Occurrences

Chāndogyopaniṣad
Kaṭhopaniṣad
Muṇḍakopaniṣad
Āpastambadharmasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kālikāpurāṇa
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Nāḍīparīkṣā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Chāndogyopaniṣad
ChU, 6, 14, 2.2 sa grāmād grāmaṃ pṛcchan paṇḍito medhāvī gandhārān evopasaṃpadyeta /
Kaṭhopaniṣad
KaṭhUp, 2, 5.1 avidyāyām antare vartamānāḥ svayaṃ dhīrāḥ paṇḍitaṃ manyamānāḥ /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 8.1 avidyāyām antare vartamānāḥ svayaṃ dhīrāḥ paṇḍitaṃ manyamānāḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 23, 3.2 nirhṛtya bhūtadāhīyān kṣemaṃ gacchati paṇḍitaḥ //
Arthaśāstra
ArthaŚ, 1, 15, 21.2 bālasyāpyarthavadvākyam upayuñjīta paṇḍitaḥ //
Avadānaśataka
AvŚat, 3, 3.15 pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme /
Aṣṭasāhasrikā
ASāh, 6, 10.31 tadyathāpi nāma praṇītaṃ bhojanaṃ saviṣaṃ bhavet kiṃcāpi tadvarṇataś ca gandhataś ca rasataś ca sparśataś ca abhilaṣaṇīyaṃ bhavati api tu khalu punaḥ saviṣatvātparivarjanīyaṃ bhavati paṇḍitānām na paribhogāya /
ASāh, 11, 1.50 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo bhavet subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.56 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyaḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.75 tatkiṃ manyase subhūte api nu te paṇḍitajātīyāḥ bodhisattvā veditavyāḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.80 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyo yaścakravartinaṃ koṭṭarājena samīkartavyaṃ manyeta subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.87 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvāḥ pratibhānti ye avinivartanīyayānaṃ mahāyānamavāpya samāsādya punareva tadvivarjya vivartya hīnayānaṃ paryeṣitavyaṃ maṃsyante subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.90 tatkiṃ manyase subhūte api nu sa puruṣaḥ paṇḍitajātīyo bhavet subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.93 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvā veditavyāḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.96 tatkiṃ manyase subhūte api nu sa paṇḍitajātīyaḥ puruṣo veditavyaḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.98 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvā veditavyāḥ subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 8.5 tadevaṃ sarvamaśāśvatamanityaṃ duḥkhaṃ vipariṇāmadharmakaṃ viditvā paṇḍitairihaiva srotaāpattiphalaṃ prāptavyam sakṛdāgāmiphalamanāgāmiphalam ihaivārhattvaṃ prāptavyam /
Carakasaṃhitā
Ca, Sū., 28, 43.2 bhavatyanṛṇatāṃ prāptaḥ sādhūnām iha paṇḍitaḥ //
Mahābhārata
MBh, 1, 25, 15.1 tasmāccaiva vibhāgārthaṃ na praśaṃsanti paṇḍitāḥ /
MBh, 1, 33, 12.1 apare tvabruvan nāgāstatra paṇḍitamāninaḥ /
MBh, 1, 68, 51.4 paṇḍitasyāpi lokeṣu strīṣu sṛṣṭiḥ pratiṣṭhitā /
MBh, 1, 74, 12.10 parasya vai marmasu ye patanti tān paṇḍito nāvasṛjet pareṣu /
MBh, 1, 82, 11.2 parasya vā marmasu ye patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 1, 85, 23.1 adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ pareṣām /
MBh, 1, 181, 40.3 sahitair brāhmaṇaistaistu vedādhyayanapaṇḍitaiḥ /
