Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Laṅkāvatārasūtra
Saddharmapuṇḍarīkasūtra

Mahābhārata
MBh, 4, 42, 27.2 kathā vicitrāḥ kurvāṇāḥ paṇḍitāstatra śobhanāḥ //
MBh, 4, 42, 28.2 iṣvastre cārusaṃdhāne paṇḍitāstatra śobhanāḥ //
MBh, 4, 42, 29.2 annasaṃskāradoṣeṣu paṇḍitāstatra śobhanāḥ //
MBh, 4, 44, 4.2 bhāraṃ hi rathakārasya na vyavasyanti paṇḍitāḥ //
MBh, 11, 7, 4.2 kurvanti durbudhā vāsaṃ mucyante tatra paṇḍitāḥ //
MBh, 12, 112, 58.2 mūrkhāṇāṃ paṇḍitā dveṣyā daridrāṇāṃ mahādhanāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 115.1 pragalbhāḥ pratibhāvanto bahuvṛttāntapaṇḍitāḥ /
Divyāvadāna
Divyāv, 17, 27.1 bhagavānevamāha na tāvat pāpīyan parinirvāsyāmi yāvanna me śrāvakāḥ paṇḍitā bhaviṣyanti vyaktā vinītā viśāradāḥ alamutpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahītāraḥ alaṃ svasya vādasya paryavadāpayitāro bhikṣavo bhikṣuṇya upāsakā upāsikāḥ //
Divyāv, 17, 29.1 etarhi bhadanta bhagavataḥ śrāvakāḥ paṇḍitā vyaktā vinītā viśāradā alamutpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahītāraḥ svasya vādasya paryavadāpayitāro bhikṣavo bhikṣuṇya upāsakā upāsikāḥ //
Laṅkāvatārasūtra
LAS, 1, 29.2 adhyeṣayāmi tvā yakṣā jinaputrāśca paṇḍitāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 152.2 amī sattvāḥ pūrvaṃ kuśalaṃ kṛtvā mandadveṣāstīvrarāgā mandarāgāstīvradveṣāḥ kecidalpaprajñāḥ kecit paṇḍitāḥ kecitparipākaśuddhāḥ kecinmithyādṛṣṭayaḥ //
SDhPS, 7, 198.1 sarve ca te śrāmaṇerā abhūvan paṇḍitā vyaktā medhāvinaḥ kuśalā bahubuddhaśatasahasracaritāvino 'rthinaścānuttarāyāḥ samyaksaṃbodheḥ //
SDhPS, 14, 107.1 evameva bhagavānacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhim ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryā dīrgharātraṃ hi kṛtaniścayā buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau saṃgītakuśalāstathāgatadharmāṇām āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ /