubhedo'pi caturvidhasyāpi bhūtagrāmasya manovākkāyakarmabhir abhidroho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 205.1 vidviṣṭaḥ sarvabhūtānāṃ bahvamitro 'lpabāndhavaḥ /
PABh zu PāśupSūtra, 1, 17, 7.0 āha sadyojātādibahuprakārā tatra kā sā raudrī //
PABh zu PāśupSūtra, 3, 6, 5.0 tatra sukhalakṣaṇāḥ unmādaḥ madaḥ mohaḥ nidrā ālasyaṃ koṇatā aliṅgaḥ nityamasadvāditvaṃ bahubhojanamityevamādyāḥ //
Suśrutasaṃhitā
Su, Sū., 6, 34.1 bhūr avyaktasthalaśvabhrā bahuśasyopaśobhitā /
Su, Sū., 9, 3.3 subahuśruto 'pyakṛtayogyaḥ karmasvayogyo bhavati //
Su, Sū., 23, 3.2 tatra vayaḥsthānāṃ pratyagradhātutvādāśu vraṇā rohanti dṛḍhānāṃ sthirabahumāṃsatvācchastramavacāryamāṇaṃ sirāsnāyvādiviśeṣānna prāpnoti prāṇavatāṃ vedanābhighātāhārayantraṇādibhir na glānirutpadyate sattvavatāṃ dāruṇair api kriyāviśeṣair na vyathā bhavati tasmād eteṣāṃ sukhasādhanīyatamāḥ //
Su, Sū., 35, 42.2 tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti //
Su, Sū., 35, 42.2 tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti //
Su, Sū., 45, 11.3 tatra kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ cirādvipacyate viṣṭambhayati vā sa vipākadoṣa iti /
Su, Sū., 45, 195.1 bahudoṣaharaścaiva doṣāṇāṃ śamanaśca saḥ /
Su, Sū., 46, 41.2 vraṇeṣu pathyastilavacca nityaṃ prabaddhamūtro bahuvātavarcāḥ //
Su, Sū., 46, 299.2 gurūṇi bahuśukrāṇi stanyavṛddhikarāṇi ca //
Su, Sū., 46, 345.2 vilepī bahusikthā syādyavāgūrviraladravā //
Su, Nid., 10, 12.1 jñeyā kaphādbahughanārjunapicchilāsrā rātrisrutiḥ stimitarukkaṭhinā sakaṇḍūḥ /
Su, Nid., 13, 37.1 arūṃṣi bahuvaktrāṇi bahukledīni mūrdhani /
Su, Nid., 13, 37.1 arūṃṣi bahuvaktrāṇi bahukledīni mūrdhani /
Su, Nid., 15, 10.1 viśeṣastu saṃmūḍhamubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṃ spṛśyamānaṃ śabdavaccūrṇitamavagacchet piccitaṃ pṛthutāṃ gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṃ chinnaṃ pāṭitamaṇubahuvidāritaṃ vedanāvacca śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭitaṃ sphuṭitam iti //
Su, Śār., 4, 68.1 svedano durgandhaḥ pītaśithilāṅgas tāmranakhanayanatālujihvauṣṭhapāṇipādatalo durbhago valipalitakhālityajuṣṭo bahubhuguṣṇadveṣī kṣiprakopaprasādo madhyamabalo madhyamāyuś ca bhavati //
Su, Śār., 8, 14.1 kṣīṇasya bahudoṣasya mūrchayābhihatasya ca /
Su, Śār., 8, 16.1 balino bahudoṣasya vayaḥsthasya śarīriṇaḥ /
Su, Cik., 1, 135.1 yo 'lpauṣadhakṛto yogo bahugranthabhayānmayā /
Su, Cik., 1, 136.1 prasaṅgābhihito yo vā bahudurlabhabheṣajaḥ /
Su, Cik., 2, 60.2 vraṇālpatvād bahutvād vā duṣpraveśaṃ bhavettu yat //
Su, Cik., 5, 7.1 tatra ādāveva bahuvātarūkṣamlānāṅgādṛte mārgāvaraṇādduṣṭaśoṇitam asakṛd alpālpam avasiñced vātakopabhayāt /
Su, Cik., 8, 9.2 vyādhau tatra bahucchidre bhiṣajā vai vijānatā //
Su, Cik., 9, 21.1 kṣāre sudagdhe jalagaṇḍaje tu gajasya mūtreṇa bahusrute ca /
Su, Cik., 11, 3.3 tayoḥ pūrveṇopadrutaḥ kṛśo rūkṣo 'lpāśī pipāsurbhṛśaṃ parisaraṇaśīlaśca bhavati uttareṇa sthūlo bahvāśī snigdhaḥ śayyāsanasvapnaśīlaḥ prāyeṇeti //
Su, Cik., 12, 7.1 na caitān kathaṃcid api svedayet medobahutvādeteṣāṃ viśīryate dehaḥ svedena //
Su, Cik., 24, 25.2 keśānāṃ mārdavaṃ dairghyaṃ bahutvaṃ snigdhakṛṣṇatām //
Su, Cik., 26, 5.2 nṛṇāṃ ca bahubhāryāṇāṃ yogā vājīkarā hitāḥ //
Su, Cik., 30, 16.2 kareṇuḥ subahukṣīrā kandena gajarūpiṇī //
Su, Cik., 31, 19.2 deyaṃ bahukaphe cāpi vyoṣakṣārasamāyutam //
Su, Cik., 31, 28.1 snehanīyā ca sā mātrā bahudoṣe ca pūjitā /
Su, Cik., 33, 5.1 athāturaṃ snigdhaṃ svinnamabhiṣyandibhir āhārair anavabaddhadoṣamavalokya śvo vamanaṃ pāyayitāsmīti saṃbhojayettīkṣṇāgniṃ balavantaṃ bahudoṣaṃ mahāvyādhiparītaṃ vamanasātmyaṃ ca //
Su, Cik., 33, 21.2 tatra bahupitto mṛduḥ sa dugdhenāpi viricyate bahuvātaśleṣmā krūraḥ sa durvirecyaḥ samadoṣo madhyamaḥ sa sādhāraṇa iti /
Su, Cik., 33, 21.2 tatra bahupitto mṛduḥ sa dugdhenāpi viricyate bahuvātaśleṣmā krūraḥ sa durvirecyaḥ samadoṣo madhyamaḥ sa sādhāraṇa iti /
Su, Cik., 34, 8.1 asnigdhasvinnenālpaguṇaṃ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛḍhataraṃ virecane tu gudaparikartanamādhmānaṃ śirogauravam aniḥsaraṇaṃ vā vāyor vyādhivṛddhiṃ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataraṃ dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye divase 'lpaguṇaṃ ceti //
Su, Cik., 34, 10.5 anupravṛtte cālpadoṣe jīrṇauṣadhaṃ bahudoṣam ahaḥśeṣaṃ daśarātrādūrdhvam upasaṃskṛtadehaṃ snehasvedābhyāṃ bhūyaḥ śodhayet /
Su, Cik., 34, 10.7 hrībhayalobhair vegāghātaśīlāḥ prāyaśaḥ striyo rājasamīpasthā vaṇijaḥ śrotriyāśca bhavanti tasmād ete durvirecyāḥ bahuvātatvāt ata eva tān atisnigdhān svedopapannāñ śodhayet //
Su, Cik., 34, 15.1 saśeṣānnena bahudoṣeṇa rūkṣeṇānilaprāyakoṣṭhenānuṣṇamasnigdhaṃ vā pītamauṣadham ādhmāpayati tatrānilamūtrapurīṣasaṅgaḥ samunnaddhodaratā pārśvabhaṅgo gudabastinistodanaṃ bhaktāruciśca bhavati taṃ cādhmānamityācakṣate tam upasvedyānāhavartidīpanabastikriyābhir upacaret //
Su, Cik., 36, 33.1 saśeṣānne 'thavā bhukte bahudoṣe ca yojitaḥ /
Su, Cik., 36, 34.2 tathā bahupurīṣaṃ ca kṣipramādhmāpayennaram //
Su, Cik., 36, 44.1 rūkṣasya bahuvātasya tathā duḥśāyitasya ca /
Su, Cik., 37, 44.1 rūkṣasya bahuvātasya dvau trīnapyanuvāsanān /
Su, Cik., 37, 79.1 rūkṣāya bahuvātāya snehavastiṃ dine dine /
Su, Cik., 38, 70.1 tūrṇamāsthāpanaṃ kāryaṃ saṃsṛṣṭabahurogiṇām /
Su, Ka., 2, 32.2 gādgadyamanyajjanayecca kuṣṭhaṃ tāṃstān vikārāṃśca bahuprakārān //
Su, Ka., 3, 31.1 mandaṃ kīṭeṣu nātyuṣṇaṃ bahuvātakaphaṃ viṣam /
Su, Ka., 8, 69.2 pāne kṣaudrayutaṃ sarpiḥ kṣīraṃ vā bahuśarkaram //
Su, Utt., 17, 56.1 viṣamo vā tanurmadhye rājimān vā bahuprabhaḥ /
Su, Utt., 19, 19.1 tadidaṃ bahugūḍhārthaṃ cikitsābījamīritam /
Su, Utt., 21, 9.1 aśvatthapatrakhallaṃ vā vidhāya bahupatrakam /
Su, Utt., 24, 24.1 bahudravair vātakaphopasṛṣṭaṃ pracchardayet pīnasinaṃ vayaḥstham /
Su, Utt., 27, 15.1 mlānāṅgaḥ surucirapāṇipādavaktro bahvāśī kaluṣasirāvṛtodaro yaḥ /
Su, Utt., 39, 110.2 bahudoṣasya mandāgneḥ saptarātrāt paraṃ jvare //
Su, Utt., 39, 117.1 doṣāpravṛttirālasyaṃ vibandho bahumūtratā /
Su, Utt., 40, 23.1 snehājīrṇanimittastu bahuśūlapravāhikaḥ /
Su, Utt., 40, 89.2 bahuśleṣma saraktaṃ ca mandavātaṃ cirotthitam //
Su, Utt., 40, 107.1 saṃpakve bahudoṣe ca vibandhe mūtraśodhanaiḥ /
Su, Utt., 40, 165.2 mṛdavo bahudoṣā vā karmadoṣodbhavāstu te //
Su, Utt., 41, 3.1 anekarogānugato bahurogapurogamaḥ /
Su, Utt., 42, 66.1 kulmāṣān vā bahusnehān bhakṣayellavaṇottarān /
Su, Utt., 46, 3.1 kṣīṇasya bahudoṣasya viruddhāhārasevinaḥ /
Su, Utt., 49, 16.1 vamīṣu bahudoṣāsu chardanaṃ hitam ucyate /
Su, Utt., 60, 15.2 bahvāśī vijanahimāmburātrisevī vyāvigno bhramati rudan piśācajuṣṭaḥ //
Su, Utt., 62, 9.1 tṛṭsvedadāhabahulo bahubhug vinidraś chāyāhimānilajalāntavihārasevī /
Su, Utt., 62, 21.1 kevalānambuyuktān vā kulmāṣān vā bahuśrutaḥ /
Sāṃkhyakārikā
SāṃKār, 1, 18.2 puruṣabahutvaṃ siddhaṃ traiguṇyaviparyayāccaiva //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 18.2, 1.3 na caivaṃ bhavati tasmājjanmamaraṇakaraṇānāṃ pratiniyamāt puruṣabahutvaṃ siddham /
SKBh zu SāṃKār, 18.2, 1.10 triguṇabhāvaviparyayācca puruṣabahutvaṃ siddham /
SKBh zu SāṃKār, 18.2, 1.14 evaṃ traiguṇyaviparyayād bahutvaṃ siddham iti /
SKBh zu SāṃKār, 19.2, 1.4 yo 'yam adhikṛto bahutvaṃ prati /
Tantrākhyāyikā
TAkhy, 1, 126.1 bahumatsyo 'yaṃ hradaḥ //
TAkhy, 1, 407.1 bahumatsyo 'yaṃ hradaḥ //
TAkhy, 1, 497.1 caturako 'pi bahudināni tat piśitam upabhuktavān //
TAkhy, 2, 42.1 asāv āha bahuparuṣākṣarayā girā //
Vaikhānasadharmasūtra
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 4, 1, 6, 1.0 mahattvaparimāṇasamavāyini dravye samavāyikāraṇadravyabahutvād rūpācca śuklāderjñānaṃ bhavati kuta etat yataḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 16, 1.0 tryaṇuke tatkāraṇadvyaṇukagatā bahutvasaṃkhyā mahattvaṃ janayati kāraṇānāmamahattvāt //
VaiSūVṛ zu VaiśSū, 7, 1, 21.1, 1.0 yathā guṇakarmāṇi nirguṇāni kāryasya rūpāder avayavaguṇair ekārthasamavāyābhāvād evaṃ kāraṇabahutvādibhir ekārthasamavāyābhāvād aṇutvamahattvayos tadabhāvaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 22.1, 1.0 kāraṇabahutvādibhir ekārthasamavāyābhāvād aṇutvamahattve yathā aṇutvamahattvaśūnye evaṃ karmaguṇā aṇutvamahattvaśūnyāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 24.1, 1.0 yathā kāraṇabahutvādyekārthasamavāyābhāvād aṇutvamahattvaśūnyā evaṃ dīrghatvahrasvatvaśūnyā ete karmaguṇāḥ //
Viṣṇupurāṇa
ViPur, 1, 14, 9.3 prajāpatiniyuktena bahumānapuraḥsaram //
ViPur, 1, 22, 55.1 tatrāpyāsannadūratvād bahutvasvalpatāmayaḥ /
ViPur, 3, 12, 6.1 vidviṣṭapatitonmattabahuvairādikīṭakaiḥ /
ViPur, 3, 18, 11.2 digvāsasāmayaṃ dharmo dharmo 'yaṃ bahuvāsasām //
ViPur, 4, 2, 40.1 tatra cāntarjale matsyaḥ saṃmado nāmātibahuprajo 'tipramāṇo mīnādhipatir āsīt /
ViPur, 4, 2, 41.1 sa cāpi tatsparśopacīyamānaharṣaprakarṣo bahuprakāraṃ tasya ṛṣeḥ paśyatastairātmajapautradauhitrādibhiḥ sahānudivasaṃ bahuprakāraṃ reme //
ViPur, 4, 2, 41.1 sa cāpi tatsparśopacīyamānaharṣaprakarṣo bahuprakāraṃ tasya ṛṣeḥ paśyatastairātmajapautradauhitrādibhiḥ sahānudivasaṃ bahuprakāraṃ reme //
ViPur, 4, 4, 63.1 nārhasi strīdharmasukhābhijño mayyakṛtārthāyām asmadbhartāraṃ hantum ity evaṃ bahuprakāraṃ tasyāṃ vilapantyāṃ vyāghraḥ paśum ivāraṇye 'bhimataṃ taṃ brāhmaṇam abhakṣayat //
ViPur, 4, 10, 16.1 sa cātipravaṇamatiḥ sabahumānaṃ pitaraṃ praṇamya mahāprasādo 'yam asmākam ity udāram abhidhāya jarāṃ jagrāha //
ViPur, 4, 13, 98.1 taccharīrāmbarādiṣu ca bahuprakāram anvicchann api syamantakamaṇiṃ nāvāpa yadā tadopagamya balabhadram āha //
ViPur, 4, 14, 49.1 bahukālopabhuktabhagavatsakāśāvāptaśarīrapātodbhavapuṇyaphalo bhagavatā rāghavarūpiṇā so 'pi nidhanam upapāditaḥ //
ViPur, 4, 24, 96.1 taruvalkalaparṇacīraprāvaraṇāś cātibahuprajāḥ śītavātātapavarṣasahāś ca bhaviṣyanti //
ViPur, 4, 24, 116.1 bahutvān nāmadheyānāṃ parisaṃkhyā kule kule /
ViPur, 4, 24, 116.2 punaruktabahutvāt tu na mayā parikīrtitā //
ViPur, 5, 1, 41.1 śṛṇoṣyakarṇaḥ paripaśyasi tvam acakṣur eko bahurūparūpaḥ /
ViPur, 5, 1, 55.2 namo namaste 'stu sahasramūrte sahasrabāho bahuvaktrapāda /
ViPur, 5, 10, 5.2 bahvālambimamatvena hṛdayānīva dehinām //
ViPur, 5, 21, 8.1 bahuprakāramatyarthaṃ paścāttāpāturo hariḥ /
ViPur, 5, 24, 9.2 tathaivābhyavadatpremṇā bahumānapuraḥsaram //
ViPur, 5, 30, 28.3 yathāvatpūjayāmāsa bahumānapuraḥsaram //
ViPur, 5, 30, 72.1 patigarvāvalepena bahumānapuraḥsaram /
ViPur, 5, 38, 12.1 pārthaḥ pañcanade deśe bahudhānyasamanvite /
ViPur, 6, 1, 28.1 lolupā hrasvadehāś ca bahvannādanatatparāḥ /
ViPur, 6, 1, 28.2 bahuprajālpabhāgyāś ca bhaviṣyanti kalau striyaḥ //
ViPur, 6, 5, 10.1 sukumāratanur garbhe jantur bahumalāvṛte /
ViPur, 6, 7, 59.1 ekapādaṃ dvipādaṃ ca bahupādam apādakam /
Viṣṇusmṛti
ViSmṛ, 26, 1.1 savarṇāsu bahubhāryāsu vidyamānāsu jyeṣṭhayā saha dharmakāryaṃ kuryāt //
ViSmṛ, 82, 12.1 bahuyājinaḥ //
ViSmṛ, 85, 69.2 nadīṣu bahutoyāsu śītalāsu viśeṣataḥ //
ViSmṛ, 86, 18.2 bhojanaṃ bahusarpiṣkaṃ brāhmaṇāṃścātra bhojayet //
ViSmṛ, 100, 5.2 duḥsvapnanāśaṃ bahupuṇyayuktaṃ śivālayaṃ śāśvatadharmaśāstram //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 4.1, 2.1 tāḥ punar niroddhavyā bahutve sati cittasya //
YSBhā zu YS, 2, 23.1, 24.1 tatra vikalpabahutvam etat sarvapuruṣāṇām guṇānāṃ saṃyoge sādhāraṇaviṣayam //
YSBhā zu YS, 4, 15.1, 1.1 bahucittālambanībhūtam ekaṃ vastu sādhāraṇam /
Yājñavalkyasmṛti
YāSmṛ, 2, 156.2 parabhūmiṃ haran kūpaḥ svalpakṣetro bahūdakaḥ //
Śatakatraya
ŚTr, 1, 70.2 kṣāntyaivākṣeparukṣākṣaramukharamukhān durjanān dūṣayantaḥ santaḥ sāścaryacaryā jagati bahumatāḥ kasya nābhyarcanīyāḥ //
ŚTr, 3, 10.1 nivṛttā bhogecchā puruṣabahumāno 'pi galitaḥ samānāḥ svaryātāḥ sapadi suhṛdo jīvitasamāḥ /
ŚTr, 3, 45.1 ādityasya gatāgatair aharahaḥ saṃkṣīyate jīvitaṃ vyāpārair bahukāryabhāragurubhiḥ kālo 'pi na jñāyate /
ŚTr, 3, 60.1 abhuktāyāṃ yasyāṃ kṣaṇam api na yātaṃ nṛpaśatairdhuvastasyā lābhe ka iva bahumānaḥ kṣitibhṛtām /
ŚTr, 3, 96.1 pāṇiṃ pātrayatāṃ nisargaśucinā bhaikṣeṇa saṃtuṣyatāṃ yatra kvāpi niṣīdatāṃ bahutṛṇaṃ viśvaṃ muhuḥ paśyatām /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 3.2 prayānti mandaṃ bahudhāravarṣiṇo balāhakāḥ śrotramanoharasvanāḥ //
ṚtuS, Caturthaḥ sargaḥ, 19.1 bahuguṇaramaṇīyo yoṣitāṃ cittahārī pariṇatabahuśālivyākulagrāmasīmā /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 25.1 visrambhahā krodhavaśe nṛśaṃse kṣudrā pramādī na bahuśrutāś ca /
Abhidhānacintāmaṇi
AbhCint, 1, 63.1 gandhāmbuvarṣaṃ bahuvarṇapuṣpavṛṣṭiḥ kacaśmaśrunakhāpravṛddhiḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 12.1, 2.0 uttaratra uttarasminnadhyāye upadekṣyate vakṣyate yato'sau bahubhirbhedairviśiṣṭaḥ bahubhedatvena bahuvaktavyatvāt pṛthagadhyāyakaraṇamityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 12.1, 2.0 uttaratra uttarasminnadhyāye upadekṣyate vakṣyate yato'sau bahubhirbhedairviśiṣṭaḥ bahubhedatvena bahuvaktavyatvāt pṛthagadhyāyakaraṇamityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 11.0 samagreṣu guṇeṣu madhye sthiratvāc cirasthāyitvāt śaktyutkarṣavivartanāt utkṛṣṭaśaktitvāt vyavahārāya mukhyatvāt loke śāstre ca mukhyatvena vyavahriyamāṇatvāt bahvagragrahaṇād bahuguṇagaṇanāyāṃ prathamagrahaṇāt //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 11.0 samagreṣu guṇeṣu madhye sthiratvāc cirasthāyitvāt śaktyutkarṣavivartanāt utkṛṣṭaśaktitvāt vyavahārāya mukhyatvāt loke śāstre ca mukhyatvena vyavahriyamāṇatvāt bahvagragrahaṇād bahuguṇagaṇanāyāṃ prathamagrahaṇāt //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 12.0 vipāke'pi sthiratvasya prabhāve'pi śaktyutkarṣasya mṛdukaṭhinādāv api vyavahāramukhyatvasya raseṣv api bahvagragrahaṇasya darśanāt caturṇām upādānam //
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 9.3 vaidyo dadyādbahukaphe kṣāratrikaṭukānvitam /
Bhāgavatapurāṇa
BhāgPur, 2, 9, 2.1 bahurūpa ivābhāti māyayā bahurūpayā /
BhāgPur, 2, 9, 2.1 bahurūpa ivābhāti māyayā bahurūpayā /
BhāgPur, 3, 1, 5.3 praty āha taṃ subahuvit prītātmā śrūyatām iti //
BhāgPur, 3, 3, 26.2 tarpayitvātha viprebhyo gāvo bahuguṇā daduḥ //
BhāgPur, 3, 5, 17.3 puṃsāṃ niḥśreyasārthena tam āha bahumānayan //
BhāgPur, 3, 9, 18.2 tepe tapo bahusavo 'varurutsamānas tasmai namo bhagavate 'dhimakhāya tubhyam //
BhāgPur, 3, 10, 2.1 ye ca me bhagavan pṛṣṭās tvayy arthā bahuvittama /
BhāgPur, 3, 14, 16.1 iti tāṃ vīra mārīcaḥ kṛpaṇāṃ bahubhāṣiṇīm /
BhāgPur, 3, 15, 42.1 atropasṛṣṭam iti cotsmitam indirāyāḥ svānāṃ dhiyā viracitaṃ bahusauṣṭhavāḍhyam /
BhāgPur, 3, 15, 45.1 puṃsāṃ gatiṃ mṛgayatām iha yogamārgair dhyānāspadaṃ bahumataṃ nayanābhirāmam /
BhāgPur, 3, 19, 15.1 vṛkṇe svaśūle bahudhāriṇā hareḥ pratyetya vistīrṇam uro vibhūtimat /
BhāgPur, 3, 20, 47.1 dehena vai bhogavatā śayāno bahucintayā /
BhāgPur, 3, 23, 30.2 virajaṃ kṛtasvastyayanaṃ kanyābhir bahumānitam //
BhāgPur, 3, 23, 32.1 śroṇyor adhyastayā kāñcyā kāñcanyā bahuratnayā /
BhāgPur, 3, 23, 43.2 bahvāścaryaṃ mahāyogī svāśramāya nyavartata //
BhāgPur, 3, 24, 28.1 bahujanmavipakvena samyagyogasamādhinā /
BhāgPur, 3, 27, 25.1 yathā hy apratibuddhasya prasvāpo bahvanarthabhṛt /
BhāgPur, 3, 27, 27.1 yadaivam adhyātmarataḥ kālena bahujanmanā /
BhāgPur, 3, 29, 17.1 mahatāṃ bahumānena dīnānām anukampayā /
BhāgPur, 3, 29, 30.2 teṣāṃ bahupadāḥ śreṣṭhāś catuṣpādas tato dvipāt //
BhāgPur, 3, 29, 34.1 manasaitāni bhūtāni praṇamed bahumānayan /
BhāgPur, 3, 32, 33.1 yathendriyaiḥ pṛthagdvārair artho bahuguṇāśrayaḥ /
BhāgPur, 3, 33, 18.1 gṛhodyānaṃ kusumitai ramyaṃ bahvamaradrumaiḥ /
BhāgPur, 4, 7, 39.1 jagadudbhavasthitilayeṣu daivato bahubhidyamānaguṇayātmamāyayā /
BhāgPur, 4, 12, 14.1 evaṃ bahusavaṃ kālaṃ mahātmāvicalendriyaḥ /
BhāgPur, 4, 17, 3.2 kasmāddadhāra gorūpaṃ dharitrī bahurūpiṇī /
BhāgPur, 10, 1, 52.2 pūjayāmāsa vai śaurirbahumānapuraḥsaram //
BhāgPur, 10, 4, 13.2 bahunāmaniketeṣu bahunāmā babhūva ha //
BhāgPur, 10, 4, 13.2 bahunāmaniketeṣu bahunāmā babhūva ha //
BhāgPur, 11, 3, 7.1 itthaṃ karmagatīr gacchan bahvabhadravahāḥ pumān /
BhāgPur, 11, 7, 22.1 ekadvitricatuṣpādo bahupādas tathāpadaḥ /
BhāgPur, 11, 9, 29.1 labdhvā sudurlabham idaṃ bahusambhavānte mānuṣyam arthadam anityam apīha dhīraḥ /
BhāgPur, 11, 10, 21.2 bahvantarāyakāmatvāt kṛṣivac cāpi niṣphalam //
Bhāratamañjarī
BhāMañj, 1, 23.2 parvāṇyaṣṭādaśa proktaṃ bahuvṛttāntabhūṣitam //
BhāMañj, 1, 337.1 tadvaco bahubhītirme vighnastatsaṃgamādṛte /
BhāMañj, 1, 478.2 bahuputraśca kiṃ tvāndhyaṃ mātṛdoṣādupaiṣyati //
BhāMañj, 1, 862.1 bahuputro 'pi sadṛśaṃ putraṃ droṇavadhepsayā /
BhāMañj, 1, 1117.1 ekapatnīvratā nāryaḥ puruṣā bahuyoṣitaḥ /
BhāMañj, 1, 1148.2 pārthebhyaḥ prāhiṇotkṛṣṇo dhanaṃ bahuhayadvipam //
BhāMañj, 1, 1159.2 rājanbahucchalaṃ rājyaṃ bhujyante kila nāhavaiḥ //
BhāMañj, 1, 1297.1 dhanvinā kṣiprahastena samare bahubāhunā /
BhāMañj, 1, 1326.2 uvāca bahubhugvipraḥ kṣudhito 'lpāśanādaham //
BhāMañj, 1, 1395.2 śvetaketornarapaterbahuvatsarayājinaḥ /
BhāMañj, 5, 261.1 tadā yatsaṃjayo 'bhyetya bahvarthaṃ svalpamuktavān /
BhāMañj, 6, 186.1 atrāntare nṛpaticakrakirīṭakoṭisaṃpātajātabahuśākulavisphuliṅga /
BhāMañj, 7, 489.1 haṃho bahubhujo neyamucitā tava yuddhabhūḥ /
BhāMañj, 7, 531.2 śekharaṃ sarvavīrāṇāṃ vadānyaṃ bahuyājinam //
BhāMañj, 8, 73.2 bahvapatyo 'bhavadrājñā rakṣito nirupadravaḥ //
BhāMañj, 9, 45.2 te muhūrtaṃ yuyudhire prayātā bahutāmiva //
BhāMañj, 11, 35.2 ātmānaṃ viddhi me kṛṣṇaṃ sa me bahumataḥ sadā //
BhāMañj, 11, 40.2 adhiṣṭhitaṃ bahubhaṭairmuktaparyāṇavāhanaiḥ //
BhāMañj, 13, 56.1 avāpya vividhairyajñairyajasva bahudakṣiṇaiḥ /
BhāMañj, 13, 217.1 sa me bahumataḥ śrīmānyoginaṃ cintayāmi tam /
BhāMañj, 13, 523.2 bahuputrāḥ purā matsyā nyavasansalilāśaye //
BhāMañj, 13, 930.1 asaṃniruddhaprasaro niḥsaṅgo bahusaṃgataḥ /
BhāMañj, 13, 1024.1 tau gatvā cakraturyajñaṃ bahudravyaṃ prajāpateḥ /
BhāMañj, 13, 1037.2 na darpādbahubhāṣī syānnendriyāṇāṃ hitaṃ caret //
BhāMañj, 13, 1161.1 saṃsārasāravaicitryaṃ gaṇayanbahubādhakam /
BhāMañj, 13, 1471.2 śaśāsa śiṣyaṃ vipulaṃ bahumāyaṃ śatakratum //
BhāMañj, 13, 1544.2 bahudānārjitāṃllokāndivyānaśrauṣamātmanaḥ //
BhāMañj, 13, 1765.1 rukmiṇīṃ sa rathe kṛtvā babhrāma bahuyojanam /
BhāMañj, 14, 138.2 prāvartatoruratnāḍhyaḥ saṃbhāro bahukautukaḥ //
BhāMañj, 14, 192.2 nūnaṃ bahudraviṇatā mithyaivotsavaḍambaraḥ //
BhāMañj, 14, 194.2 viśuddhasattvadraviṇaḥ kṛśo bahukuṭumbakaḥ //
BhāMañj, 15, 10.2 cakāra tadvadhakathāṃ bahuśabdaṃ ca durmadaḥ //
BhāMañj, 15, 29.1 kilbiṣaṃ yaiḥ kṛtaṃ ghoraṃ purāsmāsu bahucchalam /
BhāMañj, 17, 20.2 so 'bravīdbaladarpo 'bhūdbhīma bahvaśanasya te //
Garuḍapurāṇa
GarPur, 1, 32, 35.1 bahurūpāya tīrthāya triguṇāyāguṇāya ca /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 46, 35.2 agnibhītir bahukanyādhanasaṃmānakopadam //
GarPur, 1, 48, 16.2 bahurūpā tathā madhye indravidyeti pūrvake //
GarPur, 1, 48, 60.2 vṛṣākapiṃ ca mitraṃ bahvacaḥ pūrvato japet //
GarPur, 1, 53, 10.1 stutaḥ prīto bhavati vai bahubhāryā bhavanti ca /
GarPur, 1, 65, 15.1 udvṛṃtābhyāṃ ca bahvāyū rūkṣairmaṇibhirīśvaraḥ /
GarPur, 1, 65, 25.1 matsyodarā bahudhanā nābhibhiḥ sukhinaḥ smṛtāḥ /
GarPur, 1, 65, 53.2 niḥsvāśca bahurekhāḥ syur nirdravyāścibukaiḥ kṛśaiḥ //
GarPur, 1, 65, 84.2 bahumūlaiśca viṣamaiḥ sthūlāgraiḥ kapilaistathā //
GarPur, 1, 65, 111.1 svalpāyuṣo bahucchinnā dīrghācchinnā mahāyuṣam /
GarPur, 1, 67, 7.1 dehamadhye sthitā nāḍyo bahurūpāḥ suvistarāḥ /
GarPur, 1, 75, 5.1 evaṃvidhaṃ bahuguṇaṃ maṇimāvahanti karketanaṃ śubhālaṅkṛtaye narā ye /
GarPur, 1, 75, 5.2 te pūjitā bahudhanā bahubāndhavāśca nityojjvalāḥ pramuditā apite bhavanti //
GarPur, 1, 75, 5.2 te pūjitā bahudhanā bahubāndhavāśca nityojjvalāḥ pramuditā apite bhavanti //
GarPur, 1, 76, 6.1 pitṛtarpaṇe pitṝṇāṃ tṛptirbahuvārṣikī bhavati /
GarPur, 1, 77, 3.2 maṅgalyayuktā bahubhakticitrā vṛddhipradāste pulakā bhavanti //
GarPur, 1, 109, 6.1 arthena kiṃ kṛpaṇahastagatena kena jñānena kiṃ bahuśaṭhāgrahasaṃkulena /
GarPur, 1, 113, 34.2 kūpasthamiva pānīyaṃ bhavatyeva bahūdakam //
GarPur, 1, 114, 12.2 paṇe nyastaḥ kāyo viṭajanakhurairdāritagalo bahūtkaṇṭhavṛtirjagati gaṇikrāyā bahumataḥ //
GarPur, 1, 114, 12.2 paṇe nyastaḥ kāyo viṭajanakhurairdāritagalo bahūtkaṇṭhavṛtirjagati gaṇikrāyā bahumataḥ //
GarPur, 1, 114, 35.1 kucelina dantamalopadhāriṇaṃ bahvāśinaṃ niṣṭhuravākyabhāṣiṇam /
GarPur, 1, 114, 53.1 pūrvaṃ paścāccarantyārye sadaiva bahusampadaḥ /
GarPur, 1, 115, 62.1 anāyake na vastavyaṃ na caiva bahunāyake /
GarPur, 1, 125, 3.3 bahuvākyavirodhena sandeho jāyate yadā //
GarPur, 1, 147, 7.2 svaccham uṣṇagurutvaṃ ca gātrāṇāṃ bahumūtratā /
GarPur, 1, 147, 40.2 jvaropadravatīkṣṇatvaṃ mandāgnir bahumūtratā //
GarPur, 1, 148, 9.2 bahvauṣadhāni pittasya vireko hi varauṣadham //
GarPur, 1, 149, 17.2 akasmāduṣṇaśītecchā bahvāśitvaṃ balakṣayaḥ //
GarPur, 1, 152, 1.3 anekarogānugato bahurogapurogamaḥ //
GarPur, 1, 155, 7.1 eko 'yaṃ bahumārgāyāḥ durgarter darśakaḥ param /
GarPur, 1, 156, 29.1 gudāṅkurā bahvanilāḥ śuṣkāś cimacimānvitāḥ /
GarPur, 1, 159, 20.2 acchaṃ bahusitaṃ śītaṃ nirgandhamudakopamam //
GarPur, 1, 159, 33.1 putriṇī ca vidārī ca duḥsahā bahumedasaḥ /
GarPur, 1, 164, 19.1 ṛṣyajihvākṛtiproktaṃ ṛṣyajihvaṃ bahukrimi /
GarPur, 1, 164, 24.2 sthūlamūlaṃ sadāhārti raktasrāvaṃ bahuvraṇam //
GarPur, 1, 165, 3.1 bahupādāśca sūkṣmāśca yūkā likṣāśca nāmataḥ /
GarPur, 1, 167, 30.1 vāyorāvaraṇaṃ vāto bahubhedaṃ pracakṣate /
GarPur, 1, 168, 26.1 bahūdakanago 'nūpaḥ kaphamārutakopavān /
GarPur, 1, 168, 33.2 bahuvākyarataḥ svapne vātaprakṛtiko naraḥ //
GarPur, 1, 169, 5.2 māṣo bahubalo vṛṣyaḥ pittaśleṣmaharo guruḥ //
Gītagovinda
GītGov, 1, 31.1 vasante vāsantīkusumasukumāraiḥ avayavaiḥ bhramantīm kāntāre bahuvihitakṛṣṇānusaraṇām /
GītGov, 7, 11.2 harivirahadahanavahanena bahudūṣaṇam //
GītGov, 7, 54.1 na āyātaḥ sakhi nirdayaḥ yadi śaṭhaḥ tvam dūti kim dūyase svacchandam bahuvallabhaḥ saḥ ramate kim tatra te dūṣaṇam /
GītGov, 9, 14.1 hariḥ upayātu vadatu bahumadhuram /
GītGov, 11, 34.1 vitatabahuvallinavapallavaghane /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 5.1 kṛtvā tasmin bahumatim asau bhūyasīm āñjaneyād gāḍhonmādaḥ praṇayapadavīṃ prāpa vārtānabhijñe /
Hitopadeśa
Hitop, 0, 47.1 tad eteṣām asmatputrāṇāṃ nītiśāstropadeśāya bhavantaḥ pramāṇam ity uktvā tasya viṣṇuśarmaṇo bahumānapuraḥsaraṃ putrān samarpitavān //
Hitop, 1, 169.2 vināpy arthair dhīraḥ spṛśati bahumānonnatipadaṃ samāyukto 'py arthaiḥ paribhavapadaṃ yāti kṛpaṇaḥ /
Hitop, 2, 91.2 kamaṇḍalūpamo 'mātyas tanutyāgī bahugrahaḥ /
Hitop, 2, 123.5 tataḥ sarvaiḥ paśubhir militvā sa siṃho vijñaptaḥ mṛgendra kimartham ekadā bahupaśughātaḥ kriyate /
Hitop, 4, 39.1 adeśastho bahuripur yuktaḥ kālena yaś ca na /
Hitop, 4, 52.1 bahuśatrus tu saṃtrastaḥ śyenamadhye kapotavat /
Hitop, 4, 112.6 kintv idānīṃ bahuprapañcavacanaṃ niṣprayojanam /
Hitop, 4, 141.5 tatra citravarṇena rājñā sarvajño gṛdhravacanād bahumānadānapuraḥsaraṃ sambhāṣitas tathāvidhaṃ sandhiṃ svīkṛtya rājahaṃsasamīpaṃ prasthāpitaḥ /
Kathāsaritsāgara
KSS, 1, 4, 91.2 tasyāṃ ca sahajasnehabahumānāvagacchatām //
KSS, 1, 4, 106.2 nandasya tanayo bālo rājyaṃ ca bahuśatrumat //
KSS, 2, 2, 117.2 muṣitāḥ smo nipatyādya bahvaśvārohasenayā //
KSS, 2, 4, 194.1 tataś ca tatra priyayā samaṃ tadā samṛddhakoṣo bahuratnasaṃcayaiḥ /
KSS, 2, 5, 112.1 evaṃvidhā hi macchiṣyā bahuprajñānaśālinī /
KSS, 3, 1, 55.1 bahudoṣo hi viraho rājño vāsavadattayā /
KSS, 3, 1, 84.2 astīha bahuratnāḍhyā mathureti mahāpurī //
KSS, 3, 2, 26.2 padmāvatī svabhavanaṃ viveśa bahukautukam //
KSS, 3, 4, 21.2 kimanyathā bhajetāṃ tau bahumānamumāśriyau //
KSS, 3, 4, 65.2 rājā puruṣakāraikabahumānādabhāṣata //
KSS, 3, 4, 136.2 na tu viplutasarvārthaṃ vibhinnabahunāyakam //
KSS, 3, 4, 214.2 sasnehabahumānena svāgatenābhyanandyata //
KSS, 3, 5, 3.2 astv etad bahuvighnās tu sadā kalyāṇasiddhayaḥ //
KSS, 3, 5, 65.1 pūrayan bahunādābhir vāhinībhir bhuvas talam /
KSS, 3, 6, 47.2 rājapriya iti prītiṃ bahumānām avāpa saḥ //
KSS, 3, 6, 228.2 saṃbhāvya bhāvi bahudhānyaphalaṃ jano 'pi tasyāṃ puri pratigṛhaṃ vihitotsavo 'bhūt //
KSS, 4, 1, 57.2 rājye 'sya bahudāyāde yena nāpad bhaviṣyati //
KSS, 4, 1, 60.2 agalad bahumāno 'sya yathā svapitṛvaibhave //
KSS, 4, 1, 131.2 kṛtas tayaiva devyā ca vitīrṇabahusaṃpadā //
KSS, 4, 2, 97.2 matpitre sa bahusvarṇalakṣamūlyaṃ nyavedayat //
KSS, 4, 3, 7.3 pañcabhistanayair yuktā bahubandhujanāvṛtā //
KSS, 5, 1, 91.2 nagarīm eka evāgre bahumāyāvicakṣaṇaḥ //
KSS, 5, 2, 60.1 kiṃtu dṛṣṭā bahudvīpadṛśvanāpi na sā mayā /
Kṛṣiparāśara
KṛṣiPar, 1, 25.2 puṣkare duṣkaraṃ vāri droṇe bahujalā mahī //
KṛṣiPar, 1, 46.2 śeṣe nīcairna vātyarthaṃ kṣmāmadhye bahuvarṣiṇī //
KṛṣiPar, 1, 53.1 sūryodaye viplavato jagatāṃ vipattirmadhyaṃ gate dinakare bahuśasyahāniḥ /
KṛṣiPar, 1, 57.4 tadā saṃvatsaro dhanyo bahuśasyaphalapradaḥ //
KṛṣiPar, 1, 125.2 bahuvighnakarī ṣaṣṭhī kuhūḥ karṣakanāśinī //
KṛṣiPar, 1, 143.2 pañcasaṃkhyā tu yā rekhā bahuśasyapradāyinī //
KṛṣiPar, 1, 179.1 vasundhare mahābhāge bahuśasyaphalaprade /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 138.1 bahvāgamavirodheṣu brāhmaṇeṣu vivādiṣu /
Maṇimāhātmya
MaṇiMāh, 1, 33.3 guṇānām ākaraḥ so hi bahurogān nihanti ca //
Mukundamālā
MukMā, 1, 6.2 etatprārthyaṃ mama bahumataṃ janmajanmāntare 'pi tvatpādāmbhoruhayugagatā niścalā bhaktirastu //
Mātṛkābhedatantra
MBhT, 1, 9.1 ānīya bahuyatnena sambalaṃ toladvayam /
MBhT, 1, 14.2 ānīya bahuyatnena śuddhaṃ tāmraṃ manoharam //
MBhT, 5, 11.2 pūjayed bahuyatnena ṣoḍaśenopacārataḥ //
MBhT, 5, 19.2 puṣpayuktena sūtreṇa badhnīyād bahuyatnataḥ //
MBhT, 5, 20.2 lepayed bahuyatnena raudre śuṣkaṃ ca kārayet //
MBhT, 5, 22.2 vallīrasena taddravyaṃ śodhayed bahuyatnataḥ //
MBhT, 5, 34.1 samakrośaṃ vahnimadhye sthāpayed bahuyatnataḥ /
MBhT, 7, 4.3 pūrvoktadhyānam uccārya pūjayed bahuyatnataḥ //
MBhT, 7, 56.1 pañcākṣaraṃ pañcavaktraṃ pūjayed bahuyatnataḥ /
MBhT, 8, 17.2 pūjayed bahuyatnena bilvapattreṇa pārvati //
MBhT, 9, 14.2 paṭṭavastreṇa yugmena saṃveṣṭya bahuyatnataḥ //
MBhT, 9, 18.2 pāradaṃ tolakaṃ mānaṃ bhakṣayed bahuyatnataḥ //
MBhT, 9, 22.2 tanmadhye sthāpayed vatsaṃ saṃdahed bahuyatnataḥ //
MBhT, 9, 23.2 kuṇḍe suśītale jāta utthāpya bahuyatnataḥ //
MBhT, 9, 26.2 saṃdahed bahuyatnena mandamandena vahninā //
MBhT, 11, 4.1 prakuryād bahuyatnena vastreṇa veṣṭanaṃ caret /
MBhT, 11, 8.1 pūjayed bahuyatnena tato homādikaṃ caret /
MBhT, 11, 34.2 pradadyād bahuyatnena brāhmaṇe vedapārage //
MBhT, 12, 51.2 bahujāpāt tathā homāt kāyakleśādivistarāt /
MBhT, 13, 14.2 evaṃ mālāṃ vinirmāya gopayed bahuyatnataḥ //
MBhT, 13, 16.1 kampane siddhihāniḥ syād dhūnanaṃ bahuduḥkhadam /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 27.2 kāmadatvāt kāmiketi pragītaṃ bahuvistaram //
MṛgT, Vidyāpāda, 7, 10.1 tadekaṃ bahusaṃkhyaṃ tu tādṛg utpattimad yataḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 11.3 kāmadatvāt kāmiketi pragītaṃ bahuvistaram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 6.1 nānaikāntikam arkendubimbayoḥ svaprabhābhāsvarayor uccataratvena sakaladeśopalakṣyasthānamātrasthayor bahujanopalambhayogyadeśāvasthānam eva sāṃnidhyaṃ bhavatāṃ pratibhāti na vāstavam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 4.0 tatrāditaḥ parameśvarād avabodharūpam eva tāvat kathaṃ prāptaṃ kathaṃ ca śabdarūpatām etya bahubhedabhinnaṃ sampannam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 27.2, 1.0 parameśvarāt proktena krameṇa prasṛtam etaj jñānaṃ śāstraṃ skandasya devyās tad anyeṣāṃ ca pṛthak pṛthak śrotṝṇāṃ bahutvād bahubhedatvena vistaram abhimatakāmadatvāt kāmikatvenopadeṣṭṛbhir mantrāṇāṃ mantreśvarāṇāṃ ceśvarair mantramaheśvarair anantādibhir upadiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 8.0 āsāṃ ca yathā bahubhedatvaṃ tathāgre vakṣyāmaḥ //
Narmamālā
KṣNarm, 1, 23.1 sevākāle bahumukhairlubdhakairbahubāhubhiḥ /
KṣNarm, 1, 23.1 sevākāle bahumukhairlubdhakairbahubāhubhiḥ /
KṣNarm, 1, 23.2 vañcane bahumāyaiśca bahurūpaiḥ surāribhiḥ //
KṣNarm, 1, 23.2 vañcane bahumāyaiśca bahurūpaiḥ surāribhiḥ //
KṣNarm, 1, 71.1 athāyayau cirāvāptabahuharṣaskhaladgatiḥ /
KṣNarm, 1, 72.1 bahucchidraśiraḥśāṭalaḍatparyantatūstakaḥ /
KṣNarm, 1, 106.2 bahudāsamabhūdgehaṃ sindūrodaramandiram //
KṣNarm, 2, 63.1 dinānte bahubhaktāśī lohitāsavadurmadaḥ /
KṣNarm, 2, 76.1 guhyāṅgasparśakṛtstrīṇāṃ bahvāśī jīvitāpahaḥ /
KṣNarm, 3, 71.1 sa eṣa bahunikṣepasaṃbhakṣaṇakṛtakṣaṇaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 25.3, 4.0 vātādikṛtyaṃ śukraśoṇitadoṣānvayā iti ityeṣāṃ tāruṇyaṃ icchanti tu ityāhuḥ vyañjanaiḥ pañcāśataḥ kāścit visratādayaḥ yāti tejobhūto rasenaiva agnīṣomīyo etena tathā yathāsvaṃ kathaṃ bhayaṃ kaphānilayor ātmano ārtavabāhulyāt vāyur samantato bruvanti dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā ityeṣāṃ ityāhuḥ rasenaiva tejobhūto visratādayaḥ kaphānilayor ārtavabāhulyāt dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā visratādayaḥ śukraśoṇitadoṣānvayā naiva jijñāsitam iti bahukālaṃ grahaṇamakṛtvā paṭhanti //
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 āśu śiro'bhitāpādīn mado athāpyanyatheti janmabalapravṛttā iti anyanibandhakārairbahūktaṃ ṣaṭsu kāśirājānām ato tasya kecidanyathā tanu sa idānīṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ piṇḍo āśrame tathā parasparānupraveśaś tasya śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ kāśirājānām kecidanyathā snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ parasparānupraveśaś śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ athāpyanyatheti anyanibandhakārairbahūktaṃ devagogurusiddhānāṃ anyanibandhakārairbahūktaṃ avilambitaṃ śirasyatihṛtaṃ viṣamadyajo ko'rthaḥ iti śrīḍalhaṇaviracitāyāṃ tacca anekatvād kāyacikitsāsu yuṣmacchalyatantropadeśakāmitādanantaram //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 2.0 bahugranthapāṭhe śaktirahitān mandaprajñān prati saṅkṣepeṇābhihite sati samarthānām uttamaprajñānāṃ buddhisthatvāt tān prati vistareṇa kathayitum ucitatvāt //
Rasahṛdayatantra
RHT, 3, 27.1 itthamanekadoṣairbahuśramairgaganacāraṇaṃ matvā /
RHT, 4, 12.1 bahugambhīraṃ dhmāto varṣati meghaḥ suvarṇadhārābhiḥ /
RHT, 19, 80.1 tasmāt kirātanṛpater bahumānam avāpya rasakarmanirataḥ /
Rasamañjarī
RMañj, 6, 241.1 balino bahudoṣasya vayaḥsthasya śarīriṇaḥ /
Rasaprakāśasudhākara
RPSudh, 2, 53.1 milatyeva na saṃdehaḥ kimanyair bahubhāṣitaiḥ /
RPSudh, 6, 3.1 dalākhyaṃ tālakaṃ tacca bahusatvaṃ rasāyanam /
Rasaratnasamuccaya
RRS, 3, 41.3 durjayā bahukālīnā pāmā kaṇḍuḥ suniścitam //
RRS, 3, 71.2 tat pattratālakaṃ proktaṃ bahupattraṃ rasāyanam //
RRS, 3, 117.0 rase rasāyanaṃ śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam //
RRS, 3, 153.2 evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //
RRS, 5, 126.2 bahuvāraṃ vinikṣiptaṃ mriyate nātra saṃśayaḥ //
RRS, 12, 11.1 kāsaśvāsau mukhe jāḍyaṃ mādhuryaṃ bahunidratā /
RRS, 13, 23.2 śītoṣṇecchur akāraṇena bahubhuk snigdhaprasannānanaḥ pārśvārtyalpabalakṣayākṛtir api prādurbhavatyanyathā //
RRS, 16, 128.0 kṣipraṃ kṣutparibodhinī khalu matā sarvāmayadhvaṃsinī śleṣmavyādhividhūnanī kasanahṛcchvāsāpahā śūlanut kṣudvaiṣamyaharā ca gulmaśamanī mūlārtimūlaṃkaṣā śophavyādhiharātra kiṃ bahugirā sarvāmayotsādinī //
RRS, 17, 17.1 śoṣastāpo'ṅgakārśyaṃ ca bahumūtratvam eva ca /
Rasaratnākara
RRĀ, Ras.kh., 6, 89.1 ityetaduktaṃ bahuvīryavardhanaṃ rātrau sadā kṣīrasitāsamanvitam /
RRĀ, V.kh., 8, 1.2 takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet //
Rasendracintāmaṇi
RCint, 1, 4.1 aśrauṣaṃ bahuviduṣāṃ mukhād apaśyaṃ śāstreṣu sthitam akṛtaṃ na tallikhāmi /
RCint, 1, 8.1 saṃskārāḥ śivajanuṣo bahuprakārās tulyā ye laghubahulaprayāsaṃsādhyāḥ /
RCint, 4, 37.2 pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam //
RCint, 4, 38.1 nijarasabahuparibhāvitasuradālīcūrṇavāpena /
RCint, 8, 104.2 subahuprayogadoṣād ūrdhvaṃ ca palatrayodaśakāt //
Rasendracūḍāmaṇi
RCūM, 11, 30.2 durjayā bahukālīnā pāmā kaṇḍūḥ suniścitam //
RCūM, 11, 33.1 tatpatratālakaṃ proktaṃ bahupatraṃ rasāyanam /
RCūM, 11, 73.1 rase rasāyane śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam /
RCūM, 15, 45.2 tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām //
RCūM, 15, 66.2 tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 235.2, 3.0 vyoṣarājir uttamā bahukāryakārī //
Rasārṇava
RArṇ, 2, 15.2 bahvāśinī ca duścittā koṭarākṣī ca nirdayā /
RArṇ, 6, 106.1 sthūlā bahusthūlapuṭaiḥ naśyanti phalakādayaḥ /
RArṇ, 7, 52.2 sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //
RArṇ, 11, 137.1 bahuratneṣu jīrṇeṣu bhṛṅgarāgeṣu suvrate /
RArṇ, 12, 344.2 bahuvarṣasahasrāṇi nirvalīpalito bhavet //
Ratnadīpikā
Ratnadīpikā, 1, 50.1 śarīrakāntijanakā bhogadā bahuyoṣitaḥ /
Rājanighaṇṭu
RājNigh, Gr., 11.1 ekaḥ ko 'pi sacetasāṃ yadi mude kalpeta jalpe guṇas tatrānye 'pi vinārthanāṃ bahumatiṃ santaḥ svayaṃ tanvate /
RājNigh, 2, 2.1 tac coktakṛtsnanijalakṣaṇadhāribhūrichāyāvṛtāntaravahad bahuvārimukhyam /
RājNigh, 2, 12.1 śyāmasthalāḍhyaṃ bahuśasyabhūtidaṃ lasattṛṇair babbulavṛkṣavṛddhidam /
RājNigh, Guḍ, 147.2 sulalitapadasargaṃ varganāmnā ca vaidyaḥ sadasi bahuvilāsaṃ vyāsavad vyātanotu //
RājNigh, Pipp., 147.2 sāmānyena mateyam ekādaśasaṃjñā bahujñadhiyā //
RājNigh, Mūl., 60.2 kaphahṛd dīpanaś caiva bahunidrākaras tathā //
RājNigh, Mūl., 204.1 mūtrāvarodhaśamanaṃ bahumūtrakāri kṛcchrāśmarīpraśamanaṃ vinihanti pittam /
RājNigh, Mūl., 204.2 vāntiśramaghnabahudāhanivāri rucyaṃ śleṣmāpahaṃ laghu ca karkaṭikāphalaṃ syāt //
RājNigh, Mūl., 206.2 bhramapittavidāhārtivāntihṛd bahumūtradam //
RājNigh, Śālm., 135.2 snigdho dhenupriyo dogdhā madhuro bahuvīryakaḥ //
RājNigh, Prabh, 10.2 balāsabhid bahuviṣapittadoṣajid viśeṣato hṛdayavidāhaśāntikṛt //
RājNigh, Āmr, 58.2 śiśirā ca jantukarī bahuvīryavivardhanaṃ tanute //
RājNigh, Āmr, 88.2 mūrchābhramaśramaviśoṣavināśakāri snigdhaṃ ca rucyam uditaṃ bahuvīryadāyi //
RājNigh, Āmr, 201.2 āmāsradoṣamalarodhabahuvraṇārtivisphoṭaśāntikaraṇaḥ kaphakārakaś ca //
RājNigh, 13, 13.1 tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam /
RājNigh, 13, 165.2 avyaṅgaṃ bahuraṅgaṃ śṛṅgāri marakataṃ śubhaṃ bibhṛyāt //
RājNigh, 13, 214.1 nirgāram asitamasṛṇaṃ nīlaṃ guru nirmalaṃ bahuchāyam /
RājNigh, 13, 218.2 yāś ceha santi khalu saṃskṛtayas tadetan nātrābhyadhāyi bahuvistarabhītibhāgbhiḥ //
RājNigh, Pānīyādivarga, 90.2 tridoṣahārī śamavīryadaśca subalyadāyī bahuvīryadāyī //
RājNigh, Kṣīrādivarga, 77.2 vahnervṛddhikaraṃ vipākamadhuraṃ vṛṣyaṃ vapuḥsthairyadaṃ gavyaṃ havyatamaṃ ghṛtaṃ bahuguṇaṃ bhogyaṃ bhavedbhāgyataḥ //
RājNigh, Śālyādivarga, 70.2 aśūkamuṇḍas tu yavo balaprado vṛṣyaśca nṝṇāṃ bahuvīryapuṣṭidaḥ //
RājNigh, Śālyādivarga, 81.1 māṣaḥ snigdho bahumalakaraḥ śoṣaṇaḥ śleṣmakārī vīryeṇoṣṇo jhaṭiti kurute raktapittaprakopam /
RājNigh, Śālyādivarga, 165.1 yenācāracaṇena mugdhamadhuraśrīśālinā sanmahāmānārhā bahudhānyasampaducitā saṃnīyate saṃtatam /
RājNigh, Māṃsādivarga, 27.2 bahupuṣṭipradaṃ caiva durjaraṃ mandavahnidam //
RājNigh, Māṃsādivarga, 30.2 rucyaṃ tu vanyajaṃ śaityaṃ bahuvīryabalapradam //
RājNigh, Rogādivarga, 68.3 vilepī bahubhaktā syādyavāgūr viraladravā //
RājNigh, Rogādivarga, 88.2 eṣo'pi datte bahusevitaścet kṣayāvaho vīryabalakṣayaṃ ca //
RājNigh, Sattvādivarga, 11.1 sattvāḍhyaḥ śucirāstikaḥ sthiramatiḥ puṣṭāṅgako dhārmikaḥ kāntaḥ so 'pi bahuprajaḥ sumadhurakṣīrādibhojyapriyaḥ /
RājNigh, Sattvādivarga, 13.1 nidrālurbahubhāṣakaḥ sukuṭilaḥ krūrāśayo nāstikaḥ prāyaḥ paryuṣitātiśītavirasāhāraikaniṣṭho 'lasaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 12.1, 1.0 bahuvaktavyatvād uttaratra anantare 'dhyāye rasān bhedaiḥ triṣaṣṭisaṃkhyāvacchinnaiḥ upadekṣyate tantrakṛt //
SarvSund zu AHS, Sū., 9, 15.2, 14.0 tathā bahvagragrahaṇāt bahugrahaṇād agragrahaṇāc ca bahavo dravyarasādayo gurvādibhirgṛhītā bhavanti //
SarvSund zu AHS, Sū., 9, 15.2, 14.0 tathā bahvagragrahaṇāt bahugrahaṇād agragrahaṇāc ca bahavo dravyarasādayo gurvādibhirgṛhītā bhavanti //
SarvSund zu AHS, Sū., 9, 16.2, 5.0 vyavahārāya yathā gurvāder mukhyatvaṃ yathā ca bahvagragrahaṇaṃ tathā prāg darśitam //
SarvSund zu AHS, Sū., 16, 16.2, 2.0 tasya yathoktasya hetorabhāvād avidyamānatvāt yo'cchapeyasnehaḥ kevala eva na saṃyuktaḥ nāsau vicāraṇā kevalopayogitvād bahūpayogitvāccetyarthaḥ //
SarvSund zu AHS, Utt., 39, 13.2, 4.0 tathā hi madhyabahuvarcaskasya pañcarātreṇa saptarātreṇa vā malaḥ śudhyati alpamalasya trirātreṇaiva iti trividhaṃ parijñānaṃ yuktam //
SarvSund zu AHS, Utt., 39, 53.2, 7.0 jīrṇe cāsmin bheṣaje bahughṛtaṃ bhojanaṃ samākṣikaṃ yojayet //
Skandapurāṇa
SkPur, 13, 99.1 bahukusumarajobhirutkarāṅgā himakaṇasaṅgasuśītalāḥ samīrāḥ /
SkPur, 25, 39.2 evamuktastadā sarvānpraṇamya bahumānataḥ /
Smaradīpikā
Smaradīpikā, 1, 23.1 vyasanakṛpaṇabuddhiḥ strīvaśaḥ strīvilāso bahuguṇabahutejāḥ dīrghanetro 'bhimānī //
Smaradīpikā, 1, 23.1 vyasanakṛpaṇabuddhiḥ strīvaśaḥ strīvilāso bahuguṇabahutejāḥ dīrghanetro 'bhimānī //
Smaradīpikā, 1, 43.2 kharvā ca kharvanāsā ca bahulomā ca kāmukī //
Smaradīpikā, 1, 50.2 śaṅkhinī bahubhogā ca gajabhogā ca hastinī //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 9.0 tadetadeva parīkṣaṇārhaṃ paramopādeyatvād etadeva ca parīkṣituṃ śakyamuktayuktyā sukhopāyatvāt ata evādareṇābhilaṣitaviṣayopabhogānirodhātmanā bahumānena //
Tantrasāra
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 8, 13.0 evaṃ kalpite 'smin kāryatve śāstreṣu tattvānāṃ kāryakāraṇabhāvaṃ prati yat bahuprakāratvaṃ tad api saṃgataṃ gomayāt kīṭāt yogīcchāto mantrād auṣadhāt vṛścikodayavat //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
Tantrāloka
TĀ, 1, 62.2 tato 'sya bahurūpatvamuktaṃ dīkṣottarādike //
TĀ, 1, 68.2 bahuśaktitvam apyasya tacchaktyaivāviyuktatā //
TĀ, 1, 78.1 bahuśaktitvamasyoktaṃ śivasya yadato mahān /
TĀ, 1, 79.2 turyamityapi devasya bahuśaktitvajṛmbhitam //
TĀ, 1, 220.1 uccāraśabdenātroktā bahvantena tadādayaḥ /
TĀ, 1, 282.2 liṅgārcā bahubhitparvapavitrādi nimittajam //
TĀ, 3, 265.1 evaṃ kṛtyakriyāveśān nāmopāsābahutvataḥ /
TĀ, 4, 225.2 bahurūpādikā mantrāḥ pāvanātteṣu śuddhatā //
TĀ, 7, 58.2 bahvakṣarastu yo mantro vidyā vā cakrameva vā //
TĀ, 8, 436.1 anye 'pi bahuvikalpāḥ svadhiyācāryaiḥ samabhyūhyāḥ /
TĀ, 16, 202.1 nāyāti vighnajālaṃ kriyābahutvaṃ mumukṣostat /
TĀ, 17, 5.2 naraśaktiśivākhyasya trayasya bahubhedatām //
TĀ, 26, 2.1 dīkṣā bahuprakāreyaṃ śrāddhāntā yā prakīrtitā /
TĀ, 26, 14.1 ācāryasya ca dīkṣeyaṃ bahubhedā vivecitā /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 19.2 prāṇamantreṇa deveśi samīraṃ bahuyatnataḥ //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 4.2 nāsikāyāṃ mukhe caiva samīraṃ bahuyatnataḥ //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 38.1 mudrācatuṣṭayaṃ devi darśayed bahuyatnataḥ /
ToḍalT, Caturthaḥ paṭalaḥ, 19.1 bahucāmaraghaṇṭādidevakanyāsuśobhitam /
ToḍalT, Navamaḥ paṭalaḥ, 44.1 yajettāṃ bahuyatnena gṛhamadhye dinatrayam /
Vetālapañcaviṃśatikā
VetPV, Intro, 24.1 tato rājñā ratnasamūhaṃ dṛṣṭvā bhaṇitam bho digambara etāni sarvāṇi ratnāni bahumūlyāni kimartham ānītāni aham ekasyāpi ratnasya maulyaṃ dātum asamarthaḥ tvam ataḥ paraṃ kim abhilaṣasi tat kathaya //
VetPV, Intro, 51.1 bahuchalaṃ dyūtam iva strīcittam iva dāruṇam /
VetPV, Intro, 54.2 bahuchidraghanāśliṣṭaṃ pretarāśinirantaram //
Ānandakanda
ĀK, 1, 4, 389.1 kṣīyante tasya pāpāni bahujanmārjitāni ca /
ĀK, 1, 5, 45.1 bahuratneṣu jīrṇeṣu bhṛṅgarājeṣu suvrate /
ĀK, 1, 6, 95.2 bahujalpo jalakrīḍā duḥkham atyantacintanam //
ĀK, 1, 7, 93.2 atyuttamaṃ bahumukhaṃ catuḥpañcāsyamuttamam //
ĀK, 1, 13, 32.1 māsadvayaprayogeṇa bahukāntiṃ prayacchati /
ĀK, 1, 15, 267.2 bahupratānā svarṇābhā phalabījā śubhapradā //
ĀK, 1, 15, 317.2 bālairvṛddhaiśca rugṇaiśca ṣaṇḍhaiśca bahuyoṣitaiḥ //
ĀK, 1, 17, 53.1 bahubhāṣyātapachāyāsamacintādhvaroṣaṇam /
ĀK, 1, 19, 90.1 bahupādapasacchāyāvāritoṣṇāśudīdhitau /
ĀK, 2, 1, 50.1 tatpattratālakaṃ proktaṃ bahupatraṃ rasāyanam /
ĀK, 2, 1, 197.1 capalā bahubhedā ca sarvalohasvarūpataḥ /
Āryāsaptaśatī
Āsapt, 1, 22.1 deve'rpitavaraṇasraji bahumāye vahati kaiṭabhīrūpam /
Āsapt, 1, 32.2 rohati kulyā gaṅgāpūre kiṃ bahurase vahati //
Āsapt, 1, 41.2 rasam api tu na pratīcchati bahudoṣaḥ saṃnipātīva //
Āsapt, 2, 95.1 ābhaṅgurāgrabahuguṇadīrghāsvādapradā priyādṛṣṭiḥ /
Āsapt, 2, 141.2 ko veda goṣṭham etadgośāntau vihitabahumānam //
Āsapt, 2, 157.2 bahudāyair api samprati pāśakasārīva nāyāti //
Āsapt, 2, 241.1 tava sutanu sānumatyā bahudhātujanitanitambarāgāyāḥ /
Āsapt, 2, 355.2 bahudhavalajaghanarekhaṃ vapur na puruṣāyitaṃ sahate //
Āsapt, 2, 379.1 pūrvādhiko gṛhiṇyāṃ bahumānaḥ premanarmaviśvāsaḥ /
Āsapt, 2, 395.1 bahuyoṣiti lākṣāruṇaśirasi vayasyena dayita upahasite /
Āsapt, 2, 399.1 bāṇaṃ harir iva kurute sujano bahudoṣam apy adoṣam iva /
Āsapt, 2, 400.1 bauddhasyeva kṣaṇiko yadyapi bahuvallabhasya tava bhāvaḥ /
Āsapt, 2, 437.1 medinyāṃ tava nipatati na padaṃ bahuvallabheti garveṇa /
Āsapt, 2, 570.1 sarale na veda bhavatī bahubhaṅgā bahurasā bahuvivartā /
Āsapt, 2, 570.1 sarale na veda bhavatī bahubhaṅgā bahurasā bahuvivartā /
Āsapt, 2, 570.1 sarale na veda bhavatī bahubhaṅgā bahurasā bahuvivartā /
Āsapt, 2, 580.2 bhramitā bahumantravidā bhavatā kāśmīramāleva //
Āsapt, 2, 599.1 sā bahulakṣaṇabhāvā strīmātraṃ veti kitava tava tulyam /
Āsapt, 2, 608.2 te śailāḥ sthitimanto hanta laghimnaiva bahumānaḥ //
Āsapt, 2, 615.1 sā vicchāyā niśi niśi sutanur bahutuhinaśītale talpe /
Āsapt, 2, 638.2 bahuyācñācaraṇagrahasādhyā roṣeṇa jāteyam //
Āsapt, 2, 643.1 sakhi mama karañjatailaṃ bahusaṃdeśaṃ praheṣyasīty uditā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 15.1, 2.0 bahvṛṣīṇām atra kīrtanaṃ granthādau pāpakṣayahetutvena tathāyurvedasyaivaṃvidhamahāpuruṣasevitatvena sevyatvopadarśanārthaṃ ceti //
ĀVDīp zu Ca, Sū., 1, 23.2, 10.0 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā //
ĀVDīp zu Ca, Sū., 12, 3, 1.1 atrānekarṣivacanarūpatayā vātādiguṇavacanaṃ bahvṛṣisammatidarśanārthaṃ tantradharmaitihyayuktatvakaraṇārthaṃ ca /
ĀVDīp zu Ca, Sū., 12, 8.5, 2.0 atrāvayavāniti vadan kārtsnyābhidhānamaśakyaṃ bahuprapañcatvāditi darśayati //
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Sū., 27, 20.2, 1.0 yavasya gurorapi bahuvātatvaṃ rūkṣatvāt kiṃvā suśrute yavo laghuḥ paṭhitaḥ tenātrāpyagururiti mantavyaṃ balyaśca srotaḥśuddhikaratvāt prabhāvādvā //
ĀVDīp zu Ca, Sū., 27, 22.2, 5.0 samāpta iti vaktavye samāpyata iti yat karoti tena jñāpayati yat bahudravyatvān nāyaṃ samāpto gaṇaḥ kiṃtu yathā kathaṃcit prasiddhaguṇakathanena samāpyate //
ĀVDīp zu Ca, Sū., 27, 39.2, 6.0 ruruḥ bahuśṛṅgo hariṇaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 23.0 kaṣṭatama iti bahuduḥkhakartṛtvenāsādhyatvena ca //
ĀVDīp zu Ca, Vim., 1, 22.9, 5.0 pracāreṇa laghu bhakṣyāṇāṃ prāṇināṃ tathā dhanvapracāriṇāṃ bahukriyāṇāṃ ca lāghavaṃ viparyaye ca gauravaṃ gṛhyate //
ĀVDīp zu Ca, Śār., 1, 34.2, 4.0 indriyamanobhedena ṣaṭtvaṃ buddhīnāṃ pratipādya buddhibahutvaṃ prāha bhedādityādi //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 4.0 ūrdhvaśṛṅgatvaṃ viśuddhabahukṣīrāyā eva bhavatīti vacanājjñeyam //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 5.0 alpāśrayā alpaśarīrāḥ ete ca śukrasāratvena narīṣu balavanto bahuprajāśca bhavanti //
Śukasaptati
Śusa, 3, 2.8 tadbhāryādvayaṃ bahumānadānādinā saṃtoṣya svecchayā bhuṅkte /
Śusa, 23, 41.17 ahaṃ ca hṛtārthako bahudinebhyo na tayā dṛṣṭaḥ /
Śusa, 28, 2.6 dṛṣṭvā tatrasthenāpi jalpitam dhūrtike bahudinebhyo 'dya samprāptā ityuktā kathamiyaṃ bhartāraṃ pratyāyayatu /
Śusa, 28, 2.14 bahudivasebhyo 'nyāṃ nārīmabhigaman dṛṣṭo 'si /