MBh, 2, 5, 24.1 kaccit sahasrair mūrkhāṇām ekaṃ krīṇāsi paṇḍitam /
MBh, 2, 5, 24.2 paṇḍito hyarthakṛcchreṣu kuryānniḥśreyasaṃ param //
MBh, 2, 57, 10.2 mitratām anuvṛttaṃ tu samupekṣeta paṇḍitaḥ //
MBh, 2, 57, 21.1 āśīviṣānnetraviṣān kopayenna tu paṇḍitaḥ /
MBh, 2, 58, 14.2 ayaṃ dharmān sahadevo 'nuśāsti loke hyasmin paṇḍitākhyāṃ gataśca /
MBh, 2, 59, 7.2 parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 3, 2, 15.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 3, 2, 44.1 asaṃtoṣaparā mūḍhāḥ saṃtoṣaṃ yānti paṇḍitāḥ /
MBh, 3, 2, 45.1 tasmāt saṃtoṣam eveha dhanaṃ paśyanti paṇḍitāḥ /
MBh, 3, 2, 45.3 aiśvaryaṃ priyasaṃvāso gṛdhyed eṣu na paṇḍitaḥ //
MBh, 3, 29, 8.2 tasmān nityaṃ kṣamā tāta paṇḍitair apavāditā //
MBh, 3, 30, 16.1 tejasvīti yam āhur vai paṇḍitā dīrghadarśinaḥ /
MBh, 3, 33, 57.1 brāhmaṇaṃ me pitā pūrvaṃ vāsayāmāsa paṇḍitam /
MBh, 3, 34, 23.1 yasya dharmo hi dharmārthaṃ kleśabhāṅna sa paṇḍitaḥ /
MBh, 3, 34, 28.1 tasmād dharmārthayor nityaṃ na pramādyanti paṇḍitāḥ /
MBh, 3, 34, 32.2 upayogāt phalasyeva kāṣṭhād bhasmeva paṇḍitaḥ //
MBh, 3, 34, 41.2 vibhajya kāle kālajñaḥ sarvān seveta paṇḍitaḥ //
MBh, 3, 34, 66.1 amitraṃ mitrasampannaṃ mitrair bhindanti paṇḍitāḥ /
MBh, 3, 134, 33.1 utābalasya balavān uta bālasya paṇḍitaḥ /
MBh, 3, 149, 46.1 dhārmikān dharmakāryeṣu arthakāryeṣu paṇḍitān /
MBh, 3, 188, 15.1 satyaṃ saṃkṣepsyate loke naraiḥ paṇḍitamānibhiḥ /
MBh, 3, 188, 32.2 parasparavadhodyuktā mūrkhāḥ paṇḍitamāninaḥ /
MBh, 3, 188, 38.1 satyaṃ saṃkṣipyate loke naraiḥ paṇḍitamānibhiḥ /
MBh, 3, 199, 32.2 gurūṃścaiva vinindanti mūḍhāḥ paṇḍitamāninaḥ //
MBh, 3, 201, 7.1 suhṛdbhir vāryamāṇaś ca paṇḍitaiś ca dvijottama /
MBh, 3, 206, 20.1 asaṃtoṣaparā mūḍhāḥ saṃtoṣaṃ yānti paṇḍitāḥ /
MBh, 4, 4, 20.1 nāham asya priyo 'smīti matvā seveta paṇḍitaḥ /
MBh, 4, 4, 22.1 dakṣiṇaṃ vātha vāmaṃ vā pārśvam āsīta paṇḍitaḥ /
MBh, 4, 4, 32.2 amātyaḥ paṇḍito bhūtvā sa ciraṃ tiṣṭhati śriyam //
MBh, 5, 31, 2.1 uta bālāya pāṇḍityaṃ paṇḍitāyota bālatām /
MBh, 5, 33, 16.3 anāstikaḥ śraddadhāna etat paṇḍitalakṣaṇam //
MBh, 5, 33, 17.2 yam arthānnāpakarṣanti sa vai paṇḍita ucyate //
MBh, 5, 33, 18.2 kṛtam evāsya jānanti sa vai paṇḍita ucyate //
MBh, 5, 33, 19.2 samṛddhir asamṛddhir vā sa vai paṇḍita ucyate //
MBh, 5, 33, 20.2 kāmād arthaṃ vṛṇīte yaḥ sa vai paṇḍita ucyate //
MBh, 5, 33, 21.2 na kiṃcid avamanyante paṇḍitā bharatarṣabha //
MBh, 5, 33, 22.2 nāsaṃpṛṣṭo vyupayuṅkte parārthe tat prajñānaṃ prathamaṃ paṇḍitasya //
MBh, 5, 33, 24.2 avandhyakālo vaśyātmā sa vai paṇḍita ucyate //
MBh, 5, 33, 25.2 hitaṃ ca nābhyasūyanti paṇḍitā bharatarṣabha //
MBh, 5, 33, 26.2 gāṅgo hrada ivākṣobhyo yaḥ sa paṇḍita ucyate //
MBh, 5, 33, 27.2 upāyajño manuṣyāṇāṃ naraḥ paṇḍita ucyate //
MBh, 5, 33, 28.2 āśu granthasya vaktā ca sa vai paṇḍita ucyate //
MBh, 5, 33, 29.2 asaṃbhinnāryamaryādaḥ paṇḍitākhyāṃ labheta saḥ //
MBh, 5, 33, 39.2 vicaratyasamunnaddho yaḥ sa paṇḍita ucyate //
MBh, 5, 33, 58.1 catvāri rājñā tu mahābalena varjyānyāhuḥ paṇḍitastāni vidyāt /
MBh, 5, 33, 72.2 rājā vivadamāneṣu nityaṃ mūrkheṣu paṇḍitāḥ //
MBh, 5, 33, 83.2 tasmād eteṣu bhāveṣu na prasajjeta paṇḍitaḥ //
MBh, 5, 34, 77.2 parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 5, 35, 55.1 prajñām evāgamayati yaḥ prājñebhyaḥ sa paṇḍitaḥ /
