Occurrences

Bṛhadāraṇyakopaniṣad
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Bhāratamañjarī
Hitopadeśa
Tantrāloka
Śukasaptati
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Saddharmapuṇḍarīkasūtra

Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 18.1 atha ya icchet putro me paṇḍito vigītaḥ samitiṃgamaḥ śuśrūṣitāṃ vācaṃ bhāṣitā jāyeta sarvān vedān anubruvīta sarvam āyur iyād iti māṃsaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
Carakasaṃhitā
Ca, Sū., 18, 48.2 vikṛtāḥ prakṛtisthā vā tān bubhutseta paṇḍitaḥ //
Lalitavistara
LalVis, 3, 9.1 kathaṃrūpeṇa rājā cakravartī gṛhapatiratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavad gṛhapatiratnamutpadyate paṇḍito vyakto medhāvī divyacakṣuḥ /
LalVis, 3, 10.1 kathaṃrūpeṇa rājā cakravartī pariṇāyakaratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavatpariṇāyakaratnamutpadyate paṇḍito vyakto medhāvī /
Mahābhārata
MBh, 4, 45, 15.1 tvaṃ punaḥ paṇḍito bhūtvā vācaṃ vaktum ihecchasi /
MBh, 4, 46, 3.2 katham abhyudaye teṣāṃ na pramuhyeta paṇḍitaḥ //
MBh, 11, 7, 6.2 carāṇāṃ sthāvarāṇāṃ ca gṛdhyet tatra na paṇḍitaḥ //
MBh, 12, 82, 3.3 apaṇḍito vāpi suhṛt paṇḍito vāpi nātmavān //
MBh, 12, 82, 3.3 apaṇḍito vāpi suhṛt paṇḍito vāpi nātmavān //
Rāmāyaṇa
Rām, Ār, 23, 24.1 rāmo 'pi cārayaṃś cakṣuḥ sarvato raṇapaṇḍitaḥ /
Rām, Yu, 2, 4.1 dhṛtimāñ śāstravit prājñaḥ paṇḍitaścāsi rāghava /
Rām, Yu, 13, 18.1 sugrīvaḥ paṇḍito nityaṃ bhavānmantravicakṣaṇaḥ /
Amarakośa
AKośa, 2, 409.1 dhīro manīṣī jñaḥ prājñaḥ saṃkhyāvānpaṇḍitaḥ kaviḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 29.1 taṃ tathaivānuvarteta parārādhanapaṇḍitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 26.1 evam aṅgulibhaṅgena vicāryālīkapaṇḍitaḥ /
Daśakumāracarita
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
Divyāvadāna
Divyāv, 2, 49.0 aṣṭāsu parīkṣāsūdghaṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ saṃvṛttaḥ //
Divyāv, 3, 58.0 saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ dāruparīkṣāyāṃ ratnaparīkṣāyāṃ hastiparīkṣāyāmaśvaparīkṣāyāṃ kumāraparīkṣāyāṃ kumārīparīkṣāyām so 'ṣṭāsu parīkṣāsūdghaṭṭako vācakaḥ paṭupracāraḥ paṇḍitaḥ saṃvṛttaḥ //
Divyāv, 8, 295.0 yatra maghaḥ sārthavāhaḥ prativasati abhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī dvīpāntaradvīpagamanavidhijño mahāsamudrayānapātrayāyī //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Bhāratamañjarī
BhāMañj, 13, 651.2 uvācābhyetya gomāyuḥ punaḥ svārthaikapaṇḍitaḥ //
Hitopadeśa
Hitop, 1, 31.3 na tu bhītaparitrāṇavastūpālambhapaṇḍitaḥ //
Tantrāloka
TĀ, 4, 10.2 svātmapracchādanakrīḍāpaṇḍitaḥ parameśvaraḥ //
Śukasaptati
Śusa, 11, 4.10 anuktamapyūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ //
Janmamaraṇavicāra
JanMVic, 1, 8.3 svātmapracchādanakrīḍāpaṇḍitaḥ parameśvaraḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 40.1 iṣṭo vā yadi vā dveṣyo mūrkhaḥ paṇḍita eva vā /
Rasakāmadhenu
RKDh, 1, 5, 44.2 vāpayetsarvabījeṣu satataṃ sekapaṇḍitaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 253.1 deśikaścaiṣāmeko bhaved vyaktaḥ paṇḍito nipuṇo medhāvī kuśalaḥ khalvaṭavīdurgāṇām //
SDhPS, 15, 55.1 tadyathāpi nāma kulaputrāḥ kaścideva vaidyapuruṣo bhavet paṇḍito vyakto medhāvī sukuśalaḥ sarvavyādhipraśamanāya //