Śāktavijñāna
ŚāktaVij, 1, 22.2 malatrayavikārau bahujanmasu yatkṛtam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 13.2 atha cottaraśailotthaṃ bahusatvaṃ guṇādhikam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 12.0 kecidamuṃ ślokaṃ na paṭhanti bahusthāneṣvapracāratvāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 20.0 godugdhair ityādibahuvacanāntaiḥ kṛtvā bahuvāraṃ bhāvayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 3.0 kiṭṭaṃ lohamalaṃ tadbahuvārṣikaṃ grāhyaṃ śreṣṭhatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 10.0 tathā ca nirvāpya bahumūtre secayediti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 56.0 eke saṃśoṣyetyanena mūrchitameva rasaṃ cakrābhaṃ kṛtvā pātayediti vyākhyānayanti tanna saṃmataṃ bahusampradāyeṣu mūrchitasyotthāpanaṃ kṛtvā paścāduktadravyaiḥ saha piṣṭikāṃ kṛtvā cakrikāṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 4.0 etadbahusthāneṣu na pracarati anyato darśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 12.0 eke mūlāni cendravāruṇyā vadanti tadbahupustakeṣu na dṛśyate //
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 3.0 bahusthāneṣu dṛṣṭatvāt //
Abhinavacintāmaṇi
ACint, 1, 82.2 yavāgū bahusikthā syāt vilepī viraladravā //
Bhāvaprakāśa
BhPr, 6, 8, 123.1 abhramuttaraśailotthaṃ bahusattvaṃ guṇādhikam /
BhPr, 6, 8, 131.1 harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām /
BhPr, 7, 3, 168.1 bahvauṣadhikaṣāyeṇa sveditaḥ sa balī bhavet /
Dhanurveda
DhanV, 1, 45.1 pauruṣeyaṃ tu yat kāryaṃ bahuyatnena yojitam /
DhanV, 1, 56.2 phalāni deśadeśeṣu bhavanti bahurūpataḥ //
DhanV, 1, 91.1 śrameṇācalitaṃ lakṣyaṃ dūraṃ ca bahubhedanam /
Gheraṇḍasaṃhitā
GherS, 5, 60.1 dhārayed bahuyatnena kumbhakena jalaṃdharaiḥ /
GherS, 6, 3.1 caturdikṣu nīpataruṃ bahupuṣpasamanvitam /
GherS, 6, 19.2 bahubhāgyavaśād yasya kuṇḍalī jāgratī bhavet //
GherS, 7, 1.2 samādhiśca paraṃ tattvaṃ bahubhāgyena labhyate /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 25.1 bahukālaṃ tapaḥ kṛtvā siddhiṃ prāpya maheśvarāt /
GokPurS, 4, 27.2 nirgamya tāmrācalato bahutīrthasamanvitā //
GokPurS, 6, 48.3 bahupuṇyapradaṃ cāstu tvatprasādān maheśvara //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 23.1 bahumūtraharaṃ tattu pāribhadrarasena tu /
Haribhaktivilāsa
HBhVil, 1, 30.1 tathā coktam ekādaśaskandhe labdhvā sudurlabham idaṃ bahusambhavānte mānuṣyam arthadam anityam apīha dhīraḥ /
HBhVil, 1, 57.2 bahvāśī dīrghasūtrī ca viṣayādiṣu lolupaḥ /
HBhVil, 1, 58.1 aromā bahuromā ca ninditāśramasevakaḥ /
HBhVil, 1, 59.2 bahupratigrahāsakta ācāryaḥ śrīkṣayāvahaḥ //
HBhVil, 1, 68.1 bahvāśinaḥ krūraceṣṭā durātmanaś ca nindita /
HBhVil, 2, 13.2 mantrasvīkaraṇaṃ caitre bahuduḥkhaphalapradam /
HBhVil, 2, 45.2 anyathā bahavo doṣā bhaveyur bahuduḥkhadāḥ //
HBhVil, 4, 45.3 sampūjyate viriñcyādyaiḥ kim anyair bahubhāṣitaiḥ //
HBhVil, 5, 298.1 kapilā dardurā bhagnā bahucakraikacakrikā /
HBhVil, 5, 301.2 kapilā karburā bhagnā bahucakraikacakrikā //
HBhVil, 5, 333.3 bahucakrasamāyuktaṃ pṛṣṭhe nīradanīlakam //
HBhVil, 5, 334.3 bahubindusamākīrṇe dṛśyante nīlarūpakāḥ //
HBhVil, 5, 446.2 hatyāṃ hanti yadaṅghrisaṅgatulasī steyaṃ ca toyaṃ pade naivedyaṃ bahumadyapānaduritaṃ gurvaṅganāsaṅgajam /
HBhVil, 5, 462.3 anyeṣu bahucakreṣu anantaḥ parikīrtitaḥ //
Haṃsadūta
Haṃsadūta, 1, 31.1 tṛṇāvartārāter virahadavasaṃtāpitatanoḥ sadābhīrīvṛndapraṇayabahumānonnatividaḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 3.1 bhrāntyā bahumatadhvānte rājayogam ajānatām /
Janmamaraṇavicāra
JanMVic, 1, 70.0 sāmyāt klības tu vātena bhedāt syād bahvapatyatā //
Kokilasaṃdeśa
KokSam, 1, 3.2 ākarṇyemāṃ punariti tathā saiṣa cakre nivāsaṃ kleśo bhūyānapi bahumataḥ ślāghyate cedudarkaḥ //
KokSam, 1, 20.2 tatsaundaryāpahṛtahṛdayo mā vilambasva gantuṃ bandhutrāṇād bahumatipadaṃ nāparaṃ tvadvidhānām //
KokSam, 1, 70.1 brahmābhyāsapraśamitakalīn prāpya dīprān prakāśān śvetāraṇyaṃ vraja bahumataṃ dhāma mṛtyuñjayasya /
KokSam, 2, 34.2 śroṇyāṃ kṣaumaṃ malinamasṛṇaṃ sā vahatyeva hantety āstāmetadbahuvilapitairmāstu kālātipātaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 7.0 punaḥ kiṃbhūtaḥ nāgakṣayetyādi nāgānāṃ śeṣādīnāṃ kṣayāya nāśāya bahalarāgo bahuprīto yo 'sau garuḍaḥ khageśvaraḥ tatra carati gacchati tathoktaḥ //
MuA zu RHT, 1, 2.2, 19.0 punaḥ kiṃviśiṣṭaḥ nāgakṣayetyādi nā puṃsvarūpaḥ punaḥ kiṃviśiṣṭaḥ gamyate 'neneti gaḥ pakṣayor gaḥ gakṣaye pakṣanāśe sati bahalarāgo bahurāgavān yaḥ sa rasaḥ tena garuḍa iva cāryate iti //
MuA zu RHT, 3, 1.2, 6.0 tathā evaṃvidhāḥ kṛpaṇā idaṃ śāstraṃ ratnākararūpaṃ bahuratnaṃ prāpya dalādidravyeṇa kṛtakṛtyāḥ //
MuA zu RHT, 3, 1.2, 8.0 yata etacchāstraṃ bahupradaṃ mudrikāvedhasparśavedhadhūmavedhaśabdavedhadhāmyavedhādhāmyadhātuvedhapradatvāt //
MuA zu RHT, 3, 15.2, 2.0 gaganamabhrakaṃ yair auṣadhaiḥ piṣṭaṃ peṣitaṃ bhavati tair evauṣadhair nālpamānair bahumānair nānāvidhabhaṅgasaṃskṛtaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 3, 27.2, 4.0 kiṃ kṛtvā itthamuktaprakāreṇa anekairdoṣaiḥ anekakaṣṭaiḥ bahuśramairbahvāyāsairgaganacāraṇaṃ matvā abhrakacāraṇaṃ jñātvā //
MuA zu RHT, 3, 27.2, 4.0 kiṃ kṛtvā itthamuktaprakāreṇa anekairdoṣaiḥ anekakaṣṭaiḥ bahuśramairbahvāyāsairgaganacāraṇaṃ matvā abhrakacāraṇaṃ jñātvā //
MuA zu RHT, 4, 2.2, 2.0 ihāsmin cāraṇāsaṃskāre niścandrikaṃ gaganaṃ tārakārahitam abhraṃ vāsanābhiḥ pūrvoktābhir vāsanauṣadhibhiḥ śatadhā śataprakāraṃ vāsitaṃ mathitam api rasendraḥ pāradas tadapi bahuśramaiḥ saṃskṛtamapyabhraṃ na carati grāsīkaroti //
MuA zu RHT, 4, 12.2, 1.0 patitasattvalakṣaṇam āha bahugambhīram ityādi //
MuA zu RHT, 4, 12.2, 2.0 megho ghano bahugambhīraṃ yathā syāttathā dhmātaḥ san suvarṇadhārābhiḥ śobhanavarṇadhārābhiḥ vā suvarṇavat kanakavat varṇo yāsāṃ tābhiḥ nirmalatvāt prakāśakatvācca varṣati dhārāpātaṃ vidadhāti //
MuA zu RHT, 4, 14.2, 6.0 vā sukhapradaṃ iti pāṭhaḥ asmin yoge bahukleśaṃ vihāya sukhena cāraṇaṃ bhavatīti vikalpārthaḥ //
MuA zu RHT, 4, 20.2, 9.0 tatastadabhrasatvapātanavidheranantaraṃ tadevābhrasatvaṃ cūrṇīkṛtya kalkaṃ vidhāya kṣārāmlairbhāvitaṃ kuryāt kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuśo bahuvāraṃ gharmapuṭitaṃ kuryādityarthaḥ //
MuA zu RHT, 7, 7.2, 8.0 khaṇḍaśaḥ bahuśakalān kṛtvā //
MuA zu RHT, 9, 2.2, 2.0 tasya bījasya viśuddhiḥ śodhanaṃ bahudhā bahuprakāraiḥ kṛtvā rasoparasadhātūnāṃ bahuvidhatvāt //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 10, 17.2, 5.0 tilacūrṇakakiṭṭapalaiḥ tilaṃ pratītaṃ teṣāṃ cūrṇakaṃ kiṭṭaṃ muṇḍādīnāṃ malaṃ tayoḥ palaiḥ palamānairgodhūmabaddhapiṇḍī bahuśo bahuvāraṃ gopañcakabhāvitaṃ gavāṃ kṣīrājyadadhimūtraviṭkena bhāvitā kiṃ kṛtvā matsyair āloḍya matsyaiḥ kṣudrajalacarair āloḍya saṃmiśryetyarthaḥ //
MuA zu RHT, 18, 12.2, 2.0 bhūpativartakacūrṇaṃ rājāvartarajaḥ bahuśo bahuvāraṃ śirīṣapuṣparasabhāvitaṃ kuryāt ityadhyāhāryam //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 51.2 bahudāhakare rakte plāvayantī viśeṣataḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 53.2 rājā vā rājaputro vā brāhmaṇo vā bahuśrutaḥ //
Rasakāmadhenu
RKDh, 1, 1, 76.3 koṣṭhikādho bahucchidrā gartasyopari koṣṭhikā /
RKDh, 1, 2, 8.1 bhūrandhraṃ bahurandhraṃ ca trinālaṃ cāṣṭanālakam /
RKDh, 1, 2, 44.4 subahuprayāsadoṣād ūrdhvaṃ palatrayodaśakāt //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 109.2, 1.0 valmīkaśikharākāraṃ valmīkavat unnatāvanatabahuśikharaviśiṣṭam //
RRSBoṬ zu RRS, 8, 10.2, 6.0 rasādibhiḥ saha svarṇaṃ vā raupyaṃ vā kenacinmārakadravyeṇa saṃmardya bahuśaḥ ātape śoṣayed athavā rasagandhādibhirmāritaṃ svarṇaṃ raupyaṃ vā bahuvāram ūrdhvapātanayantreṇa samutthāpayet sā kriyā kṛṣṭī bodhyā //
RRSBoṬ zu RRS, 8, 41.2, 3.0 tīkṣṇalauhanīlāñjanasaṃyuktaṃ yat sīsakaṃ bahuvāraṃ dṛḍham ādhmātaṃ sat sukomalaṃ kṛṣṇavarṇaṃ drutadrāvaṃ ca syāt tat sīsakaṃ varanāgaṃ bodhyam //
RRSBoṬ zu RRS, 10, 44.3, 2.0 dvādaśāṅgulagabhīrā prādeśapramāṇavistāraviśiṣṭā koṣṭhī ekā kāryā tasyā ūrdhvaṃ caturaṅgule valayākāram ālavālam ekaṃ dattvā tadupari bahucchidrāṃ cakrīṃ nidhāya aṅgāraṃ nikṣipya ca vaṅkanālena pradhamet iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 16.2, 2.0 tīkṣṇalohena samabhāgena saṃyuktam ekīkṛtaṃ tāmraṃ bahuvāraṃ drutaṃ kṛtvā gandhakasahite lakucarase nirvāpayet //
RRSṬīkā zu RRS, 8, 32.2, 23.0 sauvarṇaṃ rājataṃ patraṃ ca lavaṇakṣārāmlaravisnuhīkṣīrair liptaṃ dhmātaṃ paścānnirguṇḍīrase bahuvāraṃ niṣecitaṃ sacchudhyati //
RRSṬīkā zu RRS, 8, 32.2, 25.0 sarvo'pi lohaḥ pratapto mākṣīkadaradavāpena bahuvāraṃ kṛtena śudhyati //
RRSṬīkā zu RRS, 10, 64.2, 2.2 mṛdghaṭe bahurandhrāṇi kṛtvāṅgulasamāni vai /
Rasasaṃketakalikā
RSK, 1, 51.1 yatrāgāre rasādhīśaḥ pūjyate bahubhaktitaḥ /