MBh, 5, 36, 68.2 duryodhanaṃ vārayetyakṣavatyāṃ kitavatvaṃ paṇḍitā varjayanti //
MBh, 5, 38, 18.2 apaṇḍito vāpi suhṛt paṇḍito vāpyanātmavān /
MBh, 5, 38, 41.2 tān ahaṃ paṇḍitānmanye viśeṣā hi prasaṅginaḥ //
MBh, 5, 39, 4.1 dveṣyo na sādhur bhavati na medhāvī na paṇḍitaḥ /
MBh, 5, 50, 26.1 krośato me na śṛṇvanti bālāḥ paṇḍitamāninaḥ /
MBh, 5, 70, 70.2 tacchunām iva gopāde paṇḍitair upalakṣitam //
MBh, 5, 131, 15.1 alabdhvā yadi vā labdhvā nānuśocanti paṇḍitāḥ /
MBh, 6, BhaGī 2, 11.3 gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ //
MBh, 6, BhaGī 4, 19.2 jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ //
MBh, 6, BhaGī 5, 4.1 sāṃkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ /
MBh, 6, BhaGī 5, 18.2 śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ //
MBh, 6, 84, 23.2 preṣayāmāsa samare paṇḍitaṃ prati bhārata //
MBh, 6, 84, 24.1 sa śaraḥ paṇḍitaṃ hatvā viveśa dharaṇītalam /
MBh, 7, 133, 29.2 sāmarthyam ātmano jñātvā tato garjanti paṇḍitāḥ //
MBh, 8, 6, 12.2 upāyāḥ paṇḍitaiḥ proktāḥ sarve daivasamāśritāḥ //
MBh, 9, 63, 14.1 adharmeṇa jayaṃ labdhvā ko nu hṛṣyeta paṇḍitaḥ /
MBh, 11, 1, 32.2 dahyamāno manastāpaṃ bhajate na sa paṇḍitaḥ //
MBh, 11, 1, 35.2 aśāstradṛṣṭam etaddhi na praśaṃsanti paṇḍitāḥ //
MBh, 11, 2, 13.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 11, 2, 15.2 ārogyaṃ priyasaṃvāso gṛdhyed eṣu na paṇḍitaḥ //
MBh, 11, 2, 20.2 asaṃtuṣṭāḥ pramuhyanti saṃtoṣaṃ yānti paṇḍitāḥ //
MBh, 11, 3, 2.2 kathaṃ hi mānasair duḥkhaiḥ pramucyante 'tra paṇḍitāḥ //
MBh, 11, 3, 5.1 gṛhāṇyeva hi martyānām āhur dehāni paṇḍitāḥ /
MBh, 12, 8, 19.2 yasyārthāḥ sa pumāṃl loke yasyārthāḥ sa ca paṇḍitaḥ //
MBh, 12, 19, 23.1 bhavanti sudurāvartā hetumanto 'pi paṇḍitāḥ /
MBh, 12, 26, 20.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 12, 69, 12.1 ārāmeṣu tathodyāne paṇḍitānāṃ samāgame /
MBh, 12, 69, 23.3 yam arthaṃ śaknuyāt prāptuṃ tena tuṣyeddhi paṇḍitaḥ //
MBh, 12, 83, 40.2 rājadurgāvataraṇe nopāyaṃ paṇḍitā viduḥ //
MBh, 12, 105, 22.2 diṣṭaṃ balīya iti manyamānās te paṇḍitāstat satāṃ sthānam āhuḥ //
MBh, 12, 105, 51.1 sadṛśaṃ paṇḍitasyaitad īṣādantena dantinā /
MBh, 12, 108, 26.2 nigrahaḥ paṇḍitaiḥ kāryaḥ kṣipram eva pradhānataḥ //
MBh, 12, 112, 17.1 taṃ śuciṃ paṇḍitaṃ matvā śārdūlaḥ khyātavikramaḥ /
MBh, 12, 112, 59.1 bahavaḥ paṇḍitā lubdhāḥ sarve māyopajīvinaḥ /
MBh, 12, 136, 45.1 śreyān hi paṇḍitaḥ śatrur na ca mitram apaṇḍitam /
MBh, 12, 136, 46.2 apīdānīm ayaṃ śatruḥ saṃgatyā paṇḍito bhavet //
MBh, 12, 136, 54.1 satāṃ sāptapadaṃ sakhyaṃ savāso me 'si paṇḍitaḥ /
MBh, 12, 136, 58.2 kālātītam apārthaṃ hi na praśaṃsanti paṇḍitāḥ //
MBh, 12, 136, 193.1 ariṇāpi samarthena saṃdhiṃ kurvīta paṇḍitaḥ /
MBh, 12, 137, 38.2 vairaṃ pañcasamutthānaṃ tacca budhyanti paṇḍitāḥ /
MBh, 12, 138, 9.1 evam eva praśaṃsanti paṇḍitāstattvadarśinaḥ /
MBh, 12, 138, 11.1 mūlam evāditaśchindyāt parapakṣasya paṇḍitaḥ /
MBh, 12, 138, 16.2 anāgatena duṣprajñaṃ pratyutpannena paṇḍitam //
MBh, 12, 138, 67.1 paṇḍitena viruddhaḥ san dūre 'smīti na viśvaset /
MBh, 12, 140, 19.1 samuddiṣṭaṃ satāṃ dharmaṃ svayam ūhenna paṇḍitaḥ /
MBh, 12, 147, 9.1 avijñāyaiva me prajñāṃ bālasyeva supaṇḍitaḥ /