RSK, 4, 76.2 gulmaplīhavināśano bahurujāṃ vidhvaṃsanaḥ sraṃsano vātagranthimahodarāpaharaṇaḥ kravyādanāmā rasaḥ //
RSK, 4, 103.2 grahaṇīṃ hantyatīsāraṃ gotakrād bahumūtratām //
Rasārṇavakalpa
RAK, 1, 152.1 kṣīrayuktā bahuphalā granthiyuktā ca pārvati /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.7 aśītyā ca bodhisattvasahasraiḥ sārdhaṃ sarvair avaivartikair ekajātipratibaddhair yad uta anuttarāyāṃ samyaksaṃbodhau dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitair avaivartyadharmacakrapravartakair bahubuddhaśataparyupāsitair bahubuddhaśatasahasrāvaropitakuśalamūlair buddhaśatasahasrasaṃstutair maitrīparibhāvitakāyacittais tathāgatajñānāvatāraṇakuśalair mahāprajñaiḥ prajñāpāramitāgatiṃgatair bahulokadhātuśatasahasraviśrutair bahuprāṇikoṭīnayutaśatasahasrasaṃtārakaiḥ /
SDhPS, 1, 2.7 aśītyā ca bodhisattvasahasraiḥ sārdhaṃ sarvair avaivartikair ekajātipratibaddhair yad uta anuttarāyāṃ samyaksaṃbodhau dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitair avaivartyadharmacakrapravartakair bahubuddhaśataparyupāsitair bahubuddhaśatasahasrāvaropitakuśalamūlair buddhaśatasahasrasaṃstutair maitrīparibhāvitakāyacittais tathāgatajñānāvatāraṇakuśalair mahāprajñaiḥ prajñāpāramitāgatiṃgatair bahulokadhātuśatasahasraviśrutair bahuprāṇikoṭīnayutaśatasahasrasaṃtārakaiḥ /
SDhPS, 1, 2.7 aśītyā ca bodhisattvasahasraiḥ sārdhaṃ sarvair avaivartikair ekajātipratibaddhair yad uta anuttarāyāṃ samyaksaṃbodhau dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitair avaivartyadharmacakrapravartakair bahubuddhaśataparyupāsitair bahubuddhaśatasahasrāvaropitakuśalamūlair buddhaśatasahasrasaṃstutair maitrīparibhāvitakāyacittais tathāgatajñānāvatāraṇakuśalair mahāprajñaiḥ prajñāpāramitāgatiṃgatair bahulokadhātuśatasahasraviśrutair bahuprāṇikoṭīnayutaśatasahasrasaṃtārakaiḥ /
SDhPS, 1, 2.7 aśītyā ca bodhisattvasahasraiḥ sārdhaṃ sarvair avaivartikair ekajātipratibaddhair yad uta anuttarāyāṃ samyaksaṃbodhau dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitair avaivartyadharmacakrapravartakair bahubuddhaśataparyupāsitair bahubuddhaśatasahasrāvaropitakuśalamūlair buddhaśatasahasrasaṃstutair maitrīparibhāvitakāyacittais tathāgatajñānāvatāraṇakuśalair mahāprajñaiḥ prajñāpāramitāgatiṃgatair bahulokadhātuśatasahasraviśrutair bahuprāṇikoṭīnayutaśatasahasrasaṃtārakaiḥ /
SDhPS, 1, 2.21 aṣṭābhiśca nāgarājaiḥ sārdhaṃ bahunāgakoṭīśatasahasraparivāraiḥ /
SDhPS, 1, 2.23 caturbhiśca kinnararājaiḥ sārdhaṃ bahukinnarakoṭīśatasahasraparivāraiḥ /
SDhPS, 1, 3.1 caturbhiśca gandharvakāyikadevaputraiḥ sārdhaṃ bahugandharvaśatasahasraparivāraiḥ //
SDhPS, 1, 5.1 caturbhiścāsurendraiḥ sārdhaṃ bahvasurakoṭīśatasahasraparivāraiḥ //
SDhPS, 1, 7.1 caturbhiśca garuḍendraiḥ sārdhaṃ bahugaruḍakoṭīśatasahasraparivāraiḥ //
SDhPS, 1, 28.2 tasyaitadabhūd ayaṃ mañjuśrīḥ kumārabhūtaḥ pūrvajinakṛtādhikāro 'varopitakuśalamūlo bahubuddhaparyupāsitaḥ //
SDhPS, 1, 40.2 praśāsamānān bahusattvakoṭīḥ udāharanto madhurasvarāṃ giram //
SDhPS, 1, 115.1 sadā ca brahmacāriṇo bahubuddhaśatasahasrāvaropitakuśalamūlāśca te rājakumārā abhuvan //
SDhPS, 2, 3.2 bahubuddhakoṭīnayutaśatasahasraparyupāsitāvino hi śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā bahubuddhakoṭīnayutaśatasahasracīrṇacaritāvino 'nuttarāyāṃ samyaksaṃbodhau dūrānugatāḥ kṛtavīryā āścaryādbhutadharmasamanvāgatā durvijñeyadharmasamanvāgatā durvijñeyadharmānujñātāvinaḥ //
SDhPS, 2, 3.2 bahubuddhakoṭīnayutaśatasahasraparyupāsitāvino hi śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā bahubuddhakoṭīnayutaśatasahasracīrṇacaritāvino 'nuttarāyāṃ samyaksaṃbodhau dūrānugatāḥ kṛtavīryā āścaryādbhutadharmasamanvāgatā durvijñeyadharmasamanvāgatā durvijñeyadharmānujñātāvinaḥ //
SDhPS, 2, 101.2 ye 'pi tu śāriputra atīte 'dhvanyabhūvan daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 2, 101.2 ye 'pi tu śāriputra atīte 'dhvanyabhūvan daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 109.1 ahamapi śāriputra etarhi tathāgato 'rhan samyaksaṃbuddho bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayāmi //
SDhPS, 2, 109.1 ahamapi śāriputra etarhi tathāgato 'rhan samyaksaṃbuddho bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayāmi //
SDhPS, 2, 114.1 evaṃrūpeṣu śāriputra kalpasaṃkṣobhakaṣāyeṣu bahusattveṣu lubdheṣvalpakuśalamūleṣu tadā śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā upāyakauśalyena tadevaikaṃ buddhayānaṃ triyānanirdeśena nirdiśanti //
SDhPS, 3, 45.1 tena khalu punaḥ śāriputra samayena tasya bhagavataḥ padmaprabhasya tathāgatasya virajaṃ nāma buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ paramasudarśanīyaṃ pariśuddhaṃ ca sphītaṃ ca ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca bahujananārīgaṇākīrṇaṃ ca maruprakīrṇaṃ ca vaiḍūryamayaṃ suvarṇasūtrāṣṭāpadanibaddham //
SDhPS, 3, 55.0 ciracaritakuśalamūlā bahubuddhaśatasahasracīrṇabrahmacaryās tathāgataparisaṃstutā buddhajñānābhiyuktā mahābhijñāparikarmanirjātāḥ sarvadharmanayakuśalā mārdavāḥ smṛtimantaḥ //
SDhPS, 3, 129.2 yāni tāni kumārakā yuṣmākaṃ krīḍanakāni ramaṇīyakānyāścaryādbhutāni yeṣāmalābhāt saṃtapyatha nānāvarṇāni bahuprakārāṇi //
SDhPS, 3, 140.1 atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasampannān gorathakān evānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇān ubhayato lohitopadhānān śvetaiḥ prapāṇḍuraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān //
SDhPS, 3, 147.1 ahamapi bahukośakoṣṭhāgāraḥ //
SDhPS, 3, 196.1 apare punaḥ sattvāḥ sarvajñajñānaṃ buddhajñānaṃ svayaṃbhūjñānam anācāryakaṃ jñānamākāṅkṣamāṇā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvaparinirvāṇahetos tathāgatajñānabalavaiśāradyānubodhāya tathāgataśāsane 'bhiyujyante //
SDhPS, 3, 196.1 apare punaḥ sattvāḥ sarvajñajñānaṃ buddhajñānaṃ svayaṃbhūjñānam anācāryakaṃ jñānamākāṅkṣamāṇā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvaparinirvāṇahetos tathāgatajñānabalavaiśāradyānubodhāya tathāgataśāsane 'bhiyujyante //
SDhPS, 4, 20.1 bahudhanadhānyahiraṇyakośakoṣṭhāgāraśca bhavet //
SDhPS, 4, 21.1 bahusuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatasamanvāgataśca bhavet //
SDhPS, 4, 22.1 bahudāsīdāsakarmakarapauruṣeyaśca bhavet //
SDhPS, 4, 23.1 bahuhastyaśvarathagaveḍakasamanvāgataśca bhavet //
SDhPS, 4, 27.1 atha khalu bhagavan sa daridrapuruṣa āhāracīvaraparyeṣṭihetor grāmanagaranigamajanapadarāṣṭrarājadhānīṣu paryaṭamāno 'nupūrveṇa yatrāsau puruṣo bahudhanahiraṇyasuvarṇakośakoṣṭhāgāras tasyaiva pitā vasati tannagaramanuprāpto bhavet //
SDhPS, 4, 28.1 atha khalu bhagavan sa daridrapuruṣasya pitā bahudhanahiraṇyakośakoṣṭhāgāras tasmin nagare vasamānastaṃ pañcāśadvarṣanaṣṭaṃ putraṃ satatasamitamanusmaret //
SDhPS, 6, 61.1 pariśuddhaṃ cāsya buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ suvarṇasūtrāchoḍitaṃ puṣpasaṃstarasaṃstṛtam apagatanirayatiryagyoniyamalokāsurakāyaṃ bahunaradevapratipūrṇaṃ bahuśrāvakaśatasahasropaśobhitaṃ bahubodhisattvaśatasahasrālaṃkṛtam //
SDhPS, 6, 61.1 pariśuddhaṃ cāsya buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ suvarṇasūtrāchoḍitaṃ puṣpasaṃstarasaṃstṛtam apagatanirayatiryagyoniyamalokāsurakāyaṃ bahunaradevapratipūrṇaṃ bahuśrāvakaśatasahasropaśobhitaṃ bahubodhisattvaśatasahasrālaṃkṛtam //
SDhPS, 6, 61.1 pariśuddhaṃ cāsya buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ suvarṇasūtrāchoḍitaṃ puṣpasaṃstarasaṃstṛtam apagatanirayatiryagyoniyamalokāsurakāyaṃ bahunaradevapratipūrṇaṃ bahuśrāvakaśatasahasropaśobhitaṃ bahubodhisattvaśatasahasrālaṃkṛtam //
SDhPS, 6, 81.1 pariśuddhaṃ cāsya tadbuddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ sudarśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ muktakusumābhikīrṇaṃ bahunaradevapratipūrṇamṛṣiśatasahasraniṣevitaṃ yaduta śrāvakaiśca bodhisattvaiśca //
SDhPS, 7, 54.2 deśayatu bhagavān dharmaṃ deśayatu sugato dharmaṃ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 54.2 deśayatu bhagavān dharmaṃ deśayatu sugato dharmaṃ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 87.1 tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 87.1 tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 118.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 118.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 144.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 144.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 182.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 182.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 198.1 sarve ca te śrāmaṇerā abhūvan paṇḍitā vyaktā medhāvinaḥ kuśalā bahubuddhaśatasahasracaritāvino 'rthinaścānuttarāyāḥ samyaksaṃbodheḥ //