MBh, 12, 147, 10.3 iti vai paṇḍito bhūtvā bhūtānāṃ nopatapyati //
MBh, 12, 156, 20.2 vītaharṣabhayakrodho dhṛtim āpnoti paṇḍitaḥ //
MBh, 12, 168, 31.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 12, 173, 47.1 nāstikaḥ sarvaśaṅkī ca mūrkhaḥ paṇḍitamānikaḥ /
MBh, 12, 185, 13.2 lobhaścārthakṛto nṝṇāṃ yena muhyanti paṇḍitāḥ //
MBh, 12, 219, 15.1 na paṇḍitaḥ krudhyati nāpi sajjate na cāpi saṃsīdati na prahṛṣyati /
MBh, 12, 223, 13.1 bahuśrutaścaitrakathaḥ paṇḍito 'nalaso 'śaṭhaḥ /
MBh, 12, 231, 19.2 śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ //
MBh, 12, 261, 10.3 śramasyoparamo dṛṣṭaḥ pravrajyā nāma paṇḍitaiḥ //
MBh, 12, 261, 16.1 śriyā vihīnair alasaiḥ paṇḍitair apalāpitam /
MBh, 12, 265, 8.2 suhṛdbhir vāryamāṇo 'pi paṇḍitaiścāpi bhārata //
MBh, 12, 266, 10.1 anityatvena ca snehaṃ kṣudhaṃ yogena paṇḍitaḥ /
MBh, 12, 276, 42.2 ātmapūjābhikāmā vai ko vaset tatra paṇḍitaḥ //
MBh, 12, 288, 5.1 śruto 'si naḥ paṇḍito dhīravādī sādhuśabdaḥ patate te patatrin /
MBh, 12, 288, 9.2 parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 12, 296, 32.2 na paṇḍitajñānaparopatāpine deyaṃ tvayedaṃ vinibodha yādṛśe //
MBh, 12, 309, 77.2 dharmaṃ hi yo vardhayate sa paṇḍito ya eva dharmāccyavate sa muhyati //
MBh, 12, 316, 14.2 yena sarvaṃ parityaktaṃ sa vidvān sa ca paṇḍitaḥ //
MBh, 12, 317, 2.2 divase divase mūḍham āviśanti na paṇḍitam //
MBh, 12, 317, 14.2 ārogyaṃ priyasaṃvāso gṛdhyet tatra na paṇḍitaḥ //
MBh, 12, 317, 17.2 abhyeti brahma so 'tyantaṃ na taṃ śocanti paṇḍitāḥ //
MBh, 12, 317, 19.2 atṛptā yānti vidhvaṃsaṃ saṃtoṣaṃ yānti paṇḍitāḥ //
MBh, 12, 317, 21.2 tasmāt saṃtoṣam eveha dhanaṃ paśyanti paṇḍitāḥ //
MBh, 12, 317, 29.2 vicared asamunnaddhaḥ sa sukhī sa ca paṇḍitaḥ //
MBh, 12, 339, 13.1 evaṃ hi paramātmānaṃ kecid icchanti paṇḍitāḥ /
MBh, 13, 17, 123.1 nyāyanirvāpaṇaḥ pādaḥ paṇḍito hyacalopamaḥ /
MBh, 13, 18, 23.2 na me tāta yudhiśreṣṭha vidyayā paṇḍitaḥ samaḥ //
MBh, 13, 23, 13.2 adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ pareṣām /
MBh, 13, 37, 12.1 bhavet paṇḍitamānī yo brāhmaṇo vedanindakaḥ /
MBh, 13, 37, 15.3 alpaśrutāḥ kutarkāśca dṛṣṭāḥ spṛṣṭāḥ kupaṇḍitāḥ //
MBh, 13, 37, 16.2 anurundhyād bahujñāṃśca sārajñāṃścaiva paṇḍitān //
MBh, 13, 52, 11.2 bhagavan sahadharmo 'yaṃ paṇḍitair iha dhāryate /
MBh, 13, 61, 19.1 api cet sukṛtaṃ kṛtvā śaṅkerann api paṇḍitāḥ /
MBh, 13, 107, 45.2 tasmād etat trayaṃ yatnād upaseveta paṇḍitaḥ //
MBh, 13, 107, 57.2 parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu //
MBh, 13, 107, 76.1 raktamālyaṃ na dhāryaṃ syācchuklaṃ dhāryaṃ tu paṇḍitaiḥ /
MBh, 13, 107, 143.2 etena vidhinā patnīm upagaccheta paṇḍitaḥ //
MBh, 13, 112, 15.1 tasmānnyāyāgatair arthair dharmaṃ seveta paṇḍitaḥ /
MBh, 13, 132, 45.1 duṣprajñāḥ kecid ābhānti kecid ābhānti paṇḍitāḥ /
MBh, 13, 134, 26.2 nūnaṃ janam aduṣṭātmā paṇḍitākhyāṃ sa gacchati //
MBh, 13, 147, 5.3 tad ayuktaṃ vyavasyanti bālāḥ paṇḍitamāninaḥ //
MBh, 14, 13, 17.1 yo māṃ prayatate hantuṃ mokṣam āsthāya paṇḍitaḥ /
MBh, 14, 42, 17.2 manyante kṛtam ityeva viditvaitāni paṇḍitāḥ //
MBh, 18, 5, 48.2 divase divase mūḍham āviśanti na paṇḍitam //
Manusmṛti
ManuS, 7, 109.1 sāmādīnām upāyānāṃ caturṇām api paṇḍitāḥ /
Rāmāyaṇa
Rām, Ay, 94, 17.1 kaccit sahasrān mūrkhāṇām ekam icchasi paṇḍitam /
Rām, Ay, 94, 17.2 paṇḍito hy arthakṛcchreṣu kuryān niḥśreyasaṃ mahat //
Rām, Ay, 94, 29.2 yathoktavādī dūtas te kṛto bharata paṇḍitaḥ //
Rām, Ay, 94, 32.2 anarthakuśalā hy ete bālāḥ paṇḍitamāninaḥ //
Rām, Ār, 47, 13.2 kair guṇair anuraktāsi mūḍhe paṇḍitamānini //
Rām, Ki, 21, 5.2 tasmāc chubhaṃ hi kartavyaṃ paṇḍite naihalaukikam //
Rām, Ki, 43, 6.2 deśakālānuvṛttaś ca nayaś ca nayapaṇḍita //
Rām, Su, 2, 38.2 ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ //
Rām, Su, 23, 12.1 lokapravādaḥ satyo 'yaṃ paṇḍitaiḥ samudāhṛtaḥ /
Rām, Su, 28, 38.2 ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ //
Rām, Yu, 20, 19.1 cāreṇa viditaḥ śatruḥ paṇḍitair vasudhādhipaiḥ /
Rām, Yu, 27, 7.2 paṇḍitaḥ śāstratattvajño vinā protsāhanād ripoḥ //
Rām, Yu, 53, 5.1 viklavānām abuddhīnāṃ rājñāṃ paṇḍitamāninām /
Rām, Yu, 70, 34.2 yasyārthāḥ sa pumāṃl loke yasyārthāḥ sa ca paṇḍitaḥ //
Rām, Utt, 85, 4.2 pārthivāṃśca naravyāghraḥ paṇḍitānnaigamāṃstathā //
Saundarānanda
SaundĀ, 8, 46.2 kathamarhati tāsu paṇḍito hṛdayaṃ sañjayituṃ calātmasu //
Bodhicaryāvatāra
BoCA, 1, 16.2 tathā bhedo'nayorjñeyo yathāsaṃkhyena paṇḍitaiḥ //
BoCA, 8, 124.1 kaḥ paṇḍitastamātmānamicchedrakṣet prapūjayet /
BoCA, 8, 146.2 aparān guṇamānena paṇḍitān vijigīṣate //
BoCA, 8, 185.1 tenālaṃ lokacaritaiḥ paṇḍitānanuyāmyaham /
BoCA, 10, 46.1 paṇḍitāḥ satkṛtāḥ santu lābhinaḥ paiṇḍapātikāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 3.2 śūrapaṇḍitavittāḍhyavidyādharakulālayaḥ //
BKŚS, 15, 3.1 asau hariśikhenoktaḥ suṣṭhu khalv asi paṇḍitaḥ /
BKŚS, 15, 3.2 vandyāvandyavicāre hi paṇḍitāḥ samadarśinaḥ //
BKŚS, 15, 4.1 athoktaṃ tena matto 'sti bhavān evātipaṇḍitaḥ /
BKŚS, 18, 19.2 tyaktadṛṣṭasukhaḥ so 'pi vada ko nāma paṇḍitaḥ //
BKŚS, 20, 373.2 ātmārthe sakalāṃ jahyāt paṇḍitaḥ pṛthivīm iti //
BKŚS, 22, 63.2 athavā paṇḍitenaivam upāyaś cintyatām iti //
BKŚS, 22, 92.1 sa cojjayanakair dhūrtair vaṅkavācakapaṇḍitaiḥ /
BKŚS, 23, 114.1 vijñāya tu tadāsthānam asaṃnihitapaṇḍitam /
Daśakumāracarita
DKCar, 1, 5, 14.4 tathā hi loke paṇḍitā api dākṣiṇyenākāryaṃ kurvanti iti /
Divyāvadāna
Divyāv, 8, 101.0 pañcāveṇīyā dharmā ihaikatye paṇḍitajātīye mātṛgrāme //
Divyāv, 8, 123.0 yadā mahān saṃvṛttastadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe hastiparīkṣāyāmaśvaparīkṣāyāṃ ratnaparīkṣāyāṃ dāruparīkṣāyāṃ vastraparīkṣāyāṃ puruṣaparīkṣāyāṃ strīparīkṣāyām nānāpaṇyaparīkṣāsu paryavadātaḥ sarvaśāstrajñaḥ sarvakalābhijñaḥ sarvaśilpajñaḥ sarvabhūtarutajñaḥ sarvagatigatijña udghaṭṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ paramatīkṣṇaniśitabuddhiḥ saṃvṛtto 'gnikalpa iva jñānena //
Harivaṃśa
HV, 16, 23.2 paṇḍito ghasmaro nādī nāmabhis te 'bhavan mṛgāḥ //
HV, 24, 25.2 paṇḍitānāṃ paraṃ prāhur devaśravasam uddhavam //
Kātyāyanasmṛti
KātySmṛ, 1, 787.2 tathā tuṣṭikaraṃ deyaṃ samutthānaṃ ca paṇḍitaiḥ /
Kūrmapurāṇa
KūPur, 1, 15, 97.2 uṣitvā madgṛhe 'vaśyaṃ gacchadhvamiti paṇḍitāḥ //
KūPur, 1, 29, 40.3 yāṃ prāpya kṛtakṛtyaḥ syāditi manyanti paṇḍitāḥ //
KūPur, 1, 33, 33.1 evaṃ vyāsaṃ sthitaṃ jñātvā kṣetraṃ sevanti paṇḍitāḥ /
KūPur, 2, 2, 33.2 tadāsāvamṛtībhūtaḥ kṣemaṃ gacchati paṇḍitaḥ //