SDhPS, 7, 217.2 āścaryaprāptā bhikṣavo 'dbhutaprāptā ime ṣoḍaśa śrāmaṇerāḥ prajñāvanto bahubuddhakoṭīnayutaśatasahasraparyupāsitāścīrṇacaritā buddhajñānaparyupāsakā buddhajñānapratigrāhakā buddhajñānāvatārakā buddhajñānasaṃdarśakāḥ //
SDhPS, 7, 278.1 bahuparikleśamidaṃ buddhajñānaṃ samudānayitavyamiti //
SDhPS, 10, 1.2 paśyasi tvaṃ bhaiṣajyarāja asyāṃ parṣadi bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyān bhikṣubhikṣuṇyupāsakopāsikāḥ śrāvakayānīyān pratyekabuddhayānīyān bodhisattvayānīyāṃśca yairayaṃ dharmaparyāyastathāgatasya saṃmukhaṃ śrutaḥ /
SDhPS, 10, 49.1 bahujanapratikṣipto 'yaṃ bhaiṣajyarāja dharmaparyāyastiṣṭhato 'pi tathāgatasya kaḥ punarvādaḥ parinirvṛtasya //
SDhPS, 10, 85.1 sacetkhalu punararaṇyagato bhaviṣyati tatrāpyahamasya bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragān saṃpreṣayiṣyāmi dharmaśravaṇāya //
SDhPS, 11, 2.1 abhyudgamya vaihāyasamantarīkṣe samavātiṣṭhaccitro darśanīyaḥ pañcabhiḥ puṣpagrahaṇīyavedikāsahasraiḥ svabhyalaṃkṛto bahutoraṇasahasraiḥ pratimaṇḍitaḥ patākāvaijayantīsahasrābhiḥ pralambito ratnadāmasahasrābhiḥ pralambitaḥ paṭṭaghaṇṭāsahasraiḥ pralambitaḥ tamālapatracandanagandhaṃ pramuñcamānaḥ //
SDhPS, 11, 32.1 tāni ca buddhakṣetrāṇi sphaṭikamayāni saṃdṛśyante sma ratnavṛkṣaiśca citrāṇi saṃdṛśyante sma dūṣyapaṭṭadāmasamalaṃkṛtāni bahubodhisattvaśatasahasraparipūrṇāni vitānavitatāni saptaratnahemajālapraticchannāni //
SDhPS, 11, 60.1 tāni ca sarvāṇi bahubuddhakṣetrāṇi ekameva buddhakṣetramekameva pṛthivīpradeśaṃ parisaṃsthāpayāmāsa samaṃ ramaṇīyaṃ saptaratnamayaiśca vṛkṣaiścitritam //
SDhPS, 11, 89.1 atha khalu tāścatasraḥ parṣadastaṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bahukalpakoṭīnayutaśatasahasraparinirvṛtaṃ tathā bhāṣamāṇaṃ dṛṣṭvā āścaryaprāptā adbhutaprāptā abhūvan //
SDhPS, 14, 11.10 kaḥ punar vādo bahubodhisattvakoṭīnayutaśatasahasraparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 102.1 evamaprameyā bhagavan ime bodhisattvā mahāsattvā evam asaṃkhyeyāś ciracaritabrahmacaryā bahubuddhaśatasahasrāvaropitakuśalamūlā bahukalpaśatasahasrapariniṣpannāḥ //
SDhPS, 14, 102.1 evamaprameyā bhagavan ime bodhisattvā mahāsattvā evam asaṃkhyeyāś ciracaritabrahmacaryā bahubuddhaśatasahasrāvaropitakuśalamūlā bahukalpaśatasahasrapariniṣpannāḥ //
SDhPS, 14, 107.1 evameva bhagavānacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhim ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryā dīrgharātraṃ hi kṛtaniścayā buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau saṃgītakuśalāstathāgatadharmāṇām āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ /
SDhPS, 14, 107.1 evameva bhagavānacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhim ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryā dīrgharātraṃ hi kṛtaniścayā buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau saṃgītakuśalāstathāgatadharmāṇām āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ /
SDhPS, 15, 25.1 tatra kulaputrāstathāgato nānādhimuktānāṃ sattvānāmalpakuśalamūlānāṃ bahūpakleśānāmevaṃ vadati /
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
SDhPS, 16, 81.1 te ca bahvaprameyā yaduta śataṃ vā sahasraṃ vā śatasahasraṃ vā koṭī vā koṭīśataṃ vā koṭīsahasraṃ vā koṭiśatasahasraṃ vā koṭīnayutaśatasahasraṃ vā //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
SDhPS, 18, 144.1 sa tena pariśuddhena manaindriyeṇa yadyekagāthāmapyantaśaḥ śroṣyati tasya bahvarthamājñāsyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 29.2 gacchāmo narmadātīraṃ bahusiddhaniṣevitam //
SkPur (Rkh), Revākhaṇḍa, 11, 47.2 nānāvidhairnijakṛtairbahukarmapāśairbaddhāḥ sukhāya śṛṇutaikahitaṃ mayoktam //
SkPur (Rkh), Revākhaṇḍa, 20, 69.1 tathaivāpibataḥ pāpaṃ jāyate bahuvarṣikam /
SkPur (Rkh), Revākhaṇḍa, 26, 59.2 bahuyantrasamopetaṃ prākāraparikhojjvalam //
SkPur (Rkh), Revākhaṇḍa, 26, 151.2 madhuvṛkṣaṃ tato gatvā bahusambhārasaṃvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 156.1 kuṅkumena viliptāṅgau bahupuṣpaiśca pūjitau /
SkPur (Rkh), Revākhaṇḍa, 28, 57.2 kācicca bahuduḥkhārtā vyalapatstrī svaveśmani //
SkPur (Rkh), Revākhaṇḍa, 29, 45.2 lakṣeṇa rakṣitā devī narmadā bahukalpagā //
SkPur (Rkh), Revākhaṇḍa, 38, 5.1 kathituṃ vṛddhabhāvatvādatīto bahukālikaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 7.2 bahupakṣiyutaṃ divyaṃ yathā caitrarathaṃ vanam //
SkPur (Rkh), Revākhaṇḍa, 38, 14.3 bahuviprajano yatra gṛhadharmeṇa vartate //
SkPur (Rkh), Revākhaṇḍa, 43, 23.2 durlabhaṃ mānuṣaṃ janma bahudharmārjitaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 48, 81.2 jaya svarūpadehāya arūpabahurūpiṇe //
SkPur (Rkh), Revākhaṇḍa, 51, 42.2 vedoktaiścaiva mantraiśca raudrīṃ vā bahurūpiṇīm //
SkPur (Rkh), Revākhaṇḍa, 52, 6.1 bahudhvajasamākīrṇā vedadhvaninināditā /
SkPur (Rkh), Revākhaṇḍa, 52, 11.1 bahumandārasaṃyuktaṃ tena mandārakaṃ viduḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 34.3 gṛhītvā bahudārūṇi svatanuṃ dāhayāmyaham //
SkPur (Rkh), Revākhaṇḍa, 54, 48.2 sa dadarśa tataḥ śīghraṃ bahudvijasamākulam //
SkPur (Rkh), Revākhaṇḍa, 54, 49.1 bahudrumalatākīrṇaṃ bahupuṣpopaśobhitam /
SkPur (Rkh), Revākhaṇḍa, 54, 49.1 bahudrumalatākīrṇaṃ bahupuṣpopaśobhitam /
SkPur (Rkh), Revākhaṇḍa, 56, 17.1 sadā mudānvito rājā sabhāryo bahuputrakaḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 10.2 sragdāmalambamānaiśca bahudīpasamujjvalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 10.1 bahurūpaṃ japanmantraṃ dakṣiṇāśāṃ vyavasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 74.2 bahupakṣisamāyuktaḥ kokilārāvanāditaḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 10.1 savatsā taruṇī śubhrā bahukṣīrā savastrakā /
SkPur (Rkh), Revākhaṇḍa, 90, 47.1 balādānaya taṃ baddhvā mamāgre bahuśālinam //
SkPur (Rkh), Revākhaṇḍa, 97, 103.1 jaya bhagavati devi namo varade jaya pāpavināśinī bahuphalade /
SkPur (Rkh), Revākhaṇḍa, 100, 6.1 yojayecchūlinaṃ bhaktyā dvātriṃśadbahurūpiṇam /
SkPur (Rkh), Revākhaṇḍa, 104, 6.1 bahusvarṇasya yatproktaṃ yāgasya phalamuttamam /
SkPur (Rkh), Revākhaṇḍa, 133, 46.1 kiṃ tasya bahubhiryajñairdānairvā bahudakṣiṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 12.2 ajitendriyo 'si yasmāttvaṃ tasmād bahubhago bhava //
SkPur (Rkh), Revākhaṇḍa, 139, 7.1 evaṃ tu bhojayet tatra bahvṛcaṃ vedapāragam /
SkPur (Rkh), Revākhaṇḍa, 153, 37.1 evamukte tu deveśo bahurūpo divākaraḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 52.2 pṛthivyā dakṣiṇe bhāge hyatītya bahuyonijam //
SkPur (Rkh), Revākhaṇḍa, 155, 102.2 jvalantīmāyasīṃ ghorāṃ bahukaṇṭakasaṃvṛtām //
SkPur (Rkh), Revākhaṇḍa, 159, 14.2 kharo vai bahuyājī syācchvānimantritabhojanāt //
SkPur (Rkh), Revākhaṇḍa, 176, 10.2 dṛṣṭvā tu bahurogārtamagniṃ devamukhaṃ surāḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 22.2 yadā bahūdakakāle narmadājalasaṃbhṛtā //
SkPur (Rkh), Revākhaṇḍa, 180, 3.2 aśvamedho mahāyajño bahusambhāradakṣiṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 186, 12.1 śmaśānavāsinīṃ devīṃ bahubhūtasamanvitām /
SkPur (Rkh), Revākhaṇḍa, 189, 40.2 ekādaśī pāpaharā narendra bahvāyāsair labhyate mānavānām //
SkPur (Rkh), Revākhaṇḍa, 198, 28.1 saṃdhyātaḥ śaṅkaras tena bahukālopavāsataḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 32.1 bahubhedaprabhinnaṃ tu manuṣyeṣu vipacyate /
SkPur (Rkh), Revākhaṇḍa, 198, 38.1 hrīmanto nayasaṃyuktā anye bahuguṇair yutāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 139.1 cakāra pūjanaṃ śambhorbahupuṇyaprasādhakam /
SkPur (Rkh), Revākhaṇḍa, 209, 143.2 na tāṃ bahusuvarṇena kratunā gatimāpnuyuḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 11.1 yogīndraḥ śaṅkayā tatra bahuviprasamāgame /
SkPur (Rkh), Revākhaṇḍa, 221, 14.1 eko 'si bahurūpo 'si nānācitraikakarmataḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 35.2 varjayet patitālāpaṃ bahubhāṣaṇameva ca //
SkPur (Rkh), Revākhaṇḍa, 232, 5.2 bahukalpasmarāṃ revāmālakṣya śivadehajām //
Sātvatatantra
SātT, 2, 40.1 śrīlakṣmaṇas tadavaro vanam etya rāmaṃ sītāṃ niṣecya bahukaṣṭa āsīt /
SātT, 2, 45.2 vismāpayan bahunṛpān bahuvājimedhān sākṣād iyāja bahu dānam adād ameyaḥ //
SātT, 2, 45.2 vismāpayan bahunṛpān bahuvājimedhān sākṣād iyāja bahu dānam adād ameyaḥ //
SātT, 4, 56.2 kṛṣṇapādābjaśaraṇaṃ vada me bahuvittama /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 66.1 hiraṇyakaśipudhvaṃsī bahudānavadarpahā /
Uḍḍāmareśvaratantra
UḍḍT, 1, 18.1 anyān bahuprayogāṃś ca raudrān romapraharṣaṇān /
UḍḍT, 12, 16.2 te duṣṭā durjayāś caiva kim atra bahubhāṣitaiḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 17, 19.5 ity ūheddvidevatabahudevateṣu //
ŚāṅkhŚS, 6, 1, 12.0 ekadevatadvidevatayoś ca bahuvat //