KūPur, 2, 11, 117.1 mūrkhaṃ vā paṇḍitaṃ vāpi brāhmaṇaṃ vā madāśrayam /
Laṅkāvatārasūtra
LAS, 1, 5.2 yakṣaiśca nānāvividhaiḥ śukasāraṇapaṇḍitaiḥ //
LAS, 1, 44.34 evaṃ paṇḍitaiḥ paripṛcchanajātīyair bhavitavyaṃ svaparobhayārtham /
LAS, 2, 153.11 tatkiṃ manyase mahāmate api nu sa puruṣaḥ paṇḍitajātīyo bhavet yastadabhūtaṃ svapnavaicitryam anusmaret āha no hīdaṃ bhagavan /
LAS, 2, 153.21 tadyathā mahāmate acakramalātacakraṃ bālaiścakrabhāvena parikalpyate na paṇḍitaiḥ evameva mahāmate kudṛṣṭitīrthyāśayapatitā ekatvānyatvobhayānubhayatvaṃ parikalpayiṣyanti sarvabhāvotpattau /
Liṅgapurāṇa
LiPur, 1, 31, 7.2 rudrasya mūrtayastvetā ye 'bhidhyāyanti paṇḍitāḥ //
LiPur, 1, 64, 40.1 ātmano yaddhi kathitamapyardhamiti paṇḍitaiḥ /
LiPur, 1, 65, 148.2 nyāyo nirvāpaṇo 'pādaḥ paṇḍito hyacalopamaḥ //
LiPur, 1, 89, 115.1 navamyāṃ dārikāyārthī daśamyāṃ paṇḍito bhavet /
LiPur, 1, 98, 141.2 artho'nartho mahākośaḥ parakāryaikapaṇḍitaḥ //
LiPur, 2, 9, 30.1 tamo moho mahāmohas tāmisra iti paṇḍitāḥ /
Matsyapurāṇa
MPur, 36, 11.2 parasya no marmasu te patanti tānpaṇḍito nāvasṛjetpareṣu //
MPur, 39, 24.1 adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ parasya /
MPur, 46, 23.2 paṇḍitaṃ prathamaṃ prāhurdevaśravaḥsamudbhavam //
MPur, 123, 44.1 gopāyante prajāstatra sarvaiḥ sahajapaṇḍitaiḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 109.2 kaḍebare mūtrapurīṣabhājane ramanti mūrkhā na ramanti paṇḍitāḥ //
Suśrutasaṃhitā
Su, Sū., 29, 23.1 vijñāyaivaṃ vibhāgaṃ tu śeṣaṃ budhyeta paṇḍitaḥ /
Su, Cik., 2, 96.1 upasargair nipātaiś ca tattu paṇḍitamāninaḥ /
Su, Cik., 15, 15.1 nopekṣeta mṛtaṃ garbhaṃ muhūrtam api paṇḍitaḥ /
Tantrākhyāyikā
TAkhy, 2, 130.1 bhavaty arthena balavān arthād bhavati paṇḍitaḥ /
TAkhy, 2, 150.2 yasyārthāḥ sa pumāṃl loke yasyārthāḥ sa ca paṇḍitaḥ //
Viṣṇupurāṇa
ViPur, 1, 19, 9.2 kartavyā paṇḍitair jñātvā sarvabhūtamayaṃ harim //
ViPur, 3, 6, 5.2 gṛhītāste 'pi cocyante paṇḍitaiḥ prācyasāmagāḥ //
ViPur, 3, 12, 27.2 kuryāt ṣṭhīvanaviṇmūtrasamutsargaṃ ca paṇḍitaḥ //
ViPur, 4, 24, 150.1 etad viditvā na nareṇa kāryaṃ mamatvam ātmanyapi paṇḍitena /
ViPur, 5, 30, 42.2 vipākakaṭu yatkarma tanna śaṃsanti paṇḍitāḥ //
ViPur, 6, 1, 46.2 tadānumeyaṃ prādhānyaṃ kaler maitreya paṇḍitaiḥ //
ViPur, 6, 5, 58.1 tad asya trividhasyāpi duḥkhajātasya paṇḍitaiḥ /
ViPur, 6, 5, 60.1 tasmāt tatprāptaye yatnaḥ kartavyaḥ paṇḍitair naraiḥ /
ViPur, 6, 7, 15.2 karoti paṇḍitaḥ svāmyam anātmani kalevare //
Viṣṇusmṛti
ViSmṛ, 82, 30.2 etān vivarjayed yatnācchrāddhakarmaṇi paṇḍitaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 6.1 kāyam ādheyaśaucatvāt paṇḍitā hy aśuciṃ viduḥ //
Śatakatraya
ŚTr, 1, 17.1 adhigataparamārthān paṇḍitān māvamaṃsthāstṛṇam iva laghu lakṣmīr naiva tān saṃruṇaddhi /
ŚTr, 1, 41.1 yasyāsti vittaṃ sa naraḥ kulīnaḥ sa paṇḍitaḥ sa śrutavān guṇajñaḥ /
ŚTr, 1, 99.1 guṇavad aguṇavad vā kurvatā kāryajātaṃ pariṇatir avadhāryā yatnataḥ paṇḍitena /
ŚTr, 2, 38.1 saṃsāre svapnasāre pariṇatitarale dve gatī paṇḍitānāṃ tattvajñānāmṛtāmbhaḥplavalalitadhiyāṃ yātu kālaḥ kathaṃcit /
ŚTr, 2, 73.1 vacasi bhavati saṅgatyāgam uddiśya vārtā śrutimukharamukhānāṃ kevalaṃ paṇḍitānām /
ŚTr, 2, 74.1 svaparapratārako 'sau nindati yo 'līkapaṇḍito yuvatīḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 97.2 jāḍye 'pi na jaḍo dhanyaḥ pāṇḍitye 'pi na paṇḍitaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 13, 45.2 paṇḍito bahu manyeta yadarthāḥ kleśadā gṛhāḥ //
BhāgPur, 4, 14, 30.1 iti te 'satkṛtāstena dvijāḥ paṇḍitamāninā /
BhāgPur, 4, 23, 34.1 aspaṣṭakīrtiḥ suyaśā mūrkho bhavati paṇḍitaḥ /
BhāgPur, 4, 24, 67.1 kastvatpadābjaṃ vijahāti paṇḍito yaste 'vamānavyayamānaketanaḥ /
BhāgPur, 11, 5, 6.1 karmaṇy akovidāḥ stabdhā mūrkhāḥ paṇḍitamāninaḥ /
BhāgPur, 11, 19, 31.1 kiṃ sukhaṃ duḥkham eva ca kaḥ paṇḍitaḥ kaś ca mūrkhaḥ /
BhāgPur, 11, 19, 41.2 duḥkhaṃ kāmasukhāpekṣā paṇḍito bandhamokṣavit //
Bhāratamañjarī
BhāMañj, 5, 143.2 tamaḥprasādanaṃ ghoraṃ prapadyante na paṇḍitāḥ //
BhāMañj, 5, 146.2 na duḥkhito 'pi saṃtāpaṃ bhajate yaḥ sa paṇḍitaḥ //
BhāMañj, 13, 119.1 mūrkhāḥ sadācāraratāḥ paṇḍitā dharmavarjitāḥ /
BhāMañj, 13, 427.2 mithyādoṣeṇa limpanti nirdoṣaṃ kṣudrapaṇḍitāḥ //
BhāMañj, 13, 586.2 paṇḍitairvairamutpādya na niḥśaṅkaḥ sukhaṃ caret //
BhāMañj, 13, 714.1 kṣaṇārdhamapi kāryeṣu na vilambeta paṇḍitaḥ /
BhāMañj, 13, 812.2 paropadeśeṣvathavā sarvo bhavati paṇḍitaḥ //
BhāMañj, 13, 1167.2 bhavasvabhāvavairī syānna tu sajjeta paṇḍitaḥ //
Devīkālottarāgama
DevīĀgama, 1, 7.1 paṇḍitaḥ sa mahābhāgaḥ kṛtārthaḥ paramārthataḥ /
DevīĀgama, 1, 11.2 niṣkarmaṇi pare tattve ko na rajyeta paṇḍitaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 10.2 paṇḍitaḥ paṇḍiteḍyaśca pavitraḥ pāpamardakaḥ //
GarPur, 1, 15, 10.2 paṇḍitaḥ paṇḍiteḍyaśca pavitraḥ pāpamardakaḥ //
GarPur, 1, 30, 1.3 parivāraśca sarveṣāṃ samo jñeyo hi paṇḍitaiḥ //
GarPur, 1, 63, 5.2 dve dve romṇī paṇḍitānāṃ śrotriyāṇāṃ tathaiva ca //
GarPur, 1, 67, 36.1 jayaṃ parājayaṃ caiva yo jānāti sa paṇḍitaḥ /
GarPur, 1, 108, 4.2 duṣṭānāṃ saṃprayogeṇa paṇḍito 'pyavasīdati //
GarPur, 1, 108, 6.2 kāryakāraṇamāśritya kālaṃ kṣipati paṇḍitaḥ //
GarPur, 1, 108, 12.1 uttamaiḥ saha sāṃgatyaṃ paṇḍitaiḥ saha satkathām /
GarPur, 1, 109, 10.2 mūrkhaṃ chandānuvṛttyā ca yāthātathyena paṇḍitam //
GarPur, 1, 109, 11.2 itareḥ khādyapānena mānadānena paṇḍitāḥ //
GarPur, 1, 109, 42.2 na paṇḍitastṛpyati bhāṣitena tṛptaṃ na cakṣurnṛpadarśanena //
GarPur, 1, 109, 53.1 anuktamapyūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ /
GarPur, 1, 111, 12.2 ātmavat sarvabhūteṣu yaḥ paśyati sa paṇḍitaḥ //
GarPur, 1, 111, 17.2 yasyārthāḥ sa pumāṃlloke yasyārthāḥ sa ca paṇḍitaḥ //
GarPur, 1, 112, 9.1 samastasmṛtiśāstrajñaḥ paṇḍito 'tha jitendriyaḥ /
GarPur, 1, 113, 1.3 paṇḍitasya guṇāḥ sarve mūrkhe doṣāśca kevalāḥ //
GarPur, 1, 113, 3.1 paṇḍitaiśca virnātaiśca dharmaśaiḥ satyavādibhiḥ /
GarPur, 1, 114, 14.1 kiṃ citraṃ yadi vedaśāstrakuśalo vipro bhavetpaṇḍitaḥ kiṃ citraṃ yadi daṇḍanītikuśalo rājā bhaveddhārmikaḥ /
GarPur, 1, 114, 18.1 sa paṇḍito yo hyanuñjayedvai miṣṭena bālaṃ viniyena śiṣṭam /
GarPur, 1, 114, 19.2 sukhena vidyāṃ puruṣeṇa nārīṃ vāñchanti vai ye na ca paṇḍitāste //
Gītagovinda
GītGov, 12, 37.2 tat sarvam jayadevapaṇḍitakaveḥ kṛṣṇaikatānātmanaḥ sānandāḥ pariśodhayantu sudhiyaḥ śrīgītagovindataḥ //
Hitopadeśa
Hitop, 0, 40.1 etac cintayitvā rājā paṇḍitasabhāṃ kāritavān /
Hitop, 0, 40.2 rājovāca bho bhoḥ paṇḍitāḥ śrūyatāṃ mama vacanam /
Hitop, 0, 42.1 atrāntare viṣṇuśarmanāmā mahāpaṇḍitaḥ sakalanītiśāstratattvajño bṛhaspatir ivābravīddeva mahākulasambhūtā ete rājaputrāḥ /
Hitop, 1, 1.1 atha prāsādapṛṣṭhe sukhopaviṣṭānāṃ rājaputrāṇāṃ purastāt prastāvakrameṇa paṇḍito 'bravīt /
Hitop, 1, 3.13 divase divase mūḍham āviśanti na paṇḍitam //
Hitop, 1, 14.3 ātmavat sarvabhūteṣu yaḥ paśyati sa paṇḍitaḥ //
Hitop, 1, 118.4 dhanena balavān loko dhanād bhavati paṇḍitaḥ /
Hitop, 1, 120.3 yasyārthāḥ sa pumān loke yasyārthāḥ sa hi paṇḍitaḥ //
Hitop, 1, 163.5 āpatsv api na muhyanti narāḥ paṇḍitabuddhayaḥ //
Hitop, 2, 49.7 anuktam apy ūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ //
Hitop, 2, 51.4 ātmaśaktisamaṃ kopaṃ yo jānāti sa paṇḍitaḥ //
Hitop, 3, 123.5 karmaṇi vyajyate prajñā susthe ko vā na paṇḍitaḥ //
Hitop, 4, 75.3 aiśvaryaṃ priyasaṃvāso muhyet tatra na paṇḍitaḥ //
Hitop, 4, 112.9 mūrkhaṃ chandānurodhena yāthātathyena paṇḍitam //
Hitop, 4, 136.1 rājāha bhavanto mahāntaḥ paṇḍitāś ca /
Kālikāpurāṇa
KālPur, 55, 85.2 kavirvāgmī paṇḍitaśca yaśasvī ca prajāyate //
KālPur, 56, 66.1 anyasya varadaḥ so 'rthairnityaṃ bhavati paṇḍitaḥ /
Rasamañjarī
RMañj, 9, 61.1 tena sā labhate putraṃ lakṣaṇāḍhyaṃ supaṇḍitam /
Rasaratnasamuccaya
RRS, 22, 14.2 bhavetputraśca dīrghāyuḥ paṇḍito bhāgyamaṇḍitaḥ //
Rasaratnākara
RRĀ, V.kh., 19, 1.2 ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām //
Rasārṇava
RArṇ, 12, 159.1 bījaṃ yantre vinikṣipya tailaṃ saṃgṛhya paṇḍitaḥ /
Rājanighaṇṭu
RājNigh, Rogādivarga, 61.1 prājño vijñaḥ paṇḍito dīrghadarśī dhīro dhīmān kovido labdhavarṇaḥ /
Tantrāloka
TĀ, 26, 73.1 atastattvavidā dhvastaśaṅkātaṅko 'pi paṇḍitaḥ /
Śukasaptati
Śusa, 4, 6.29 rājyaṃ bālanarendramantrirahitaṃ mitraṃ chalānveṣi ca bhāryāṃ yauvanagarvitāṃ pararatāṃ muñcanti ye paṇḍitāḥ //
Śusa, 6, 3.9 yasyārthāḥ sa pumāṃlloke yasyārthāḥ sa ca paṇḍitaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 1.2 tacceṣṭayā sukhaṃ duḥkhaṃ jñeyaṃ kāyasya paṇḍitaiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 2.0 jīvasākṣiṇī yā dhamanī sa karasyāṅguṣṭhe'stīti kriyāpadaṃ yojyaṃ tacceṣṭayā kṛtvā kāyasya śarīrasya sukhaṃ duḥkhaṃ ca jñeyaṃ paṇḍitairiti śeṣaḥ dhamanīti //
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 8.0 paṇḍitairiti pravīṇaiḥ nāḍīgrahaṇasya samayaviśeṣajñairityarthaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 29.2 kapotapuṭametattu kathitaṃ puṭapaṇḍitaiḥ //
Haribhaktivilāsa
HBhVil, 1, 67.1 viduṣāṃ vairiṇaś caiva ajñāḥ paṇḍitamāninaḥ /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 7.2 tacceṣṭayā sukhaṃ duḥkhaṃ jñeyaṃ kāyasya paṇḍitaiḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 189.1 tatra śāriputra ye sattvāḥ paṇḍitajātīyā bhavanti te tathāgatasya lokapitur abhiśraddadhanti //
SDhPS, 5, 126.1 na cāsi paṇḍitaḥ //
SDhPS, 5, 133.1 tatkathamasi paṇḍitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 53, 6.2 itihāsapurāṇajñaiḥ paṇḍitaiḥ saha saṃkathām //
SkPur (Rkh), Revākhaṇḍa, 155, 87.2 ye tyajanti svakāṃ bhāryāṃ mūḍhāḥ paṇḍitamāninaḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 19.1 yatra bhuñjati bhasmāṅgī mūrkho vā yadi paṇḍitaḥ /
Sātvatatantra
SātT, 9, 49.1 ye tu naivaṃvido 'śāntā mūḍhāḥ paṇḍitamāninaḥ /